"कालस्य गभीरता" भारतस्य "भारतस्य" आख्यानं किमर्थम् अनेकेषां देशानाम् क्रुद्धं करोति ?
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[भारते नेपाले च ग्लोबल टाइम्स् विशेषसंवाददाता काओ चोङ्ग, चेन् जियान्याङ्ग, ग्लोबल टाइम्स संवाददाता चेन जिशुआई] सम्पादकस्य टिप्पणी: पाकिस्तानस्य सूचनाप्रसारणमन्त्रालयेन ६ अगस्तदिनाङ्के आयोजिते संगोष्ठ्यां देशस्य विद्वान् शुजातः भारतस्य "महान" इति ग्रन्थस्य भृशं आलोचनां कृतवान् ब्रह्मा" "बहु" अशुभस्य योजनाः । भारतस्य अवधारणायाः आलोचनां पाकिस्तानीजनाः प्रथमवारं न, भारतस्य “भारत”-कथायाः विरोधं कुर्वन् एकमात्रः देशः पाकिस्तानः नास्ति । अमेरिकन "विदेशनीति" पत्रिका, फ्रांसीसी "ले मोण्डे" इत्यादीनि यूरोपीय-अमेरिकन-माध्यमानि अपि मन्यन्ते यत् एतत् आख्यानं हिन्दु-राष्ट्रवादी-विचारधारायाः "ऐतिहासिक-संशोधनवादस्य" च भागः अस्ति अतः महाभारतं वस्तुतः किम्, अन्तर्राष्ट्रीयस्तरस्य व्यापकविवादः किमर्थम्?
प्रादेशिक महत्वाकांक्षा बनाम सांस्कृतिक अवधारणाएँ
अस्मिन् वर्षे भारते लोकसभा (संसदस्य निम्नसदनस्य) निर्वाचने (१९ एप्रिलतः जूनमासस्य १ दिनाङ्कपर्यन्तं) भारतस्य नूतनसंसदभवने "भारत" भित्तिचित्रस्य विषये पाकिस्ताने पुनः चर्चाः अभवन् मेमासे भारतस्य "इकोनॉमिक टाइम्स्" इति वृत्तपत्रस्य प्रतिवेदनानुसारं भित्तिचित्रेण उत्पन्नविवादेन भारतस्य समीपस्थदेशानां स्वसुरक्षाविषये चिन्ता प्रकाशिता। पाकिस्तानदेशस्य बहवः पत्रकाराः विशेषज्ञाः च मन्यन्ते यत् भित्तिचित्रेण ज्ञायते यत् भारतं समीपस्थस्य देशस्य क्षेत्रे दावान् कर्तुम् इच्छति। केचन पाकिस्तानीविद्वांसः अवदन् यत् सर्वेषां देशानाम् "भारतस्य मुद्रा" प्रति प्रतिक्रिया आवश्यकी अस्ति।
वस्तुतः न केवलं पाकिस्तानदेशः एव भित्तिचित्रस्य प्रबलविरोधं कृतवान् । गतवर्षस्य मेमासे भारतस्य नूतनसंसदभवनस्य उद्घाटनसमारोहे यदा तस्य अनावरणं कृतम् तदा नेपाल-बाङ्गलादेशयोः राजनेतारः शिक्षाविदः च भारतस्य दृष्टिकोणस्य विरोधं कृतवन्तः। काठमाण्डू डाकपत्रादिमाध्यमानां समाचारानुसारं २०२३ तमस्य वर्षस्य मेमासस्य ३० दिनाङ्के नेपालकम्युनिस्टपक्षस्य (संयुक्तमार्क्सवादी-लेनिनवादी) अध्यक्षः ओली (वर्तमानप्रधानमन्त्री - सम्पादकस्य टिप्पणी) तत्कालीनप्रधानमन्त्री प्रचण्डं सम्पर्कं कृतवान्, यः योजनां कुर्वन् आसीत्... भारतं गच्छन्तु, "नवीनदिल्लीं निवृत्तं कर्तुं पृच्छन्तु एतत् भित्तिचित्रं अवतारयन्तु” तथा च “एतत् गलतं सम्यक् कुर्वन्तु” इति । २०२३ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्के