समाचारं

अफगानिस्तानस्य प्रथमा महिला राज्यपालस्य “दीर्घयुद्धम्”

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम्मा सरबीं पार्श्वे स्थितस्य प्रतिवेशिनः गृहस्य परिचारिकायाः ​​कृते दातुं दधिकटोराम् अयच्छत् । सरबी गत्वा बालकोनीयां उपविष्टां सुन्दरीं दृष्टवती, रोदिति, कैंचीभिः केशान् छिनत्ति च। सरबी तां पृष्टवती यत् सा किमर्थम् एतत् कृतवती। सा महिला अवदत् यत् तस्याः केशाः तस्याः जीवनस्य क्षतिः एव, तस्याः पतिः तस्याः केशान् गृहीत्वा बालकोनीस्थे स्तम्भे बद्ध्वा ताडितवान् एव

१० वर्षाणाम् न्यूना आसीत् हबीबा सराबी महिलां उद्धारयितुं असफलः अभवत् । परन्तु अर्धशतकस्य अनन्तरं सा अफगानिस्तान-महिलानां कृते महतीं आशां धारयति । अफगानिस्तानस्य इतिहासे प्रथमा महिलाप्रान्तीयराज्यपालः २०२१ तमे वर्षे अफगानिस्तानान्तर्गतशान्तिवार्तालापस्य समये एकमात्रस्थायीमहिलाप्रतिनिधित्वेन च साराबी प्रायः एकमात्रा अफगानिस्तानमहिला अस्ति या तालिबान्-सङ्घस्य शीर्षनेतृभिः सह महिलाधिकारविषये गम्भीरतापूर्वकं चर्चां कृतवती अस्ति

हबीबा सराबी (दक्षिणतः द्वितीयः)। चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

२०२१ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के तालिबान्-सङ्घः अफगानिस्तानस्य राजधानी काबुल-नगरे प्रविश्य नूतनं राष्ट्रिय-शासनं स्थापितवान् । तदनन्तरं वर्षत्रयेषु साराबी महिलानां अधिकारानां रक्षणार्थं समावेशीशासनं च प्राप्तुं तालिबान्-सर्वकारस्य प्रचारार्थं अन्तर्राष्ट्रीयसमुदायस्य दोहावार्तालापप्रक्रियायां भागं गृह्णाति अस्मिन् वर्षे जुलैमासे दोहापरामर्शस्य नवीनतमः दौरः अभवत् ।

२०२४ तमे वर्षे आरम्भे अफगानिस्तान-तालिबान्-सर्वकारस्य विदेशकार्याणां उपमन्त्री स्तानिक्जाई चीन-न्यूज-साप्ताहिक-पत्रिकायाः ​​अनन्यसाक्षात्कारे स्पष्टतया अवदत् यत् - "(महिला-अधिकारस्य विषयः) यावत्कालं यावत् विलम्बः भवति तावत् अस्माकं हानिः अधिका भविष्यति । महिलानां विना , कोऽपि देशः कश्चित् राष्ट्रं वा न प्रगतिः कर्तुं शक्यते” इति ।

अफगानिस्तान-महिलानां दुर्दशा दीर्घकालीनम् ऐतिहासिकमूलानि सन्ति । सराबी अर्धशताब्दपूर्वं अफगानिस्तानदेशे शाहवंशस्य अन्ते स्वस्य महिलापरिजनस्य विरुद्धं घरेलुहिंसायाः साक्षी अभवत् यद्यपि अद्यतनस्य इतिहासकाराः अफगानिस्तानस्य “अन्तिमस्थिरकालः” इति वदन्ति तथापि एतत् छानकं विहाय तस्मिन् समये महिलाः अपेक्षया दूरतरं भेदभावं हिंसां च प्राप्नुवन् अद्य कुर्वन्ति। २००२ तः २०२१ पर्यन्तं २० वर्षेषु अफगानिस्तानस्य "गणतन्त्रसर्वकारः" महिलासशक्तिकरणस्य प्रवर्धनं कर्तुं असफलः अभवत् तस्य स्थाने तालिबान्-सङ्घस्य तस्य विचारधारा च व्यापकं समर्थनं प्राप्तवान् ।

प्रत्येकं कालखण्डे अफगानिस्तान-महिलानां सम्मुखीभूतानि मूलकठिनतानि भिन्नानि सन्ति, परन्तु संघर्षः, क्रीडा, सम्झौता च अपरिवर्तनीयः मुख्यरेखा अस्ति । “महिलाः जन्मनः नारीवादिनः भवन्ति, परन्तु नारीवादस्य सिद्धान्ताः रूपाणि च भिन्नानि सन्ति चीन न्यूज वीकली इत्यस्य अनन्यसाक्षात्कारः।

"गुप्तशिक्षकः" कालीनस्य उपरि उपविष्टः

कृष्णवर्णीयबुर्काभिः आच्छादितानि पुस्तकानि कृत्वा बालिकाः शीघ्रमेव तालिबान्-सैनिकानाम् निरीक्षणस्थानात् गत्वा एकस्मिन् अगोचरगृहे समागताः ते घबराहटाः उत्साहिताः च आसन्, गम्भीरं पूर्वावलोकनं कुर्वन्तः आसन्। एषः आङ्ग्लवर्गः, गणितः, विज्ञानवर्गः वा भवितुम् अर्हति, अथवा दूरस्थशिक्षणसत्रः भवितुम् अर्हति ।

गुप्तशिक्षायां सम्बद्धानां अभिनेतानां सम्पर्कं विना एतेषां परियोजनानां व्यवस्थिततायाः गम्भीरतायाश्च कल्पना बहिःस्थानां कृते कठिना स्यात् ६७ वर्षीयः सलाबी अवदत् यत्, “वयं उच्चस्तरीयशिक्षायोजनां कार्यान्वयामः, कतार इत्यादिभिः सर्वकारैः सह एतेषां गुप्तपरियोजनानां प्रमाणपत्रं डिप्लोमा च निर्गन्तुं सम्भावनायाः विषये चर्चां कुर्मः।

२०२२ तमस्य वर्षस्य डिसेम्बरमासे तालिबान्-सङ्घटनेन महिलाशिक्षणे प्रतिबन्धः कृतः तदा आरभ्य सम्पूर्णे अफगानिस्तानदेशे गुप्तविद्यालयाः स्थापिताः सन्ति । अधुना सराबी चिन्तयति यत् एतेषां विद्यालयानां समन्वयः कथं करणीयः, जीवविज्ञानस्य, रसायनशास्त्रस्य, अन्यविज्ञानविषयाणां कृते अधिकान् शिक्षकान् नियोक्तुं, शिक्षणस्य गुणवत्तामूल्यांकनं च कथं करणीयम् इति।

