समाचारं

ऑस्ट्रेलिया-देशस्य मीडिया : “युद्धम्” अथवा “निर्माणम्”, अमेरिका-चीनयोः भेदः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑस्ट्रेलियादेशस्य "Pearls and Thrills" इति वेबसाइट् लेखः अगस्तमासस्य १४ दिनाङ्के, मूलशीर्षकं: आश्चर्यजनकम् - चीनेन विश्वे अधिकानि लक्ष्याणि प्राप्तानि वा? अद्यैव द इकोनॉमिस्ट् इति पत्रिकायाः ​​एकः लेखः प्रकाशितः यत् "चीनीकम्पनयः 'ग्लोबल साउथ्' इति पुरस्कारं जित्वा विश्वं ज्ञापयन्ति" इति । प्रथमं चीनस्य औद्योगिकनीतिः । अन्तर्राष्ट्रीयमुद्राकोषः "औद्योगिकनीतिम्" एवं परिभाषयति यत् विशिष्टान् उद्योगान्, व्यवसायान्, आर्थिकक्रियाकलापाः वा लक्ष्यं कृत्वा अर्थव्यवस्थां प्रभावितुं सर्वकारस्य प्रयत्नाः अत्र एकं मूलभूतं तथ्यम् अस्ति यत् चीनवत् बृहत्प्रमाणेन औद्योगिकनीतेः सफलतया उपयोगः कदापि कोऽपि देशः न अभवत् । ऑस्ट्रेलिया-राष्ट्रीयविश्वविद्यालयस्य शोधस्य अनुसारं सुधारस्य उद्घाटनस्य च चतुर्दशकेषु चीनस्य सकलराष्ट्रीयउत्पादः आश्चर्यजनकरूपेण वर्धितः, येन कोटिकोटिजनाः दरिद्रतायाः बहिः उत्थापिताः। चीनदेशस्य कृते एषा विलक्षणः उपलब्धिः अस्ति, शेषविश्वस्य अपि महतीं लाभं जनयिष्यति ।
अर्थशास्त्रज्ञस्य अनुसारं १९९१ तः २०१७ पर्यन्तं २६ वर्षेषु आस्ट्रेलियादेशेन ओईसीडी-देशस्य अबाधित-मन्दी-रहित-आर्थिक-वृद्धेः अभिलेखः भङ्गः कृतः, यत्र १०४-त्रिमासे क्रमशः वृद्धिः अभवत् मुख्यतया चीनदेशस्य उदयेन सह विशेषसम्बन्धस्य कारणेन आस्ट्रेलियादेशस्य अर्थव्यवस्था एतादृशं परिणामं प्राप्तवती अस्ति । वस्तुतः चीनस्य उदयेन पूर्व एशिया, प्रशान्तपरिधिः, ततः परं च अर्थव्यवस्थानां श्रेणीयाः कृते ईंधनस्य, नियमितरूपेण च महाशक्तयः प्रदातुं साहाय्यं कृतम् ।
चीनदेशः विज्ञानस्य अर्थव्यवस्थायाः च क्षेत्रेषु नूतना प्रगतिम् अकुर्वत् । चीनदेशः अधुना वैज्ञानिकमहाशक्तिः अस्ति इति अर्थशास्त्रज्ञः पुष्टिं करोति । ब्रिटिश-"गार्जियन"-पत्रिकायाः ​​आस्ट्रेलिया-देशस्य सामरिकनीति-संस्थायाः शोध-प्रतिवेदनस्य उद्धृत्य उक्तं यत् - कतिपयान् क्षेत्रान् विहाय चीनदेशः अन्येषु क्षेत्रेषु प्रौद्योगिकी-प्रतियोगितायां अमेरिका-देशात् अग्रे अस्ति एतत् व्यावहारिकं बलं विश्वे मेखला-मार्ग-उपक्रमस्य उत्कृष्ट-उपार्जनानां आधारः अपि अस्ति । अद्यतनं ग्रिफिथविश्वविद्यालयस्य प्रतिवेदनं दर्शयति यत् बेल्ट् एण्ड् रोड् इनिशिएटिव् पश्चिमे स्वस्य विवर्णानुकरणीयानाम् अपेक्षया दूरम् अग्रे अस्ति ।