बाङ्गलादेशस्य विदेशमन्त्रालयेन भारतेन भित्तिचित्रस्य विषये व्याख्यानं दातुं प्रार्थितम् । बाङ्गलादेशस्य विपक्षस्य राष्ट्रवादीदलस्य नेता आलमगीर् इत्यनेन उक्तं यत् बाङ्गलादेशस्य अन्यदेशानां "अविभाज्यमानचित्रस्य" भागरूपेण बाङ्गलादेशस्य प्रस्तुतीकरणं बाङ्गलादेशस्य स्वातन्त्र्यस्य संप्रभुतायाः च कृते खतरा अस्ति।
अतः किं एतत् महाभारत भित्तिचित्रं यत् आक्रोशं जनयति? टाइम्स् आफ् इण्डिया, फ्रेंच ले मोण्डे इत्यादिमाध्यमानां समाचारानुसारं "महाराता" इत्यस्य शाब्दिक अर्थः "अविभाज्यः भारतः" इति तथाकथितः "प्रदेशिकव्याप्तिः" अस्ति यस्य दावान् भारतेन तृतीयशताब्द्यां पूर्वं यदा असोकः भारतीयमौर्यवंशस्य शासनं कृतवान् आसीत् . " इति । भारतस्य मतं यत् एषः व्याप्तिः अद्यतनस्य अफगानिस्तानतः म्यान्मारपर्यन्तं विस्तृतः अस्ति, यत्र पाकिस्तान, बाङ्गला, नेपाल, भूटान, श्रीलङ्का, मालदीवः च प्रदेशाः सन्ति । ले मोण्डे इत्यनेन उक्तं यत् एषः प्रदेशः ब्रिटिशसाम्राज्यस्य अधीनस्थानां भारतस्य क्षेत्राणां सीमानां सदृशः अस्ति, परन्तु हिन्दुराष्ट्रवादिनः कृते हिन्दुप्रभावाधारितस्य "बृहत्तरभारतस्य" स्वप्नस्य चित्रणं कृतम् अस्ति "हिन्दुस्तान टाइम्स्" इत्यत्र उक्तं यत् भारतस्य नूतनसंसदभवने लम्बमानस्य "महाराता" भित्तिचित्रे नेपालस्य केचन प्राचीनाः भग्नावशेषाः चित्रिताः सन्ति, यथा बुद्धसाक्यमुनिस्य जन्मभूमिः लुम्बिनी इति।
"दशकैः भारतस्य सत्ताधारी दलेन भारतीयजनतापक्षेण सह घनिष्ठसम्बन्धं विद्यमानः राष्ट्रीयस्वयंसेवकसङ्घः 'बृहत्भारतस्य' अवधारणायाः प्रचारं कुर्वन् अस्ति अमेरिकी "विदेशनीतिः" पत्रिकायाः अनुसारम् , आरएसएसः १९४७ तमे वर्षे भारतस्य स्वतन्त्रदेशत्वात् पूर्वदिने अगस्तमासस्य १४ दिनाङ्के "अविभाज्यभारतदिवसः" इति निर्दिष्टः भविष्यति । संस्था महाभारतस्य मानचित्रं नामकरणं च निर्माय स्वेन प्रबन्धितेषु विद्यालयेषु छात्राणां कृते एतानि पाठयति। आर. भारतं विश्वासिनां समुद्रः” इति । आरएसएस-सङ्गठनेन सह सम्बद्धेन प्रकाशनसंस्थायाः एकः नक्शा निर्मितः यस्मिन् अफगानिस्तान, म्यांमार, श्रीलङ्का इत्यादीनां देशानाम् नूतनानि नामानि दत्तानि सन्ति ।