२०२३ तमस्य वर्षस्य जूनमासस्य १८ दिनाङ्के अफगानिस्तानस्य बामियान् प्रान्ते ग्राम्यविद्यालये बालिकाः। चित्र/दृश्य चीन

सरबी गुप्तशिक्षायाः आच्छादितजनसङ्ख्यायाः परिमाणं न प्रकटितवान् । परन्तु कार्ये सम्बद्धः अन्यः कार्यकर्ता कावरः निष्कर्षं गतवान् यत् कार्यवयोवृद्धानां अफगानिस्तानस्य प्रायः ५% महिलानां एतासां परियोजनानां प्रवेशः अस्ति । अस्य अर्थः अस्ति यत् विभिन्नाः गुप्तविद्यालयाः दशसहस्राणि अफगानिस्तान-कुटुम्बान् प्राप्तवन्तः स्यात् ।

अकल्पनीयप्रतीतं कार्यं सरबी-कवल-आदिषु सिद्धं जातम् । २८ वर्षपूर्वं गुप्तविद्यालयः अफगानिस्तानराजनीत्यां तेषां सहभागितायाः आरम्भबिन्दुः आसीत् । सराबी मूलतः काबुलनगरे रक्तविज्ञानवैद्यः आसीत्, चिकित्साविद्यालये च अध्यापयति स्म । १९९० तमे दशके अफगानिस्तानस्य आन्तरिककार्याणि अराजकरूपेण अभवन् काबुलनगरे ये युद्धप्रमुखाः गच्छन्ति स्म, ते स्त्रियः पशवः इति मन्यन्ते स्म, यतः सा बुर्का न धारयति स्म परन्तु सा यावत् तालिबान्-सङ्घः काबुल-नगरस्य नियन्त्रणं न कृतवान् तावत् यावत् गृहे एव तिष्ठति स्म, तस्याः १२ वर्षीयः पुत्री अपि विद्यालयं गन्तुं न शक्नोति स्म ।

सराबी स्वसन्ततित्रयेण सह पाकिस्तानस्य पेशावरनगरं पलायितवती । अग्रिमपञ्चवर्षपर्यन्तं सा सङ्गृहीतधनं स्वस्य बुर्कायां निगूढं कृत्वा गुप्तरूपेण सीमां लङ्घयित्वा अफगानिस्तानस्य परितः गत्वा काबुल, मजार-इ-शरीफ, नङ्गहरादिषु प्रायः शतगुप्तविद्यालयानाम् समन्वयं कृत्वा, गुणवत्तायाः निरीक्षणं च कृतवती अध्यापनम् । तस्याः पतिः साराबी इत्यस्मै गदं क्रेतुं प्रस्तावम् अयच्छत्, परन्तु सा न अस्वीकृतवती यत् "अन्यः अफगानिस्तानस्य महिलाः पर्वतानाम् पारं गच्छन्ति" इति ।

अस्वीकारस्य वास्तविकं कारणं वित्तपोषणेन सह सम्बद्धं भवेत्। तस्याः विविधस्थानेषु समृद्धशिक्षणानुभवयुक्ताः महिलाशिक्षिकाः अन्विष्य तेभ्यः वेतनं, लेखनीं, कागदं, कृष्णफलकं, कालीनम् च प्रदातुं आवश्यकता वर्तते, "यतो हि तल उपविष्टुं कुर्सीक्रयणस्य आवश्यकता नास्ति" इति शिक्षकाः गृहं विद्यालयं मन्यन्ते। तालिबान्-सङ्घस्य ध्यानं न आकर्षयितुं प्रत्येकं महिला-छात्रायाः गुप्तरूपेण व्यक्तिगतरूपेण च कक्षासु उपस्थितिः आवश्यकी भवति ।

२० वर्षाणाम् अधिककालानन्तरं गुप्तशिक्षायाः कष्टानि अद्यापि तथैव सन्ति । विगतवर्षे सलाबी इत्यस्याः परियोजनाद्वयं धनस्य अभावात् बाधितं जातम् । विद्युत् अन्तर्जालः च सुलभतया न प्राप्यन्ते इति कारणतः ऑनलाइन पाठ्यक्रमं गृह्णन्तः बालिकाः एकत्र कक्षायां गन्तुं बाध्यन्ते, येन संसर्गस्य जोखिमः वर्धते ।

प्रतिदिनं साराबी चिन्तां करोति यत् तालिबान् सैनिकैः कश्चन शिक्षकः छात्रः वा आविष्कृतः भविष्यति। सा तानि पञ्च कठिनवर्षाणि स्मरति यदा गुप्तशिक्षणस्थलं उजागरितम् आसीत्, येन आचार्यस्य भर्तुः च कारावासः अभवत् । दिष्ट्या समुदायवृद्धानां मध्यस्थतायाः कारणात् अन्ततः शिक्षकः मुक्तः अभवत् । परन्तु अधुना, यदि शिक्षकाः छात्राः च आविष्कृताः भवन्ति तर्हि तस्य परिणामः बहु गम्भीरः भविष्यति इति बहवः अफवाः सन्ति।

“आदरः एकं वस्तु, समर्थनम् अन्यत्”

तालिबान्-सङ्घस्य प्रथमकार्यकालस्य समाप्तेः अनन्तरं सराबी गुप्तशिक्षायाः नेतृत्वस्य अनुभवेन प्रसिद्धः अभवत् । सा "गणतन्त्रसर्वकारे" महिलाकार्यमन्त्रीरूपेण कार्यं कृत्वा २००५ तमे वर्षे राजीनामा दत्तवती । राष्ट्रपतिः करजाई तया सह प्रसन्नः अभवत्, सा "यत्किमपि स्थानं इच्छति" तत्र गन्तुं शक्नोति इति प्रतिज्ञां कृतवान् । सः साराबी राजदूतः भवेत् इति सूचितवान्, परन्तु साराबी "निर्वासितः" भवितुम् न इच्छति स्म ।

