2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु चिकित्सा-स्वास्थ्य-उद्योगे नवीनताः निरन्तरं उद्भवन्ति, तेषां विकासः च अत्यन्तं सक्रिय-उद्योगेषु अन्यतमः अभवत्
अस्य कृते 36Kr इत्यनेन "चिकित्सा-स्वास्थ्य-उद्योगस्य साप्ताहिक-रिपोर्ट्" इति स्तम्भः प्रारब्धः, यः पाठकान् बहु-कोण-उद्योग-सूचनाः यथा पूंजी, नीतिः, वित्तः, नवीन-उत्पादाः च प्रदातुं नियमितरूपेण प्रकाशितः भविष्यति
कृपया अगस्त १९ दिनाङ्के साप्ताहिकं चिकित्सा-स्वास्थ्य-उद्योगस्य प्रतिवेदनं पश्यन्तु। अस्मिन् साप्ताहिकप्रतिवेदने चिकित्साक्षेत्रे स्वास्थ्यक्षेत्रे च अस्य सप्ताहस्य वित्तपोषणवार्ताः सन्ति ।
निवेशस्य वित्तपोषणम्
36Kr अनन्यतया ज्ञातवान् यत् अद्यतने जैवचिकित्साप्रतिरूपकम्पनी "Shuimu Molecule" वित्तपोषणस्य कुलम् प्रायः 100 मिलियन युआन् पूर्णं कृतवती अस्ति। तेषु एन्जिल् दौरस्य नेतृत्वं हुआशान् कैपिटल इत्यनेन कृतम्, यत्र दाओटोङ्ग इन्वेस्टमेण्ट् तथा आईफ्लाईटेक वेञ्चर्स् इत्येतयोः सहभागिता आसीत्; एकत्रितधनस्य उपयोगः मुख्यतया बृहत्-परिमाणस्य जैव-चिकित्सा-बहुविध-प्रतिरूपस्य तथा च वार्तालाप-औषध-विकास-सहायक-उपकरणस्य ChatDD-इत्यस्य अनुसन्धानस्य विकासाय च भविष्यति
शुइमु अणुः २०२३ तमे वर्षे सिंघुआ विश्वविद्यालयस्य बुद्धिमान् उद्योगसंस्थायाः (AIR) इन्क्यूबेशनं स्थापितं च अभवत् ।इदं मुख्यतया जैवचिकित्सा उद्योगे मूलभूतबृहत्-परिमाणस्य मॉडल-अनुसन्धानं कुर्वन् अस्ति, तथा च एकं संवादात्मकं औषधविकाससहायकं साधनं ChatDD विकसितवान् अस्ति सिङ्घुआ विश्वविद्यालयस्य प्राध्यापकः गुओकियाङ्गः एआइआर इत्यस्य मुख्यशोधकः च नी जैइकिङ्ग् कम्पनीयाः मुख्यवैज्ञानिकरूपेण कार्यं करोति ।
सिङ्घुआ विश्वविद्यालयस्य बुद्धिमान् उद्योगसंशोधनसंस्थायाः डीनः शिक्षाविदः झाङ्ग याकिन् इत्यनेन उक्तं यत् एआइ+जीवनं स्वास्थ्यं च एआइआर इत्यस्य मूलसंशोधनदिशासु अन्यतमम् अस्ति, तथा च प्रोटीनसंरचनायाः, एआइ प्रतिपिण्डस्य सटीकपूर्वसूचना सहितं शोधप्रगतेः श्रृङ्खलां कृतवती अस्ति डिजाइन, एआइ आणविक डिजाइन इत्यादि। अस्य आधारेण एयर तथा मिजुकी मोलेकुल्स् इत्येतयोः मध्ये उद्योग-विश्वविद्यालय-संशोधनसहकार्यं उत्तमं समर्थनं समन्वयं च निर्मास्यति।
"Mizuki Molecule" इत्यनेन एन्जिल् गोलवित्तपोषणं प्रायः 100 मिलियन युआन् प्राप्तम्, यत् बृहत्-परिमाणस्य जैव-चिकित्सा-माडलस्य विकासे केन्द्रितम् |.36 Kr Exclusive
नेत्ररोगनिदानस्य चिकित्सायाश्च माङ्गल्याः नीलसागरः निर्मितः अस्ति: "२०२२ चीनस्वास्थ्यसांख्यिकीयवर्षपुस्तिका" दर्शयति यत् २०२१ तमे वर्षे मम देशस्य चिकित्सास्वास्थ्यसंस्थासु नेत्रविज्ञानस्य बहिःरोगिणः आपत्कालीनभ्रमणस्य संख्या १३४ मिलियनस्य समीपे भविष्यति, तथा च नेत्रविशेषताचिकित्सालयेषु प्रवेशानां संख्या २३७४ मिलियनं यावत् भविष्यति; शुष्कनेत्ररोगयुक्ताः प्रायः ३६ कोटिरोगिणः, २२ कोटिभ्यः अधिकाः मोतियाबिन्दुरोगिणः, प्रायः ३० मिलियनं च मैकुलरक्षयरोगिणः, विश्वस्य त्रयाणां प्रमुखानां अन्धतारोगाणां मध्ये एकः