टाइम्स् आफ् इण्डिया इत्यादिभिः माध्यमैः उक्तं यत् १९६५ तमे वर्षे इण्डियन अवामीलीग् (भारतीयजनतापक्षस्य पूर्ववर्ती) इत्यनेन "भारतं पाकिस्तानं च एकीकृत्य 'बृहत्तरभारतम्' यथार्थं भविष्यति" इति प्रस्तावः पारितः २०१५ तमस्य वर्षस्य डिसेम्बरमासे मोदी-महोदयस्य पाकिस्तान-भ्रमणसमये भारतीयजनता-पक्षस्य तत्कालीनः राष्ट्रिय-महासचिवः माधवः अवदत् यत् - "आरएसएस-सङ्घस्य अद्यापि विश्वासः अस्ति यत् एकस्मिन् दिने (पाकिस्तान-बाङ्गलादेशः च) 'जनसद्भावना' माध्यमेन पुनः एकत्र आगत्य ' greater future'." भारत'." भाजपा तत्कालीनम् अस्मात् वक्तव्यात् विच्छिन्नवती । २०२२ तमस्य वर्षस्य एप्रिलमासे आरएसएस-प्रमुखः भागवतः सार्वजनिकसभायां अवदत् यत् भारतं १० तः १५ वर्षेभ्यः परं "महाराता" भविष्यति । अमेरिकन "विदेशनीति" पत्रिकायाः कथनमस्ति यत् एतेन हिन्दुराष्ट्रवादस्य "पाइपस्वप्नस्य" प्रथमा समयसूची प्राप्यते ।
यदा मे २०२३ तमे वर्षे भारतस्य नूतनसंसदभवने "बृहत्तरभारत" भित्तिचित्रस्य "अववरणम्" अभवत् तदा भारतस्य संसदकार्याणां मन्त्री सामाजिकमाध्यमेषु लिखितवान् यत् - "संकल्पः अतीव स्पष्टः अस्ति - 'बृहत्तरभारत' अस्य भित्तिचित्रस्य विषये पाकिस्तानः एकः प्रवक्ता यतः विदेशमन्त्रालयेन तस्मिन् समये उक्तं यत् भारतस्य प्रासंगिकविचाराः "एकस्य विस्तारवादी मानसिकतायाः प्रकटीकरणं यत् न केवलं भारतस्य समीपस्थदेशानां विचारधारा संस्कृतिं च दमनं कर्तुं प्रयतते, अपितु भारतस्य स्वधर्मस्य विचारधारा संस्कृतिं च दमनं कर्तुं प्रयतते" इति अल्पसंख्याकाः।" उपर्युक्तैः भित्तिचित्रैः अनेकेषु देशेषु असन्तुष्टिः उत्पन्ना ततः परं भारतीयविदेशमन्त्रालयस्य प्रवक्ता दक्षिण एशियायाः अन्येषु भागेषु भारतस्य "प्रादेशिकमहत्वाकांक्षा नास्ति" इति अवदत् भारतस्य वायर न्यूज नेटवर्क् इत्यादीनां मीडिया-समाचारानाम् अनुसारं आरएसएस-प्रवक्ता "भारत" इति सांस्कृतिक-अवधारणा, न तु राजनैतिक-अवधारणा इति दावान् अकरोत् ।
सम्भवतः यतोहि ते अवगच्छन्ति यत् राष्ट्रियसीमानां पुनः आकर्षणं कृत्वा "बृहत्तरभारतस्य" स्थापना असम्भवः, केचन भारतीयमाध्यमाः भारतीयराजनेतारः च सांस्कृतिकसम्बन्धद्वारा तथाकथितं "सांस्कृतिकभारतं" स्थापयितुं आशां कुर्वन्ति। यथा, "भारतकालः" इति उक्तं यत् "बृहत्भारतस्य" पुनर्निर्माणं अवास्तविकम्, परन्तु "समानविचारधारिणां देशानाम् गठबन्धनस्य" निर्माणे सफलतायाः केचन सम्भावनाः सन्ति । मीडिया-माध्यमेन उक्तं यत्, २०१२ तमे वर्षे भारतस्य प्रधानमन्त्री न जातः मोदी "महाभारत" इत्यस्य अर्थः न भवति यत् भारतं कस्यापि देशस्य विरुद्धं युद्धं प्रारभ्यते इति the people... वयं वदामः It is Sanskrit Bharata (Cultural Bharata)” इति।