सा अवदत् यत् अहं राज्यपालः भवितुम् इच्छामि ।

तस्मिन् समये त्रीणि महिलाधिकारिणः अफगानिस्तानस्य प्रथमा महिलाप्रान्तीयराज्यपालः भवितुम् इच्छन्ति स्म । अप्रत्याशितघटना सराबी एकमात्रं अभ्यर्थीरूपेण त्यजति। २००३ तमे वर्षे विदा समरजै नामिका अफगानिस्तान-अमेरिका-देशस्य युवती १९७४ तमे वर्षे सौन्दर्य-प्रतियोगितायां भागं गृहीतवती प्रथमा अफगानिस्तान-देशस्य महिला अभवत् । अमेरिकादेशे स्पर्धां कुर्वन्ती सा बिकिनी-वस्त्रेण उपस्थिता स्वदेशे कोलाहलं कृतवती । विदेशीयमाध्यमेन सह साक्षात्कारे सराबी सम्झौतास्थानं चिनोति स्म । सा अवदत् यत् विदा इत्यस्य प्रतियोगितायां भागं ग्रहीतुं अधिकारः अस्ति, परन्तु सा "अफगानिस्तान-समाजस्य प्रतिनिधित्वं न करोति" इति ।

करजई अस्य भाषणस्य "अतिप्रशंसति" । अनेके स्थानीयनेतारः येषां महिलाधिकारविषयेषु अल्परुचिः आसीत्, ते अपि साराबी-कार्यालयम् आगत्य तां "सतीः, सम्माननीया च महिला" इति आह्वयन्ति स्म । २००५ तमे वर्षे सराबी मन्त्रिमण्डलात् सर्वसम्मत्या समर्थनं प्राप्य बामियान् प्रान्तस्य राज्यपालत्वेन अष्टवर्षीयं कार्यं आरब्धवान् । अत्रैव बामियनबुद्धाः सन्ति, दरिद्रः प्रान्ते अपि अस्ति । करजई इत्यस्य मनसि आसीत् यत् सराबी अन्तर्राष्ट्रीयसमुदायेन सह स्वस्य सुसम्बन्धस्य उपयोगं बामियान्-नगरस्य जनानां लाभाय कर्तुं शक्नोति इति ।

सराबी इत्यस्याः वचनं कर्म च विषये अफगानिस्तानस्य महिलाकार्यकर्तृणां मध्ये विवादस्य अभावः नास्ति । परन्तु सराबी इत्यस्याः पद्धतयः अस्मिन् देशे सर्वदा प्रभाविणः भवन्ति इति कोऽपि न नकारयति । एकं प्रमुखं उदाहरणं तदा आसीत् यदा बमियान्-नगरे सा संयुक्तराष्ट्रसङ्घस्य खाद्यकार्यक्रमात् खाद्यसहायतां महिलाशिक्षायाः विषयैः सह सम्बद्धं कर्तुं प्रस्तावम् अयच्छत् । परिवारः यावन्तः महिलाः छात्राः विद्यालयं गच्छन्ति तावत् अधिकं भोजनपुरस्कारः भवति ।

"दारिद्र्यं सर्वदा महिलानां अधिकारेषु मुख्यं बाधकं भवति" इति सरबी व्याख्यातवती यत् बहवः परिवाराः स्वपुत्र्याः विद्यालयं गन्तुं न ददति येन ते कृषिकार्यं गृहकार्यं च कर्तुं शक्नुवन्ति। २००५ तमे वर्षे यदा सा कार्यभारं स्वीकृतवती तदा बामियान्-प्रान्ते प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां मध्ये महिलानां अनुपातः ३४% आसीत्, यत् अफगानिस्तान-देशे सर्वाधिकम् आसीत्

२०२४ तमे वर्षे जुलैमासस्य २ दिनाङ्के अफगानिस्तानस्य काबुल-नगरे अफगानिस्तानस्य महिलाव्यापारकेन्द्रे सिवनी । चित्र/दृश्य चीन

प्रीमियरपदं त्यक्त्वा दशवर्षेभ्यः अनन्तरं सराबी प्रथममहिलाप्रधानमन्त्रीरूपेण स्वस्य भूमिकायाः ​​प्रतीकात्मकतां सम्मानं च न अपितु एतानि विशिष्टानि कार्याणि स्मर्तुं रोचते अफगानिस्तानस्य एकः मीडिया-व्यक्तिः टिप्पणीं कृतवान् यत् अफगानिस्तान-देशस्य कृते सराबी-महोदयस्य मूल्यम् अस्मिन् एव अस्ति यत् काबुल-नगरस्य वीथिषु सौन्दर्य-सलोनेषु, फैशन-विज्ञापनेषु वा संसदे वा महिलानां उपस्थितिः दूरस्थ-पर्वत-क्षेत्रेषु कृषकाणां पुत्र्यः अपि "समान-जनाः" इति चिन्तयितुं न शक्नुवन्ति " " ।

“सरबी इत्यस्य योगदानं प्रतीकात्मकं नास्ति, परन्तु बमियान् अधिकानि महिलाः ददाति, येषां साक्षरता, पारिवारिकजीवने स्वरः च अस्ति, घरेलुहिंसायाः मुक्ततायाः अवसरः च अस्ति” इति पूर्वोक्तः मीडिया-व्यक्तिः अवदत्

परन्तु तस्य अधिकं खेदः, अनिच्छा च। साराबी इत्यस्याः महत्त्वाकांक्षी “शान्तिमाता” योजना अन्ततः प्रथमं सोपानमपि कर्तुं असफलतां प्राप्तवती । “मम विचारः अस्ति यत् यदि माता स्वसन्ततिं सशस्त्रसङ्घर्षे भागं ग्रहीतुं निवारयितुं शक्नोति, शिक्षां प्राप्तुं च वक्तुं शक्नोति तर्हि शान्तिप्रक्रियायां माता प्रमुखा भूमिकां निर्वहति” इति सराबी स्पष्टीकरोति अफगानिस्तानदेशे बहवः मातरः मन्यन्ते यत् तेषां बालकानां कृते बन्दुकं उद्धृत्य कस्यचित् वधः "साहसकर्म" अस्ति । सा आशास्ति यत् गहनग्रामीणप्रचारस्य, संसाधनजालनिर्माणस्य च श्रृङ्खलायाः माध्यमेन एतां स्थितिं परिवर्तयिष्यति। परन्तु सलाबी राष्ट्रपतिकार्यालयात्, वरिष्ठसरकारीधिकारिभ्यः वा समर्थनं न प्राप्तवान् । यदा निपीडितः सराबी विशिष्टविरोधस्य विषये वक्तुं न इच्छति स्म, परन्तु अवदत् यत् "(मम) सम्मानः एकं वस्तु, समर्थनं अन्यत्" इति ।