फ्रॉस्ट् एण्ड् सुलिवन् विश्लेषणस्य अनुसारं २०२५ तमे वर्षे चीनस्य नेत्ररोगविपणनस्य आकारः चिकित्सासाधनविपण्यस्य आकारः च क्रमशः ४४ अरब युआन् ५५.६ अरब युआन् च भविष्यति इति अपेक्षा अस्ति यतो हि अधिकांशः नेत्ररोगाः केवलं औषधैः एव चिकित्सां कर्तुं कठिनाः भवन्ति, अतः अधिकतकनीकीसामग्रीयुक्तस्य मध्यमतः उच्चस्तरीयस्य नेत्ररोगसाधनानाम् आग्रहः अन्तिमेषु वर्षेषु वर्षे वर्षे वर्धमानः अस्ति
अस्याः प्रवृत्तेः अन्वेषणं जून २०२२ तमे वर्षे बीजिंग-जियान्वेइ-चिकित्साप्रौद्योगिकी-कम्पनी-लिमिटेड् (अतः परं "जियान्वेइ-चिकित्सा" इति उच्यते) स्थापिता । नेत्रविज्ञानबाजारस्य विशालक्षमतायां केन्द्रीकृत्य कम्पनी नेत्रसूक्ष्मशल्यचिकित्सारोबोट्मञ्चं तथा तापस्पन्दनयुक्तं मेइबोमियनग्रन्थिचिकित्सायन्त्रं च स्वस्य मूलपाइपलाइनरूपेण निर्धारितवती अस्ति तदतिरिक्तं सूक्ष्मशल्यचिकित्सारोबोट्-क्षेत्रे दलस्य वर्षाणां प्रौद्योगिकीसञ्चयस्य उपरि अवलम्ब्य निआनवेई मेडिकल सुपरमाइक्रोसर्जिकलरोबोट्-इत्येतत् अपि अन्यत् अनुसन्धानविकासकेन्द्रं मन्यते
Nianwei Medical इत्यस्य संस्थापकः Ma Weimin इत्यनेन 36Kr इत्यस्मै परिचयः कृतः यत् कम्पनीद्वारा विकासाधीनस्य सूक्ष्मशल्यक्रियारोबोट् इत्यस्य मूलप्रकाशाः मुख्यतया स्वामी-दासबाहूनां सटीकनियन्त्रणे निहिताः सन्ति, अन्ते माइक्रोन-स्तरस्य चल-स्थापन-सटीकता, 0 तः 200 पर्यन्तं times motion scaling algorithm technology, and millimeter-scale microsurgery robots, तथा च 2.5mm व्यासस्य उच्च-सटीकतायुक्तानां सूक्ष्म-अन्त-प्रभावक-यन्त्राणां डिजाइनं प्रसंस्करण-क्षमता च 15 कोर टेक्नोलॉजी आविष्कार पेटन्ट प्राधिकरणं प्राप्तवन्तः एते हाइलाइट् बौद्धिकसम्पत्त्याः अधिकारस्य उत्पादस्य च दृष्ट्या अपि साकाराः अभवन्।" ... (विवरणार्थं अत्र क्लिक् कुर्वन्तु)
शङ्घाई Xuanyu मेडिकल डिवाइसेस् कम्पनी लिमिटेड् इत्यनेन वित्तपोषणस्य ए + दौरस्य समाप्तेः घोषणा कृता यत् वित्तपोषणस्य अस्य दौरस्य नेतृत्वं गुआंगझौ वित्तीय होल्डिङ्ग्स् कोषः कृतः, यत्र झूओपु कैपिटल, जिनक्सिन कैपिटल तथा झाङ्गजियागाङ्ग औद्योगिक कैपिटल इत्यादीनां सहभागिता आसीत् निवेशसंस्थाः पुरातनः भागधारकः Xingzheng Securities Capital समर्थनं निरन्तरं करोति। धनस्य अस्य दौरस्य मुख्यतया उपयोगः कम्पनीयाः व्यावसायिकीकरणदलस्य निर्माणार्थं, उत्पादन-आधारस्य संचालनस्य त्वरिततायै, हृदय-विद्युत्-शरीर-विज्ञानस्य, परिधीय-संवहनी-हस्तक्षेप-उत्पादानाम् एकं विभेदितं डिजाइन-मात्रिकं निर्मातुं उत्पाद-पाइपलाइन-विकासाय च भविष्यति