अमेरिकी "विदेशनीति" पत्रिकायाः अनुसारं मोदीसर्वकारेण निर्मिताः नीतयः अधिकाधिकं "बृहत्तरभारतस्य" अवधारणां प्रतिबिम्बयन्ति, यत् राष्ट्रियसीमाम् अतिक्रम्य राजनैतिकभूगोलम् अस्ति २०१९ तमे वर्षे भारतेन नागरिकतासंशोधनकानूनम् अङ्गीकृतम्, यस्मिन् अफगानिस्तान, बाङ्गलादेशादिदेशेभ्यः धार्मिकअल्पसंख्याकानां (मुख्यतया हिन्दुजनानाम्) भारतीयनागरिकतां प्राप्तुं चयनात्मकरूपेण मार्गः प्रदत्तः, परन्तु मुसलमानानां समावेशः नास्ति पश्चात् भारतस्य गृहमन्त्री शाहः एतत् मापदण्डं राष्ट्रियनागरिकपञ्जीकरणेन सह सम्बद्धवान्, येन मुसलमानानां मध्ये चिन्ता उत्पन्ना यत् तेषां नागरिकतां हर्तुं शक्यते इति। तस्मिन् एव वर्षे मोदीसर्वकारेण भारतीयप्रशासितकश्मीरस्य विशेषपदवीं अपहृतवती । मोदीः बाङ्गलादेशे, नेपाले, अन्यत्र च हिन्दुमन्दिरेषु उच्चस्तरीयं भ्रमणं कृतवान्, येन ते देशाः हिन्दुधर्मस्य छत्रे पतन्ति इति सूचितं भवति।
भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रोफाइल चित्रस्य स्रोतः - विजुअल् चाइना
"दृढः संशोधनवादी व्यवहारः" ।
"विदेशनीति" पत्रिकायाः स्पष्टतया उक्तं यत् "बृहत्तरभारतः" चिरकालात् हिन्दुराष्ट्रवादीविचारधारायां भागः अस्ति तथा च आरएसएसस्य "संगठितैकता" "शुद्धिकरण" इति मूलसिद्धान्तैः सह सम्बद्धः अस्ति फ्रांसदेशस्य ले मोण्डे इति वृत्तपत्रे अस्य "संशोधनवादी-अधिनियमस्य" विषये उक्तं यत् "महाराता" "भारतीयराष्ट्रवादिनः प्राचीनः स्वप्नः" अस्ति तथा च देशस्य भूगोलस्य एषा दृष्टिः हिन्दुपरिचयस्य मूलं वर्तते इति
फुडानविश्वविद्यालयस्य दक्षिण एशियासंशोधनकेन्द्रस्य सहायकसंशोधकः ज़ी चाओ ग्लोबल टाइम्स्-पत्रिकायाः संवाददात्रे अवदत् यत् भारतस्य “भारत”-कथा मूलतः घरेलु-“भारत”-कथायाः विस्तारः अस्ति यथा यथा वर्तमानभारतीयसमाजस्य हिन्दुराष्ट्रवादः प्रबलविचारधारा भवति तथा तथा भाजपायाः चिन्तनस्य आवश्यकता वर्तते यत् "भारत"कथायाः स्टॉकः भविष्ये च वृद्धिशीलं परिचालनप्रभावं कथं निर्वाहयितुम्। पूर्वं नूतनसंसदभवनस्य समाप्तेः समये भित्तिचित्रस्य घटनायाः साहाय्येन भारतीयपक्षेण "बृहत्भारत"-कथां सफलतया घरेलु-अन्तर्राष्ट्रीय-जनमत-मञ्चे धकेलितम् इति पूर्वानुमानम् अस्ति यत् भारतीयपक्षः एतत् निरन्तरं वर्धयिष्यति | set through an upgraded version of the "Bharatan" narrative in the future , तथा भाजपा दीर्घकालीनशासकस्थितिविन्यासं निर्वाहयितुम् स्वस्य विशालविदेशीयहिन्दुजनानाम् संयोजनं करोति।