केचन अफगानिस्तानस्य महिलाधिकारिणः आविष्कृतवन्तः यत् ते किञ्चित्पर्यन्तं "गणतन्त्रसर्वकारस्य" नेताभिः अन्तर्राष्ट्रीयसमुदायेन सह "व्यवहारस्य" साधनरूपेण गण्यन्ते, न तु महिलासशक्तिकरणस्य प्रवर्धने सहायकाः इति। कवल नामिका महिलाकार्यकर्ता महिलाकार्यकर्तायाः प्रत्याशी आसीत्, "गणतन्त्रसर्वकारस्य" अन्तिमा अध्यक्षा घानी तस्याः साक्षात्कारे सर्वदा आङ्ग्लभाषायां वदति स्म । "अहं बहु भ्रमितः अस्मि। अफगानिस्तानस्य आधिकारिकभाषा फार्सी, पश्तो च अस्ति। अस्माकं आङ्ग्लभाषायां किमर्थं वार्तालापस्य आवश्यकता अस्ति? मन्त्रिमण्डले कति मन्त्रिणः आङ्ग्लभाषां जानन्ति?"

एकदा तथाकथित "सामाजिकप्रगतिसाधनानां" माध्यमेन अन्तर्राष्ट्रीयसहायता प्राप्ता भवति तदा एते वरिष्ठाः पुरुषाधिकारिणः शीघ्रमेव स्वस्य धुनम् परिवर्तयिष्यन्ति। एकदा कावरः विश्वस्वास्थ्यसङ्गठनेन अफगानिस्तानस्य स्वास्थ्यमन्त्रालयेन च संयुक्तरूपेण आयोजितायां जनस्वास्थ्यनियोजनसभायां भागं गृहीतवान् । WHO इत्यनेन अतिसारस्य निवारणं, महिलानां कुपोषणं, रक्ताल्पता च इत्यादीनि अनेकानि तात्कालिकप्राथमिकतानि चिह्नितानि सन्ति । "किन्तु अस्माकं मन्त्रिणः अवदन् 'को अस्मान् वञ्चयितुं प्रयतते! अस्माभिः किमर्थं रक्ताल्पतायां चिन्ता कर्तव्या!'

यथार्थवादी सराबी क्रीडायाः नियमान् जानाति । सा दर्शितवती यत् नजीबुल्लाहस्य (सोवियत-कब्जकाले अफगानिस्तानस्य राष्ट्रपतिः) युगात् आरभ्य अफगानिस्तान-देशः प्रॉक्सी-युद्धं कुर्वन् अस्ति, अफगानिस्तान-देशे आरोपितानां विविधराजनैतिकक्रीडाणां परिणामः च देशस्य पतनम् अस्ति ये देशाः "लोकतन्त्रस्य मानवअधिकारस्य च" समर्थनं कुर्वन्तः अफगानिस्तानदेशं प्रविष्टवन्तः ते मूलतः अफगानिस्तानस्य सामाजिकसमस्यानां अवहेलनां कृतवन्तः । "अफगानिस्तानस्य महिलानां विषये कोऽपि वस्तुतः ध्यानं न ददाति, ते केवलं जानन्ति यत् 'अफगानिस्तानस्य' अर्थः 'बुर्का' इति" इति सराबी अवदत् ।

यूनिसेफ्-संस्थायाः आँकडानुसारं २०२१ तमे वर्षे तालिबान्-सङ्घस्य पुनः सत्तां ग्रहीतुं पूर्वं अफगानिस्तान-देशे ३७ लक्षं विद्यालयात् बहिः बालकाः सन्ति, येषु ६०% बालिकाः सन्ति अनेके साक्षात्कारिभिः दर्शितं यत् अफगानिस्तानस्य आधुनिकीकरणाय अन्तर्राष्ट्रीयसमुदायस्य सीमितसमर्थनस्य लाभं ग्रहीतुं अल्पसंख्याकानां अफगानिस्तानस्य महिलानां संघर्षः एव आसीत् यत् २० वर्षीयस्य भ्रष्टस्य अराजकस्य च कालखण्डे अफगानिस्तानदेशे महिलानां अधिकाराः शनैः शनैः पुनः प्राप्तुं सुधारं च कर्तुं शक्नुवन्ति स्म गणतंत्रीय युग"।

अफगानिस्तानस्य प्रथमा महिलाप्रान्तीयराज्यपालः भूत्वा साराबी अन्ततः १० वर्षे यत् कर्तुं असमर्था आसीत् तत् साधितवती यत् स्वस्य महिलापरिजनस्य उद्धारः सा घरेलुहिंसाविरोधिविषये विशेषसमित्याः स्थापनां कृतवती, घरेलुहिंसाविरोधीविनियमाः पारितवती, लैङ्गिकहिंसायाः निवारणाय पुलिसस्थाने विशेषविभागस्य स्थापनां कृतवती, विद्यालयेषु कानूनीज्ञानप्रतियोगितानां आयोजनं च कृतवती विजयी बालिकासु एका स्वस्य विजयस्य उपयोगेन मोटरसाइकिलं क्रीतवती - प्रथमं बामियान्-नगरस्य एकस्याः महिलायाः स्वामित्वे आसीत् ।

'द्वौ भिन्नौ तालिबान्' इति ।

२०२१ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के सराबी दोहानगरस्य होटेलस्य लॉबी इत्यत्र तालिबान्-सङ्घस्य दोहा-राजनैतिककार्यालयस्य उपनिदेशकं स्तानिक्जै इत्यनेन सह मिलितवान् । तौ द्वौ अपि ज्ञातवन्तौ यत् वार्ता पूर्णतया समाप्तम् अस्ति : कतिपयघण्टाभ्यः पूर्वं तालिबान्-सैनिकाः काबुल-नगरं प्रविष्टवन्तः, "गणतन्त्रसर्वकारस्य" अन्तिमः राष्ट्रपतिः घानी च स्वस्य अधीनस्थं त्यक्त्वा कतिपयैः सहकारिभिः सह पूर्वमेव पलायितवान्