Xuanyu Medical was established in May 2020. सक्रियसाधनानाम्, हस्तक्षेपकारीकैथेटरानाम्, जैवसामग्रीणां च त्रयाणां प्रमुखप्रौद्योगिकीसंशोधनविकासमञ्चानां उपरि निर्भरं कृत्वा, कम्पनी हृदयविद्युत्शरीरविज्ञानस्य परिधीयहस्तक्षेपस्य च प्रमुखयोः पटलयोः प्रवेशं कृतवती अस्ति, तथा च एकः भवितुं प्रतिबद्धा अस्ति नवीनता-सञ्चालितं विद्युत्-शरीर-विज्ञानं तथा परिधीय-संवहनी-कम्पनी न्यूनतम-आक्रामक-हस्तक्षेप-चिकित्सा-उपकरणानाम् एकः अग्रणी-कम्पनी। स्थापनायाः चतुर्वर्षेषु Xuanyu Medical इत्यनेन स्वतन्त्रतया अभिनवहृदयविद्युत्शरीरविज्ञानं विकसितम् अस्ति तथा च परिधीयसंवहनीहस्तक्षेपोत्पादाः यथा हृदयस्पन्दितविद्युत्क्षेत्रविच्छेदनप्रणाली (PFA) तथा शिरासमापनप्रणाल्याः सम्बद्धाः उत्पादपञ्जीकरणानुप्रयोगाः प्रथमे एनएमपीएद्वारा आधिकारिकतया स्वीकृताः सन्ति half of 2024, and are expected to be 2024 तमस्य वर्षस्य अन्ते वाणिज्यिकसत्यापनपदे प्रविशति।
Ningbo Xirun मेडिकल टेक्नोलॉजी कं, लिमिटेड् इत्यनेन प्री-ए दौरवित्तपोषणस्य दशकशः युआनस्य समाप्तेः घोषणा कृता। एतत् वित्तपोषणं निङ्गबो फुचुआङ्ग वेञ्चर् कैपिटल फण्ड्, निङ्गबो एन्जेल् फण्ड् च संयुक्तरूपेण निवेशितवन्तः । २०१९ तमे वर्षे स्थापनातः आरभ्य Xirun Medical शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य पुनर्वासरोबोटरूपान्तरणमञ्चे निर्भरः अस्ति तथा च पुनर्वासरोबोट् प्रौद्योगिक्याः अनुसन्धानविकासाय तथा च मृदुपुनर्वासरोबोट्-उत्पादानाम् एकां श्रृङ्खलां निर्मातुं प्रतिबद्धः अस्ति कम्पनीयाः उत्पादानाम् ४० तः अधिकाः पेटन्टाः सन्ति, तेषां घरेलु एनएमपीए, ईयू सीई, अमेरिकी एफडीए च चिकित्सायन्त्रपञ्जीकरणप्रमाणपत्राणि प्राप्तानि सन्ति ।
युतु टेक्नोलॉजी इत्यनेन कोटि-कोटि-श्रृङ्खला-ए-वित्तपोषणस्य समाप्तेः घोषणा कृता । वित्तपोषणस्य एतत् दौरं ताइझोउ ज़ीक्सी मेडिकल एण्ड हेल्थ इण्डस्ट्री इत्यनेन निवेशितं यत् चिकित्सावैज्ञानिकसंशोधनपरिणामानां परिवर्तनक्षेत्रे कम्पनीयाः लाभप्रदस्थानं अधिकं सुदृढं करिष्यति। २०२१ तमे वर्षे स्थापितं युतु-प्रौद्योगिकी चिकित्सावैज्ञानिकसंशोधनपरिणामानां परिवर्तनार्थं पारिस्थितिकीसञ्चालकः अस्ति । संस्थापनात् आरभ्य युतु प्रौद्योगिक्याः चिकित्सावैज्ञानिकसंशोधनपरिणामानां परिवर्तनार्थं पारिस्थितिकीतन्त्रं निर्मितवती, यत्र चिकित्सासंस्थानां चिकित्सास्वास्थ्यकम्पनीनां च कृते एकविरामपूर्णप्रक्रियाचिकित्सापरिवर्तनसमाधानं प्रदत्तम् अस्ति
