समाचारं

ग्राम्यशिक्षकाः किमर्थं शयनं कर्तुं रोचन्ते ? "जनानाम् अध्यापनं शिक्षणं च" "बालपालकाः जनाः" भवन्ति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये अहं बहुषु प्रान्तेषु नगरेषु ग्रामेषु च शोधं कृतवान्, शिक्षकैः, छात्रैः, अन्यैः समूहैः च सह गपशपं कृतवान् सामान्यभावना अस्ति यत् शिक्षकाः बौद्धाः अभवन् बौद्धधर्मस्य अभ्यासस्य पहलं कर्तुं द्वितीयः निष्क्रियबुद्धव्यवस्था अस्ति, या समतलं शयानम् अस्ति। अध्यापनव्यवहारः शिक्षकप्रबन्धनं च इति द्वयोः पक्षयोः विश्लेषणं निम्नलिखितम् अस्ति ।

अध्यापन-अभ्यासस्य दृष्ट्या

भावनात्मकं मूल्यं कठिनं भवति।प्रवासी अर्थव्यवस्थायाः गहनविकासेन नगरीकरणेन च अधिकाधिकाः जनाः देशं त्यक्त्वा गच्छन्ति । कृषकपरिवारानाम् बालकशिक्षायाः उपरि बलं दत्तं चेत् नगरेषु शिक्षायाः स्वतःस्फूर्तं गमनम् आरब्धम् अस्ति । यदि परिवारस्य स्थितिः सुष्ठु अस्ति तर्हि ते नगरे गृहं क्रीतुम् अर्हन्ति येन तेषां बालकाः नगरीयविद्यालयेषु शिक्षां प्राप्तुं शक्नुवन्ति। येषां कुटुम्बस्य स्थितिः दरिद्रतरः अस्ति, तेषां कृते गृहं भाडेन स्वीकृत्य अपि तेषां बालकान् प्रान्तपीठं वा ततः उपरि वा प्रेषयितव्यम् । एकः शिक्षकः अवदत् यत् समानपारिवारिकस्थितीनां बालकानां, उत्तमशैक्षणिकप्रदर्शनयुक्तानां बालकानां च कृते तेषां मातापितरौ स्वसन्ततिभविष्यस्य विलम्बं कर्तुं भीताः सन्ति, अतः ते स्वसन्ततिं काउण्टी प्रेषयितुं यथाशक्ति प्रयतन्ते। यथा यथा अधिकाधिकाः बालकाः नगरेषु गच्छन्ति तथा उच्चगुणवत्तायुक्ताः छात्राः नष्टाः भवन्ति तथा तथा ग्राम्यविद्यालयाः अवशिष्टानां बालकानां कृते "अभिरक्षणगृहाणि" अभवन् एकः प्राचार्यः अवदत् यत् शेषबालानां मध्ये उत्तमशैक्षणिकप्रदर्शनयुक्ताः, सुव्यवहारयुक्ताः च बहवः बालकाः सन्ति, परन्तु ते अत्यल्पे अल्पसंख्यके सन्ति। शेषेषु अधिकांशः बालकाः समस्याबालाः सन्ति, येषां शैक्षणिकप्रदर्शनं दुर्बलं वा शारीरिकमानसिकसमस्याः वा सन्ति । शिक्षकाः कक्षायां एताभिः समस्याभिः सह बालकानां सामनां कुर्वन्ति, यथा एडीएचडी, दुष्टाः, दुष्टाः च बालकाः शिक्षकाणां कृते सम्यक् श्रोतुं, कक्षायाः अनुशासनं च निर्वाहयितुं कठिनं भवति, यत् बहु ऊर्जां उपभोगयति। अध्यापनं शिक्षणं च पूरकं भवति बालकानां प्रश्नान्, कक्षायां ज्ञान-अन्वेषणं च विना शिक्षाप्रक्रियायां उच्चगुणवत्तायुक्तं अन्तरक्रियां प्राप्तुं कठिनं भवति। अस्य अर्थः अस्ति यत् शिक्षकाणां कृते भावनात्मकं मूल्यं प्राप्तुं कठिनं भवति तथा च अद्यापि कोऽपि उत्तरं न ददाति .