वयं (नवसर्वकारः) महिलानां बहु आदरं करिष्यामः इति स्तानिक्जाई साराबी इत्यस्मै अवदत्। "अहं न विश्वसामि" इति सरबी तत्क्षणमेव तम् अपृच्छत् यत् सः यत् उक्तवान् तत् यथार्थतया विश्वसिति वा इति। स्तानिकः सकारात्मकरूपेण अवदत् यत् सः तत् विश्वासयति इति।

२०२४ तमे वर्षे आरम्भे तालिबान्-सर्वकारस्य उपविदेशमन्त्री जातः स्तानिक्जै पुनः चीन-न्यूज-साप्ताहिक-पत्रिकायाः ​​अनन्यसाक्षात्कारे महिलानां विषये स्वस्य विचारान् विस्तरेण अवदत् सः अवदत् यत् यदा महिलानां अधिकाराः वंचिताः भवन्ति तदा समाजे आर्धाधिकाः जनाः स्वअधिकारात् वंचिताः भवन्ति; "अवश्यं अस्माकं शिक्षासु अपि स्त्रियाः विषये केचन नियमाः सन्ति।"

स्तानिक्जाई तालिबान्-राजनैतिकनेता बरादारस्य निकटवर्ती अस्ति सः आङ्ग्लभाषायां प्रवीणः अस्ति सः तालिबान्-सङ्घस्य प्रथमप्रशासनकाले अमेरिका-देशेन सह वार्तायां उत्तरदायी आसीत्, वाशिङ्गटन-नगरं अपि गतः । प्रत्येकस्य तालिबान्-नेतृणां परितः एतादृशाः "अन्तर्राष्ट्रीय" सहायकाः सन्ति ।

२०२० तमस्य वर्षस्य फेब्रुवरीमासे तत्कालीनः अमेरिकीराष्ट्रपतिः ट्रम्पः तालिबान् च अफगानिस्तानदेशात् अमेरिकीसैनिकानाम् क्रमेण निवृत्तेः विषये सम्झौतां कृतवन्तः । ततः परं अफगानिस्तानदेशे एकवर्षात् अधिकं यावत् आन्तरिकवार्तालापः अभवत्, तालिबान्-सहभागितायाः नूतनसर्वकारे शान्तिपूर्णं संक्रमणं कर्तुं प्रयतते यतः अमेरिकीसैन्यः युद्धे भागं न लभते, तस्मात् "गणतन्त्रसर्वकारस्य" अधिकारिणः युद्धप्रमुखाः च ये स्वक्षमतायाः विषये सम्यक् अवगताः सन्ति, ते स्वस्य कृते बरादरस्य तस्य सहायकानां च कृते निर्गमनमार्गं अन्वेष्टुं प्रयतन्ते यत् तालिबान् भविष्यति इति सत्तायां अस्मिन् समये युद्धं करिष्यति च 20 वर्षाणि पूर्वं भिन्नम् आसीत्।

परन्तु वार्तामेजस्य जनाः क्रमेण आविष्कृतवन्तः यत् स्तानिक्जाई अपवादः एव अस्ति । बन्दद्वारेषु अधिकांशः तालिबान्-प्रतिनिधिः साराबी-इत्यस्य विषये किमपि ध्यानं न दत्तवान्, महिलाप्रतिनिधिभिः वदतां उच्चैः गपशपं कुर्वन् । साराबी केवलं युद्धं कर्तुं शक्नोति यत् सः स्वसहकारिभिः सह युद्धं करोति यत् प्रत्येकस्मिन् सभायां लघु वा लघु वा न्यूनातिन्यूनम् एकः महिला उपस्थिता भवतु, "परस्य व्यक्तिं असहजं कर्तुं"

अफगानिस्तानस्य राजनेता सईद हादी एकदा सोवियतविरोधिगुरिल्लायुद्धस्य नेतृत्वं कृत्वा तालिबान्-सैन्यनेतृभिः हक्कानी-परिवारेण सह गहनमैत्रीं स्थापितवान् एतेन सम्बन्धेन हादी गणतन्त्रकाले तालिबान्-सङ्घटनेन अपहृतानां दर्जनशः बालिकानां उद्धारं कृतवान् । तस्य मतेन अफगानिस्तानदेशे "द्वौ भिन्नौ तालिबान्" स्तः । एकतः विगत २० वर्षेषु धार्मिक-उग्रवादीनां नियुक्तिं निरन्तरं कर्तुं तालिबान्-दलेन "गणतन्त्र-सर्वकारस्य" दृढतया आलोचना कृता यथा तस्य नीतयः यथा बालकाः बालिकाः च एकस्मिन् वर्गे कक्षायां गन्तुं शक्नुवन्ति , "गणतन्त्रसर्वकारस्य" अलोकप्रियतायाः कारणात्, अधिकाधिकाः भिन्न-भिन्न-अवस्थायुक्ताः अफगानिस्तान-जनाः तालिबान्-सङ्घस्य सदस्यतां प्राप्तवन्तः । "तालिबान् नेतृत्वं उभयप्रकारस्य जनान् धारयितुम् इच्छति।"

परन्तु तालिबान् मूलतः सैन्यसङ्गठनम् अस्ति, अग्रपङ्क्तौ कट्टरपंथीसेनापतयः आरम्भादेव एतत् उपक्रमं कृतवन्तः । अनेके साक्षात्कारिभिः ज्ञातं यत् तालिबान्-गुप्तचराः सैनिकानाम् नगरे प्रवेशात् पूर्वं महिलानां "लक्ष्याणि" चिह्नितवन्तः । महिलाकाङ्ग्रेस-सदस्यानां, महिला-अधिकारिणां, महिला-वकीलानां च, लक्ष्यस्य परिचयस्य, निवासस्य च सत्यापनार्थं तालिबान्-सङ्घस्य अनेके बन्धुजनाः, मित्राणि च प्रश्नोत्तर-आह्वानं प्राप्तवन्तः

२०२१ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्कात् परं काबुल-नगरस्य महिला-अधिकारिणां गृहेषु बहुधा अन्वेषणं भवति स्म यदा ते एकान्ते बहिः गच्छन्ति स्म तदा तान् तालिबान्-सैनिकैः निरुद्धाः भवन्ति स्म : "भवतः पुरुष-बन्धुभ्यः आहूय भवन्तः अण्डर-नगरात् बहिः गन्तुं शक्नुवन्ति स्म एषा स्थितिः यद्यपि नूतनसर्वकारेण तान् धारयितुं बहुवारं प्रयत्नः कृतः तथापि एकमासस्य अन्तः एव तेषु अधिकांशः सर्वकारीयविभागानाम् महिलानिदेशिकाभ्यः आरभ्य नगरस्य विविधाः महिलाकर्मचारिणः यावत् स्वपदं त्यक्तवन्तः