Himax Medical Technology (Suzhou) Co., Ltd. इत्यनेन श्रृङ्खला ए वित्तपोषणस्य समाप्तेः घोषणा कृता। वित्तपोषणस्य अस्य दौरस्य नेतृत्वं आईडीजी कैपिटल इत्यनेन कृतम्, यत्र विद्यमानशेयरधारकाः शङ्घाई बायोमेडिकल इनोवेशन ट्रांसफॉर्मेशन फण्ड् तथा हुआफाङ्ग कैपिटल इत्येतयोः सहभागिता आसीत्, यत्र विनिङ्ग् कैपिटल इत्यनेन अनन्यवित्तीयसल्लाहकाररूपेण कार्यं कृतम् अस्य धनस्य चक्रस्य उपयोगः मुख्यतया कम्पनीयाः मूल-उत्पादस्य, लघु-व्यासस्य कृत्रिम-रक्तवाहिनीनां चिकित्सा-परीक्षणस्य प्रचारार्थं भविष्यति । हैमै मेडिकल इत्यस्य स्थापना २०२१ तमे वर्षे अभवत् ।कम्पनी लघुव्यासस्य ऊतक-इञ्जिनीयरिङ्ग-रक्तवाहिनीनां विकासे उत्पादनं च केन्द्रीक्रियते, ये दीर्घकालीनगुर्दाविफलतायाः कृते डायलिसिस-संवहनी-परिवेषणस्य, निम्न-अङ्ग-धमनी-आघातस्य, निम्न-अङ्गस्य च कृते संवहनी-प्रतिस्थापनस्य स्थापनायै उपयुक्ताः सन्ति धमनीकाठिन्यः तथा कोरोनरी हृदयरोगस्य कोरोनरी धमनी बाईपास ग्राफ्टिंग्। अस्मिन् प्रौद्योगिकीमञ्चे कम्पनी अन्येषां पुनर्जननचिकित्सा-उत्पादानाम् विकासं उत्पादनं च कर्तुं योजनां करोति, तथा च वर्धमानानाम् दूरम् अपूरितानां च नैदानिक-आवश्यकतानां पूर्तये वैश्विक-नैदानिक-संशोधनं व्यावसायिकीकरणं च कर्तुं योजनां करोति
उद्योगस्य प्रवृत्तिः
अधुना विदेशेषु एआइ औषधमार्गे "तापतरङ्गः" अभवत्, यत्र बृहत्प्रमाणेन वित्तपोषणं विलयनं च अधिग्रहणं च क्रमेण भवति
८ अगस्त दिनाङ्के एनवीडिया द्वारा बहुधा निवेशितायाः एआइ औषधकम्पनी रिकर्सन् इत्यनेन ६८८ मिलियन अमेरिकीडॉलर् इत्यस्य स्टॉकविचारार्थं स्वप्रतियोगिनां एक्ससेन्टिया इत्यस्य अधिग्रहणं कृतम्, यत्र जैवअणुजननात्मक एआइ मॉडल् कम्पनीयाः "पारम्परिक" एआइ औषधकम्पनीं अधिग्रहणस्य कथा लिखिता
इंटेलिजेण्ट् फार्मेसी ब्यूरो इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे विश्वे ६९ ए.आइ वित्तपोषणस्य ८५% । तेषु Xaira Therapeutics, यत् बीज-गोलरूपेण एक-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणि प्राप्तवान्, तथा च Formation Bio-इत्यनेन, यत् Series D-वित्तपोषण-रूपेण ३७२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि प्राप्तवान्, तेषु पटले नूतनाः वित्तपोषण-अभिलेखाः स्थापिताः
विदेशेषु दिग्गजाः वास्तविकधनेन "एआइ औषधानि" इति विषये स्वस्य विश्वासं प्रकटितवन्तः: विगतवर्षे वा एनवीडिया इत्यनेन १३ ए.आइ. एकः आश्चर्यजनकः क्रान्तिः" तथा "सर्वस्य सङ्गणकं शिक्षमाणस्य युगः अतीतः, जीवनविज्ञानं भविष्यम् अस्ति।"
परन्तु अमेरिकादेशे रोमाञ्चस्य तुलने चीनस्य एआइ औषध-उद्योगः गतवर्षे शीतजलस्य तापमानेन पीडितः अस्ति वर्षस्य प्रथमार्धे २२ घरेलु एआइ औषधवित्तपोषणं कृतम्, यत्र कुलप्रकटितराशिः प्रायः १.८ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य समानम् आसीत् तेषु जिताई फार्मास्यूटिकल्स इत्यस्य वित्तपोषणराशिः १० कोटि अमेरिकीडॉलर् इत्यस्य १/३ भागः अस्ति ।
सम्पादक: है रुओजिंग