पशुनीलजीभायाः महामारी अनेकेषु यूरोपीयदेशेषु प्रसृता, नेदरलैण्ड्देशे अनेकेषु स्थानेषु प्रकरणाः दृश्यन्ते
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी न्यूज क्लाइंट
डच्-सर्वकारविभागेन १५ तमे स्थानीयसमये प्रकाशितानि आँकडानि दर्शयन्ति यत् नेदरलैण्ड्देशे मुख्यतया पशवः, मेषाः च इत्यादीन् जुगामीजीवान् संक्रमयति इति ब्लूटन्ग्-रोगस्य प्रकरणानाम् संख्यायां वृद्धिः अभवत् तस्मिन् एव काले जर्मनी, फ्रान्स, बेल्जियम इत्यादिषु यूरोपीयदेशेषु अपि एषः पशुसंक्रामकरोगः प्रसरति ।
△अगस्तमासस्य ८ दिनाङ्के फ्रान्सदेशस्य टूलूस्-नगरस्य दक्षिणदिशि स्थिते एकस्मिन् कृषिक्षेत्रे ब्लूटन्ग्-वायरसेन संक्रमितः मेषः चिकित्सां कुर्वन् आसीत् ।
एजेन्स फ्रान्स्-प्रेस् इत्यनेन डच्-देशस्य कृषि-मत्स्य-खाद्यसुरक्षा-प्रकृति-मन्त्रालयस्य आँकडानां उद्धृत्य ज्ञापितं यत् नेदरलैण्ड्-देशे ३,८०७ स्थानेषु ब्लूटन्ग्-रोगस्य प्रकरणाः पञ्जीकृताः सन्ति, यत् अस्य मासस्य १२ दिनाङ्के अन्तिम-प्रतिवेदनात् प्रायः १,००० अधिकम् अस्ति . एकमासपूर्वं देशे केवलं प्रायः १०० नीलजिह्वारोगस्य प्रकरणाः ज्ञाताः आसन् ।
नेदरलैण्ड्देशे वर्तमानं नीलजीभायाः महामारी २०२३ तमस्य वर्षस्य सितम्बरमासे आरब्धा, यदा प्रथमवारं उत्तरहॉलैण्ड्-उट्रेक्ट्-प्रान्तयोः चतुर्षु कृषिक्षेत्रेषु नीलजीभायाः प्रकरणाः आविष्कृताः नेदरलैण्ड्देशे अन्तिमा नीलजिह्वा महामारी २००९ तमे वर्षे अभवत् ।
नीलजिह्वा इति नीलजिह्वाविषाणुजन्यः संक्रामकः पशुरोगः । नीलजिह्वाविषाणुः एडीजमशकादिभिः रक्तचूषककीटैः संक्रमितः भवति, मुख्यतया मेषपशु इत्यादिषु जुगामीषु रोगं जनयति नीलजीभायाः लक्षणं यथा उच्चज्वरः, श्लेष्मशोफः, व्रणाः च नीलजीभायाः वायरसः अद्यापि मनुष्याणां कृते संक्रामकः न ज्ञातः ।
एजेन्स फ्रान्स-प्रेस् इत्यस्य मते नेदरलैण्ड्देशे वर्तमानस्य नीलभाषायाः महामारी आरब्धस्य अनन्तरं बेल्जियम, जर्मनी, युनाइटेड् किङ्ग्डम्, फ्रान्स् इत्यादिषु यूरोपीयदेशेषु अयं रोगः प्रसृतः । अन्तिमेषु सप्ताहेषु संक्रमितपशूनां संख्यायां वृद्धिः अभवत् ।
जर्मनीदेशस्य अधिकारिणः अस्मिन् मासे १३ दिनाङ्के अवदन् यत् अस्मिन् वर्षे जर्मनीदेशे अद्यावधि १८८५ नीलभाषायाः प्रकरणाः अभिलेखिताः, यदा तु सम्पूर्णे गतवर्षे केवलं २३ प्रकरणाः एव अभवन्
पशुमहामारीनिरीक्षणमञ्चेन ईएसए इत्यनेन १३ दिनाङ्के प्रकाशितानि आँकडानि ज्ञातवन्तः यत् बेल्जियमदेशे जूनमासस्य प्रथमदिनात् अगस्तमासस्य ११ दिनाङ्कपर्यन्तं ५१५ नीलजीभायाः प्रकरणाः ज्ञाताः।
विश्वपशुस्वास्थ्यसङ्गठनेन १२ दिनाङ्के एकं प्रतिवेदनं प्रकाशितं यत् अगस्तमासात् आरभ्य फ्रान्स्, लक्जम्बर्ग्, डेन्मार्कदेशेषु नीलजीभायाः प्रकरणाः ज्ञाताः सन्ति।
अस्मिन् सप्ताहे फ्रान्सदेशेन महामारीयाः उत्तमनियन्त्रणस्य प्रयत्नेन टीकाकरण-अभियानं प्रारब्धम्।