काबुल-नगरस्य अभिजातवर्गस्य बहिः अधिकांशः अफगानिस्तान-महिलाः आरम्भे एतावत् प्रत्यक्षतया न आहताः । वास्तुकलाशास्त्रे स्नातकोत्तरस्य छात्रः हसीना विश्वविद्यालयः पुनः उद्घाटनात् पूर्वं कतिपयान् सप्ताहान् यावत् कक्षाः बन्दं कृतवान् । बालिकाः "समीचीनतया" शिरःपट्टं धारयितुं बाध्यन्ते, केवलं महिलाशिक्षकैः एव पाठयितुं शक्यन्ते । परन्तु वास्तुकलाविभागे एतावन्तः महिलाशिक्षकाः नास्ति, अतः अद्यापि ताः पुरुषशिक्षकैः पाठ्यन्ते, परन्तु शिक्षकाः छात्राः च कक्षायाः अनन्तरं संवादं कर्तुं न शक्नुवन्ति।

"वयं तेषां सर्वेषां निर्देशानां अनुसरणं कृतवन्तः, केवलं शिक्षितुम् इच्छामः" इति हसीना स्मरति स्म । परन्तु प्रतिमासं स्थितिः दुर्गता भवति। काबुल-नगरस्य वीथिषु महिलानां विज्ञापनं ब्लैकमेलं कृतम्, अधिकाधिकनगरेषु ग्रामेषु च महिलाः एकान्ते बहिः न गच्छन्तु, विद्यालयं न गन्तुं वा प्रार्थ्यन्ते इति वार्ता श्रुतवन्तः २०२२ तमस्य वर्षस्य मे-मासे नूतनसर्वकारेण "महिलानां शिरःतः पादौ यावत् बुर्का-वस्त्रं धारयितुं अनुशंसितम्" । २०२२ तमे वर्षात् आरभ्य विभिन्नेषु स्थानेषु कट्टरपंथीविचारधाराणां अनुरूपं अधिकाधिकं धार्मिकप्रचारः क्रियते, प्रत्येकं समये लैङ्गिकविषयेषु स्थानीयवृद्धानां अधिकारिणां च नकारात्मकदृष्टिकोणान् सुदृढं करोति

तदतिरिक्तं यथा यथा समयः व्यतीतः तथा तथा अन्तर्राष्ट्रीयसमुदायः तालिबान्-सङ्घस्य मान्यतायाः मार्गचित्रं दातुं असमर्थः अभवत्, केचन देशाः अफगानिस्तानस्य राष्ट्रियसम्पत्त्याः अपि स्थगितवन्तः एतेन "अन्तर्राष्ट्रीयमान्यतां" अनुसरणं कुर्वन्तः मध्यमपक्षिणः तालिबान्-सङ्घस्य अन्तः सत्तासङ्घर्षे अधिकं भूमिं नष्टं कुर्वन्ति । कट्टरपंथिनः अन्तर्राष्ट्रीयमान्यतां महत्त्वं नास्ति इति दावान् कर्तुं आरब्धवन्तः । अन्ते अन्तर्राष्ट्रीयमान्यतायाः विषयस्य विपरीतप्रभावः अपि अभवत् । कावरः अवदत् यत् यदा कदापि अन्तर्राष्ट्रीयसमुदायः तालिबान्-सङ्घस्य आग्रहान् अङ्गीकुर्वति तदा ते महिलानां अधिकारान् अधिकं प्रतिबन्धयित्वा विपरीतरूपेण दबावं कुर्वन्ति।

कट्टरपंथीभिः सह असहमतः अधिकांशः तालिबान् अभिजातवर्गः क्रमेण सम्झौतां मौनं च प्रति गच्छति । २०२२ तमस्य वर्षस्य नवम्बरमासे अफगानिस्तानदेशे व्यायामशालाः, सार्वजनिकस्नानगृहाणि, उद्यानानि च महिलानां कृते न उद्घाटितानि भविष्यन्ति । महिलाकार्यकर्ता फहमी तालिबान्-पुलिसप्रमुखस्य विरोधं कृतवती यत् येषां महिलानां गृहेषु विद्युत्-जलप्रदायः नासीत्, तेषां कृते पृथक् सार्वजनिकस्नानगृहं उद्घाटयितुं सहमतः, परन्तु एकदिनानन्तरं पुनः स्नानगृहं बन्दम् अभवत् "मया तं आहूय सः अवदत् यत् तस्य किमपि कर्तुं न शक्यते। सः स्नानगृहाणि पिधातुं आक्षेपं कृतवान् परन्तु तत् कर्तुं आदेशः प्राप्तः" इति फहमी स्मरति।

एकवर्षाधिकं यावत् चलितस्य अस्मिन् आन्तरिकक्रीडायां २०२२ तमस्य वर्षस्य मार्चमासे एकमात्रं पुनरावृत्तिः अभवत्, यदा सर्वकारेण देशे सर्वत्र महिलाः शिक्षां प्राप्तुं शक्नुवन्ति इति घोषितवान् परन्तु २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य २० दिनाङ्कपर्यन्तं तालिबान्-सर्वकारेण महिलानां उच्चशिक्षणस्य अधिकारः स्थगितः इति आदेशः जारीकृतः । हसीना सहपाठिभिः सह एतस्य वार्तायाः सत्यापनार्थं विद्यालयं गतवन्तः, परन्तु सजीवगोलाबारूदैः सज्जैः तालिबान्-सैनिकैः अवरुद्धाः । ततः परं प्राथमिकमाध्यमिकविद्यालयेषु, प्रशिक्षणविद्यालयेषु, गैरसरकारीसंस्थासु च महिलानां अध्ययनं कार्यं च निलम्बयितुं क्रमेण फरमानाः निर्गताः।

“न किमपि असम्भवम्”

२०२४ तमे वर्षे जुलैमासे सराबी दोहावार्तालापस्य नवीनतमपरिक्रमे भागं ग्रहीतुं न अस्वीकृतवान् ।