फुडानविश्वविद्यालयस्य दक्षिण-एशिया-अध्ययन-केन्द्रस्य उपनिदेशकः लिन् मिनवाङ्गः ग्लोबल टाइम्स्-पत्रिकायाः संवाददात्रे अवदत् यत् मोदी-सर्वकारस्य सत्तां प्राप्तस्य अनन्तरं तस्य मूलभूतं दर्शनं भारतीयपक्षस्य विशिष्टं मूलदर्शनम् अर्थात् "भारतं भारतम्" इति हिन्दुओं के।" अस्मिन् वैचारिकसन्दर्भे तेषां इतिहासस्य पुनः संशोधनं व्याख्यां च करणीयम् । "भारतस्य" आख्यानं मुख्यतया सम्बन्धानां पक्षद्वयं विद्यते, एकः पश्चिमेण सह सम्बन्धः, अपरः मुसलमानैः सह सम्बन्धः । महाभारतकथायाः महत्त्वपूर्णः भागः भारते मुसलमानानां पाश्चात्यानां च "आक्रमणकारिणः बहिः च" इति वर्गीकरणम् अस्ति ।
सेण्ट्-नगरस्य राजनीतिविज्ञानविभागे सहायकप्रोफेसरः दासः । “भारतं बहु प्राचीनराजनैतिकसत्ता इति गणयितुं संशोधनवादस्य शक्तिशाली कार्यम् अस्ति”। अमेरिकन "विदेशनीति" पत्रिकायां स्पष्टतया उक्तं यत् तथ्यं तु एतत् यत् एतादृशः देशः राजनैतिकव्यवस्था वा नास्ति । दक्षिण एशियायाः इतिहासः ताभिः राज्यैः निर्मितः अस्ति येषां शासकाः भिन्नजातीयात् आगताः, भिन्नाः भाषाः च वदन्ति स्म । ततश्च प्राचीनकाले अपि भारतस्य क्षेत्रे भूटान, बर्मा, नेपाल, श्रीलङ्का इत्यादयः देशाः कदापि न समाविष्टाः इति अधिकांशः इतिहासकाराः मन्यन्ते । येषु क्षेत्रेषु एकदा भारतस्य भागः आसीत्, तेषु क्षेत्रेषु ब्रिटिश-उपनिवेशं विहाय कदापि एकेन प्रत्यक्ष-नेतृणा शासनं न कृतम् ।
"विदेशनीति" पत्रिकायाः अपि उक्तं यत् ऐतिहासिकदृष्ट्या भारते मुख्यतया धार्मिकविग्रहाणां कारणेन द्वन्द्वाः न उद्भवन्ति स्म । पूर्वं हिन्दुनेतारः मुस्लिमशासकानां विरुद्धं युद्धं कर्तुं मुस्लिमसेनापतयः नियुक्ताः आसन् तथा च विपरीतम् । आरएसएस-सङ्घस्य भारतीयजनतापक्षस्य च "विचारकाः" भारतस्य वर्णनं कुर्वन्ति यत् "एकः देशः यः दीर्घकालं यावत् इस्लाम-धर्मस्य शासनं कुर्वन् अस्ति "मुस्लिम-आक्रमकैः गौरवपूर्णः हिन्दुशासनः समाप्तः भवति" इति एषः विचारः वस्तुतः अस्य क्षेत्रस्य विभाजनं, वर्चस्वं च कर्तुं ब्रिटिश-उपनिवेशवादस्य जानी-बुझकर निर्माणम् आसीत्, आरएसएस-सङ्घः च एतत् आख्यानं सहजतया स्वीकृतवान्
"हिंसां, विस्थापनं, जातीयशुद्धिं वा नयन्ति"।
अन्तर्राष्ट्रीयस्तरस्य विरोधान् प्रेरयितुं अतिरिक्तं तथाकथितस्य महाभारतकथायाः भारतस्य अन्तः सर्वदा प्रशंसा न प्राप्ता ।
हिन्दु-आपूर्ति-भण्डारस्य एकः स्वामिना भारते ग्लोबल-टाइम्स्-विशेष-सम्वादकं ज्ञापयति यत् "भारत" तस्य मनसि भावनात्मकतया सांस्कृतिकतया च प्रतिध्वनितुं शक्नोति। अधुना पाकिस्तानं बाङ्गलादेशं च "प्राचीनभारतीयसभ्यतायाः अभिन्नभागाः" इति मालिकः मन्यते तथा च १९४७ तमे वर्षे भारतस्य पाकिस्तानस्य च विभाजनं एकदा बहुधा एकीकृतस्य क्षेत्रस्य भौगोलिकं सांस्कृतिकं च पटं विदारयति इति आक्रोशजनकं घटना आसीत् हिन्दुधर्मे विश्वासं कुर्वन् एकः