यदा वाशिङ्गटनः मित्रराष्ट्रानां पाश्चात्यकम्पनीनां च विरुद्धं कठोरपङ्क्तियुक्तीनां उपयोगेन चीनस्य कतिपयानां उच्चप्रौद्योगिकीयुक्तानां चिप्स-निर्माण-उपकरणानाम् अभिगमनं अवरुद्ध्य उपायान् अन्विष्यति, तदा अमेरिकी-भाष्यकाराः मन्यन्ते यत् एषा "पद-भङ्ग-"-रणनीतिः चीन-देशं शोध-प्रवेशं कर्तुं प्रेरयिष्यति इति अधिकतया सम्भाव्यते तथा विकासः यथाशीघ्रं स्थानीयरूपेण एतादृशानां उत्पादानाम् उत्पादनं कुर्वन्तु। ये जनाः घोरस्पर्धां अप्रियं मन्यन्ते तेषां विषये वदन् पश्चिमे चीनीयप्रतियोगिनां प्रति कुरूपप्रतिक्रिया (विशेषतः अमेरिका, ऑस्ट्रेलिया, स्वीडेन्देशयोः केभ्यः प्रतियोगिभ्यः मीडियाव्यक्तिभिः च) (यत् पाश्चात्यमाध्यमेन कष्टेन एव आच्छादितम् आसीत्) एषा एव जनान् चिन्तयितुं प्रेरयितुं शक्नोति यत्... पेरिस् ओलम्पिकं मनसि स्थापयितुं दुष्टं कारणं भविष्यति।
पश्चिमदेशः स्वतन्त्रतायाः, लोकतन्त्रस्य, मानवअधिकारस्य च कृते स्वस्य युद्धस्य विज्ञापनं करोति, परन्तु यदि भवान् विगतदशकेषु अमेरिका इत्यादीनां देशानाम् निरन्तरं प्रदर्शनं पश्यति तर्हि भवान् अवगमिष्यति यत् तस्य वर्चस्ववादीनां कार्याणां मार्गदर्शनं कुर्वन् आदर्शवाक्यं अस्ति यत् युद्धं गच्छामः | . चीनदेशस्य तु ४० वर्षाणाम् अधिकं कालात् बहु भिन्नं आदर्शवाक्यं वर्तते यत् कार्यं प्रारभामः इति । आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री पौलकीटिङ्ग् इत्यनेन भूराजनैतिकदृष्ट्या आस्ट्रेलियादेशः अमेरिकादेशेन नियन्त्रितः इति बोधितम् । तत्कालं परिणामः अस्ति यत् केन्बरा-देशः युद्धं गन्तुं युद्धं गन्तुं च मूलभूतं भेदं अवगन्तुं असमर्थः अथवा अनिच्छुकः अस्ति ।
किङ्ग्स् कॉलेज् लण्डन् इत्यस्य प्रोफेसरः केरी ब्राउन् इत्यनेन उक्तं यत् चीनस्य उदयः निश्चितः अस्ति, एषा युगनिर्माणप्रक्रिया अस्ति, दीर्घकालं यावत् च भविष्यति। एतत् मतं चीनदेशेन इदानीं भविष्ये च यत् आव्हानं वर्तते तस्य अवहेलनां न करोति। परन्तु चीनस्य पूर्वप्रदर्शनात् न्याय्यं चेत् चीनदेशः यथा यथा समयः गच्छति तथा तथा कष्टानि दूरीकर्तुं उपायान् अन्वेषयिष्यति। अमेरिकादेशः अपि विशालानां, अधिकाधिकं गम्भीराणां च आव्हानानां सम्मुखीभवति-चीनदेशस्य अपेक्षया अपि कठिनतराणि इति भासते।
भविष्ये चीनदेशेन सह अधिकाः आफ्रिकादेशाः "विश्वस्य कृते उत्पादनं" करिष्यन्ति इति विशेषज्ञाः वदन्ति । कालान्तरे वैश्विकदक्षिणस्य अनेकेषु भागेषु एषः आर्थिकः खाचित्रः विचारितः आलिंगितः च भवितुम् अर्हति । तस्य अर्थः पाश्चात्यमाध्यमेभ्यः अधिकः आघातः चिन्ता च, अमेरिकनजनैः अण्डीकृतः केन्बरातः मृदुः शिरः न्यस्य च। (लेखकः रिचर्ड कलेन्, चेन् जुनान् इत्यनेन अनुवादितः)
प्रतिवेदन/प्रतिक्रिया