“संयुक्तराष्ट्रसङ्घस्य उपमहासचिवेन डिकार्लो इत्यनेन सह मम अनेकाः समागमाः अभवन्, सा अस्मान् प्रतिज्ञातवती यत् सा दोहा-वार्तायां तृतीय-चरणस्य मध्ये अफगानिस्तान-महिला-प्रतिनिधिनां सहभागिता सुनिश्चितं करिष्यति परन्तु अन्ते वयं सभायां आमन्त्रिताः अभवम, केवलं तत् एव ज्ञातवन्तः | during the negotiations only मुख्यसभायाः स्थाने महिलाधिकारविषये पार्श्वसभा आसीत् यत्र सर्वेषां देशानाम् प्रतिनिधिः भागं गृह्णीयात्” इति साराबी इत्यस्य मतं आसीत् यत् एतत् अफगानिस्तानस्य महिलानां हिताय नास्ति तथा च संयुक्तराष्ट्रसङ्घस्य राजनैतिकप्रतिबिम्बस्य अपि क्षतिः अभवत्

अफगानिस्तानस्य कृते यूरोपीयसङ्घस्य विशेषप्रतिनिधिः निकोलासोनोवः व्याख्यातवान् यत् सलाबी इत्यस्य औपचारिकसमागमात् बहिष्कारः "(तालिबान्) इत्यनेन सह अग्रे संलग्नतायाः मूल्यं दातव्यम्" इति परन्तु सलाबी मन्यते यत् दोहा सर्वेषां पक्षानां कृते तालिबान्-सङ्गठनेन सह कार्यं कृत्वा समस्यानां समाधानं प्राप्तुं मञ्चः भवितुम् अर्हति, महिलानां अधिकारस्य विषयः च "प्रमुखः विषयः" अस्ति

२०२१ तः २०२२ पर्यन्तं पाकिस्तानस्य राष्ट्रियसुरक्षासल्लाहकाररूपेण कार्यं कुर्वन् यूसुफः दोहाप्रक्रियायां महत्त्वपूर्णः भागीदारः अस्ति । सः अवदत् यत् दोहा-वार्तालापः मूलतः एकः क्रीडा अस्ति इति अन्तर्राष्ट्रीय-समुदायः अन्तर्राष्ट्रीय-मान्यतायाः, आर्थिक-सहायतायाः इत्यादीनां उपयोगेन तालिबान्-सङ्गठनेन सह महिला-अधिकारस्य "व्यापारं" कर्तुं प्रयतितवान्, परन्तु सफलतां न प्राप्तवान् "तालिबान्-नेतारः भवतः मम च अपेक्षया बहु भिन्नं चिन्तयन्ति। अस्माभिः अवगन्तुं भवति यत् तेषां कृते किं महत्त्वपूर्णं, के (कार्यक्रमाः) तेषां मनः परिवर्तयिष्यन्ति।"

अफगानिस्तानस्य धार्मिकविद्वानपरिषदः पूर्वोक्तसदस्याः सूचितवन्तः यत् प्राथमिकताभ्यः आरभ्य महिलाधिकारस्य विभिन्नान् आयामान् समुचितरूपेण विभक्तुं शक्यते इति यथा, किं तालिबान् शैक्षिकसंरचनानां शिक्षणपद्धतीनां च संशोधनार्थं, महिलानां नामाङ्कनस्य नियमनार्थं च तकनीकीसमित्याः स्थापनां कर्तुं सहमतः भविष्यति? "यदि सहमतिः भवति तर्हि धार्मिकशैक्षिकवृत्तेभ्यः अधिकान् जनान् समितिं सम्मिलितुं अनुमतिं दातुं शक्यते येन समितिः किञ्चित् समावेशी भवति।"

जर्मनीदेशे अध्ययनं कृतवान् अफगानिस्तानस्य वास्तुकारः हलिमी इत्यनेन विमोचितः विश्वविद्यालयपरिसरस्य डिजाइनः "अफगानिस्तानस्य मानदण्डानां मूल्यानां च सम्मानं कर्तुं", परिसरनिर्माणे "लिंगं शारीरिकं च पृथक्करणं" प्राप्तुं, महिलानां कृते पृथक् विभागान् स्थापयितुं च बलं ददाति इदानीं महिलानां "पुरुषाणां सदृशाः शैक्षिकाः अवसराः" प्राप्तुं साहाय्यं कर्तुं एषः कार्यक्रमः इति सः अवदत् ।

अन्तर्राष्ट्रीय-रेडक्रॉस्-समित्याः (ICRC) अन्तिमेषु वर्षेषु कृताः प्रयासाः सर्वैः पक्षैः आदर्शरूपेण गण्यन्ते । तालिबान्-सर्वकारस्य अनुसारं स्वास्थ्यक्षेत्रे महिलाकर्मचारिणः कार्यनिषेधात् मुक्ताः सन्ति । २०२२ तमस्य वर्षस्य आँकडानुसारं अस्य अर्थः अस्ति यत् ३,००० तः अधिकाः महिलाचिकित्साकर्मचारिणः "मुक्ताः" अभवन् । अस्य आधारेण रेडक्रॉस्-सङ्घस्य अन्तर्राष्ट्रीयसमित्या तालिबान्-सङ्घस्य च महिलानां चिकित्साशिक्षायाः उपलब्धतायाः विषये संचारः आरब्धः ।

"तालिबान्-दलस्य दृष्ट्या ते स्वपत्न्याः पुत्रीणां च चिकित्सां वा पुरुषवैद्यैः परीक्षणं वा कर्तुं न शक्नुवन्ति, अतः तेषां महिलारोगिणां सेवायै महिलावैद्यानां आवश्यकता वर्तते। ततः एतस्य तर्कस्य अनुसारं तेषां महिलानां मध्यविद्यालयेषु विश्वविद्यालयेषु च गन्तुं अनुमतिः दातव्या , वैद्यः भवितुं पूर्वं चिकित्साशिक्षां प्राप्नुवन्तु।" रेडक्रॉस्-सङ्घस्य अन्तर्राष्ट्रीयसमितेः अफगानिस्तान-प्रतिनिधिमण्डलस्य निदेशकः फिलोन्, यः अधुना एव २०२३ तमस्य वर्षस्य अक्टोबर्-मासे राजीनामा दत्तवान्, सः अवदत् यत् तालिबान्-सदस्यानां विशालः बहुमतः "एतत् तर्कं अवगन्तुं शक्नोति अतः "ते भृशं विमर्शं कुर्वन्ति। विरोधानां सामञ्जस्यस्य उपायान् अन्विष्यताम्।"