राजनीतिशास्त्रस्य छात्रः अवदत् यत् एकः हिन्दुः इति नाम्ना "भारतस्य" विचारः तस्य हृदयस्य तारं कर्षति। उपनिवेशकैः नष्टस्य सांस्कृतिकैकतायाः पुनर्स्थापनस्य इच्छायाः कारणात् महाभारतकथनम् उद्भूतम् इति सः मन्यते । परन्तु छात्रः अवदत् यत् कस्यापि राष्ट्रवादी विचारधारायां प्रादेशिकसंशोधनवादस्य च अपेक्षया शान्तिं, धार्मिकसौहार्दं च निर्वाहयितुम्, जीवनस्तरस्य उन्नयनं च "आधुनिकराष्ट्रराज्यानि आत्मनिर्णयस्य लोकतन्त्रस्य च सिद्धान्तेषु आधारितानि सन्ति, अतः भारतद... अन्यदेशानां सार्वभौमत्वस्य आदरः अवश्यं करणीयः ।”
“यद्यपि हिन्दुराष्ट्रवादिनः प्राचीनसांस्कृतिकैकतायाः रोमान्टिकसंकल्पनाभिः एतत् ग्लोस् कर्तुं शक्नुवन्ति तथापि वास्तविकता एषा यत् आधुनिकराष्ट्रराज्यानि चिरकालात् एतां आदिमपरिचयं अतिक्रान्तवन्तः यत् "बृहत्तरभारतस्य" स्थापनायाः आधारः पाकिस्तान-बाङ्गलादेशादिषु आधुनिकराष्ट्रराज्यानां सार्वभौमत्वस्य उल्लङ्घनम् अस्ति । हिन्दु-आधिपत्यस्य दावान् करणं, अन्यदेशानां प्रदेशानां भारते दावान् कर्तुं प्रयत्नः च अत्यन्तं अलोकतान्त्रिकं कदमः भविष्यति यत् सम्पूर्णे दक्षिण-एशिया-क्षेत्रे शान्तिं स्थिरतां च क्षीणं कर्तुं शक्नोति |. महाभारतस्य अनुसरणेन अचिन्त्यहिंसा, विस्थापनं, जातीयशुद्धिः च भवितुम् अर्हति । पाकिस्तान-बाङ्गलादेशयोः कठिनतया प्राप्तं संप्रभुतां धर्मनिरपेक्षप्रजातन्त्रं च क्षीणं कर्तुं कोऽपि प्रयासः प्रतिगामी असह्यः च कदमः भविष्यति यत् अन्तर्राष्ट्रीयसमुदायेन स्पष्टतया अङ्गीकृतं भविष्यति।
"महाराता" इत्यस्य स्थापनायाः अतिरिक्तं भाजपा-सङ्घयोः अन्यत् लक्ष्यं हिन्दुराज्यस्य स्थापना अस्ति । "टाइम्स् आफ् इण्डिया" इति प्रतिवेदनानुसारं हिन्दुराष्ट्रवादिनः प्राचीनभारतस्य - "महारतस्य" हिन्दुराज्यस्य च "आकारस्य वैभवस्य च" सङ्गतिं कृत्वा "ग्रेटर इण्डिया" इत्यस्य स्थापनायाः स्वप्नं बहुकालात् पश्यन्ति आरएसएस-सङ्घः स्वघोषणापत्रे लिखितवान् यत्, अस्माकं हिन्दुराष्ट्रं सर्वेषु पक्षेषु वैभवेन, महता च प्रकाशयितुं अस्माकं एकं उच्चतमं लक्ष्यम् अस्ति । २०१७ तमे वर्षे १५० हिन्दुसमूहानां प्रतिनिधिभिः गोवानगरे मिलित्वा हिन्दुराज्यस्य स्थापनायाः योजनायाः विषये चर्चा कृता । परन्तु टाइम्स् आफ् इण्डिया सहितं माध्यमैः चेतावनी दत्ता यत् हिन्दुराज्यस्य स्थापनायाः कारणेन भारतस्य राष्ट्रियैकता दुर्बलं भविष्यति, पृथक्तावादी प्रवृत्तिः प्रोत्साहयिष्यति, अधिकान् आन्तरिकसङ्घर्षान् जनयिष्यति, भारतस्य "विश्वस्य अग्रणीदेशः" इति स्वप्नं दमति च।