समाचारं

कुर्स्क् आक्रमणं कृतवान्, पुटिन् स्पष्टतया दृष्टवान् यत् प्रमुखाः चत्वारः अभिजातवर्गाः स्थिराः सन्ति, युक्रेनदेशः संकटे अस्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव रूसस्य मुख्यभूमिस्य कुर्स्क्-क्षेत्रे युक्रेन-सेना आक्रमणानां श्रृङ्खलां प्रारब्धवती । युक्रेन-सेना आकस्मिकं आक्रमणं कृत्वा एकस्मिन् एव क्षणे सहस्राणि वर्गकिलोमीटर्-परिमितं नियन्त्रणं गृहीतवती, यस्य सम्पूर्णे युद्धस्थितौ गहनः प्रभावः भवितुम् अर्हति

कुर्स्कप्रदेशः दक्षिणपश्चिमे रूसदेशे पूर्वयुक्रेनदेशस्य सीमायां स्थितः अस्ति । २०२२ तमे वर्षे रूस-युक्रेन-युद्धस्य आरम्भात् आरभ्य अयं प्रदेशः रूस-युक्रेन-सङ्घर्षस्य अग्रपङ्क्तिः अस्ति । युक्रेनसेनायाः कुर्स्क्-नगरे आक्रमणस्य उद्देश्यं अस्ति यत् अस्मिन् क्षेत्रे रूसीसेनायाः बलं दुर्बलं कर्तुं, उत्तरसेनायाः खार्कोव्-नगरे आक्रमणाय रूसीसेनायाः आपूर्तिरेखां कटयितुं च

तस्मिन् एव काले रूसीक्षेत्रे युक्रेनसेनायाः आक्रमणस्य मनोवैज्ञानिकयुद्धस्य महत्त्वं प्रबलम् अस्ति । चिरकालात् युक्रेनदेशः निष्क्रियरक्षात्मकस्थाने अस्ति । एषः सक्रियः आक्रमणः न केवलं युक्रेन-सेनायाः मनोबलं वर्धयिष्यति, अपितु रूसस्य घरेलुजनमतस्य युद्धस्य समर्थनं अपि कम्पयितुं शक्नोति। रूसस्य स्वदेशरक्षारेखा भङ्गिता अस्ति, अतः पुटिन् प्रचण्डस्य आन्तरिकबाह्यदबावस्य सामनां करिष्यति।

एकदा युक्रेन-सेना रूसी-मुख्यभूमि-प्रति-आक्रमणार्थं कुर्स्क-नगरस्य सेतुशिरःरूपेण उपयोगं करोति तदा न केवलं युक्रेन-देशे युद्धाय रूसी-सेनायाः सामरिक-समर्थनं क्षीणं करिष्यति, अपितु रूस-सेनायाः निवृत्तिम् अपि बाध्यं कर्तुं शक्नोति, अतः रूस-देशः युक्रेन-देशे युद्धस्य समाप्तिम् कर्तुं बाध्यः भवितुम् अर्हति

बाह्यजगत् यत् आश्चर्यं जनयति तत् अस्ति यत् कुर्स्क्-दिशि युद्धं ११ दिवसान् यावत् प्रचलति, परन्तु रूसस्य चतुर्णां अभिजातसैनिकानाम् एकः अपि सुदृढीकरणार्थं अग्रपङ्क्तौ पुनः स्थानान्तरितः नास्ति रूसीसेनायाः वर्तमानचत्वारि अक्षाः, ५८ सेना, ८ सेना, षष्ठसेना, प्रथमसेना च अद्यापि युक्रेनदेशे युद्धं कुर्वन्ति इति कथ्यते