परन्तु प्रगतिशील, सम्झौता-आधारित-वार्तालापेषु सराबी-कावरयोः असहमतिः आसीत् । कावर चिन्तितः अस्ति यत् दीर्घकालीनरूपेण महिलानां अधिकारानां वंचनेन अफगानिस्तान-महिलानां जीवन-वातावरणं तीव्रगत्या क्षीणम् अभवत् अस्मिन् वातावरणे कस्यापि "विशेष-क्षेत्रस्य" एकः एव जीवितुं कठिनम् अस्ति सा प्रायः महिलास्वास्थ्यसेवाकर्मचारिणां शिकायतां शृणोति ये स्वकार्यं त्यक्तुं बाध्यन्ते।

सार्वजनिकचिकित्सालये कार्यं कर्तुं अधिकृता महिला धात्री कार्यात् अवतरितुं गृहं गच्छन्ती तालिबान्-सैनिकैः गृहीतवती, यावत् तस्याः परिवारेण तस्याः मुक्तिं कर्तुं धनं न दत्तं तावत् यावत् कारागारे स्थापिता तालिबान्-सैनिकाः तस्याः आरोपं कृतवन्तः यत् सा हिजाब-विनियमानाम् अनुपालनं न करोति, परन्तु सा अतीव रूढिवादी-वेषं धारयति स्म इति कावरः अवदत् यत् एतत् तालिबान्-कट्टरपक्षस्य जानी-बुझकर उकसाहटम् अस्ति तदनन्तरं महिला परिचारिका सर्वथा असुरक्षिता भूत्वा कार्यं कर्तुं बहिः गन्तुं न शक्नोति स्म ।

इतः अपि दुर्गतिम् अकुर्वन् यत् महिलाः स्वपरिवारस्य अन्तः वर्धमानं दबावं अनुभवन्ति । हसीना केवलं अध्ययनं निरन्तरं कर्तुम् इच्छति स्म, "किन्तु परिवारे केचन पुरुषवृद्धाः अहं वेश्या इति अवदन्।" तस्याः प्रेमिकायाः ​​मातापितरौ अपि तां ताडितवन्तौ यत् सा परितः जनान् जोखिमे स्थापयति स्म तथा च "अन्ततः, ते अस्माकं विवाहे न उपस्थिताः" इति ।

एतत् तालिबान्-सङ्घस्य "निहितार्थ"-नीत्या सह सम्बद्धम् अस्ति । यदि महिलाः सर्वकारीयनीतिविरुद्धं विरोधं कुर्वन्ति तर्हि तेषां पतिः, पितरः, भ्रातरः च अपि गृहीताः भवितुम् अर्हन्ति । इयं परिष्कृता प्रबन्धन-विधिः अस्ति या प्रत्येकं पुरुषं स्वपत्न्याः पुत्रीणां च निरीक्षणे "सहभागित्वं" परिणमयति । केचन कार्यकर्तारः अपि आविष्कृतवन्तः यत् तालिबान्-कारागारात् उद्धारिताः केचन महिला-आन्दोलनकारिणः तदनन्तरं सप्ताहेषु स्वपरिवारस्य सदस्यैः मारिताः

अस्मिन् वर्षे अगस्तमासे संयुक्तराष्ट्रसङ्घस्य महिलाभिः प्रकाशितेन नवीनतमेन प्रतिवेदनेन ज्ञातं यत् ६८% अफगानिस्तानस्य महिलानां मानसिकस्वास्थ्यस्य स्थितिः "दुर्बल" अथवा "अति दुर्बल" अस्ति। एताः प्रवृत्तयः दृष्ट्वा सर्वदा व्यावहारिकः सराबी वार्ताकारस्य अखण्डतायाः आग्रहं कृतवान् । "यदि वयं वार्ताम् आरभामः तर्हि महिलानां मूलभूतानाम् अधिकारानां विषये चर्चा कर्तव्या।"

अस्य मतस्य विषये पूर्वोक्ताः धार्मिकविद्वांसः तालिबानसर्वकारस्य अन्तःस्थैः च सुझावः दत्तः यत् इस्लामिकधर्मसमुदायः अस्मिन् समग्रविषये तालिबान्नेतृभिः सह संचारं सुदृढं कर्तुं शक्नोति। अरब-जगति अतीव प्रभावशाली मिस्र-देशस्य अल-अजहर-ग्राण्ड इमाम तायबः बहुवारं सार्वजनिकवक्तव्यं दत्तवान्, यत् तालिबान्-सङ्घस्य निरोध-आदेशः इस्लामिक-कायदेन सह विग्रहे अस्ति इति दर्शयति इस्लामिक-कानूने स्पष्टतया उक्तं यत् “पुरुषाः महिलाः च, पालनात् चितापर्यन्तं, अवश्यं ज्ञानस्य अन्वेषणम्” इति।

"विभिन्नदेशेषु धार्मिकवृत्ताः तालिबान्-सङ्घस्य अन्तः प्रभावशालिनः धार्मिकविभागैः सह संवादं सुदृढं कर्तुं शक्नुवन्ति, यथा दुष्टतायाः दण्डस्य, भद्रस्य प्रचारस्य च मन्त्रालयः, तीर्थयात्रा-दान-मन्त्रालयः, उच्चन्यायालयः च प्रायः सर्वे तालिबान् नेतारः धार्मिकाः सन्ति .

यद्यपि अग्रे दीर्घः मार्गः अस्ति तथापि सराबी अफगानिस्तान-महिलानां भविष्यस्य विषये आत्मविश्वासं धारयति । “न किमपि असम्भवम् ।

वर्षत्रयपूर्वं अगस्तमासे हादी तालिबान् सैन्यनेतुः खलीलहक्कानी इत्यस्य द्वारं ठोकितवान् यः अधुना एव काबुलनगरे निवसति स्म । हादी इत्यनेन उक्तं यत् यदि अफगानिस्तानस्य मातरः शिक्षिताः स्युः तर्हि अधुना अफगानिस्तानस्य स्थितिः बहु भिन्ना स्यात् मातुः ज्ञानव्यवस्था विचारधारा च बालकान् गहनतया प्रभावितं करिष्यति। हक्कानी शिरः न्यस्य अवदत्- "उष्णस्वागतम्!"

(साक्षात्कारस्य अनुरोधेन हसीना इति छद्मनाम अस्ति। सखी रेजाई, चेन् जिआलिन्, हुओ सियी च अस्मिन् लेखे योगदानं दत्तवन्तः)

लेखकः:काओ रण

प्रतिवेदन/प्रतिक्रिया