शिक्षकाणां छात्राणां च शक्तिसम्बन्धः विपर्यस्तः अभवत्।२०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के शिक्षामन्त्रालयेन "प्राथमिक-माध्यमिकविद्यालयानाम् अनुशासनात्मकशिक्षायाः नियमाः (परीक्षणम्)" इति प्रचारः कृतः यत् शिक्षकानां अनुशासनात्मकशक्तिः स्पष्टतया निर्धारिता । परन्तु अग्रपङ्क्तिकक्षासु शिक्षकाणां कृते अद्यापि सामान्यघटना अस्ति यत् ते स्वशक्तिं प्रयोक्तुं न साहसं कुर्वन्ति। बहवः शिक्षकाः अस्मान् अवदन् यत् “पृष्ठतः अवशिष्टाः बालकाः” गृहकार्यं न सम्पन्नं कुर्वन्ति, कक्षायाः अनुशासनं न अनुसरणं च सामान्यम्, परन्तु ते तान् दण्डयितुं न साहसं कुर्वन्ति स्म एकस्मिन् पार्श्वे विद्यालये बालकाः सन्ति ये स्वशिक्षकान् प्रदर्शनैः तर्जयन्ति। यतो हि केचन बालकाः अतीव प्राक् अन्तर्जालस्य सम्मुखीभवन्ति, नीतयः च अवगच्छन्ति, ते मौखिकधमकी, गृहे शयनं, अत्यन्तं व्यवहारः (आत्महानिः, भवनात् कूर्दनं च) माध्यमेन शिक्षकान् अपि तर्जयिष्यन्ति एवं सति आचार्यः केवलं बालकं प्रलोभयितुं शक्नोति।

अपरपक्षे यदा तेषां बालकानां असत्यस्य सम्मुखीभवन्ति तदा तेषां सह गच्छन्तः मातापितरः सर्वथा न शृण्वन्ति अवगमिष्यन्ति च अपितु ते तत्क्षणमेव नेतारणाम् समीपं गच्छन्ति अथवा प्रत्यक्षतया १२३४५ इति दूरवाण्याः क्रमेण विद्यालयात् व्याख्यानं याचन्ते। एकः शिक्षकः स्वसहकारिणः किं घटितम् इति कथयति स्म यत् सा कक्षायां द्वौ छात्रौ परस्परं युद्धं कुर्वन्तौ आस्ताम्, परन्तु यदा सा दुष्टस्य छात्रस्य सम्मुखीभवति स्म तदा सा बालकस्य नितम्बं पादं पातयति स्म यदा सा तं निवारयितुं अग्रे गच्छति स्म। फलतः बालिका गृहं गत्वा मातरं न्यवेदयत् यत् आचार्यः तस्याः उपरि हिंसकः अभवत् । अभिभावकः तत्क्षणमेव १२३४५ इति क्रमाङ्कं कृत्वा विद्यालयं व्याख्यानं दातुं पृष्टवान्, शिक्षकेन बालकस्य क्षमायाचनां करणीयम् इति च सूचितम्। अन्ते विद्यालयः प्रकरणस्य निराकरणार्थं शिक्षकं क्षमायाचनां कर्तुं पृष्टवान् शिक्षकः अपमानं न सहितवान्, तस्मात् सः राजीनामाम् अयच्छत् ।

अन्येषु शब्देषु छात्राणां अनुशासनस्य अधिकारः स्पष्टः इति भासते। परन्तु कक्षायाः बहिः मातापितरः सर्वदा अयुक्ताः न भवन्ति यत् छात्राः अनुशासनं कथं पश्यन्ति, अतः शिक्षकाः सर्वदा “जनमतं शान्तयन्ति” इति विद्यालयस्य विकल्पेषु न रक्षितुं प्रवृत्ताः भवन्ति

गृहस्य विद्यालयस्य च अन्तरक्रियायाः सह "जनानाम् अध्यापनं शिक्षणं च" "बालपालनं कुर्वन्तः जनाः" भवन्ति ।नगरेषु अध्ययनं कुर्वन्तः अधिकांशः छात्राः स्वपितामहपितामहीभिः सह भवन्ति, तथा च प्राचीनपीढीयाः न्यूनशैक्षणिकयोग्यतायाः, न्यूनडिजिटलप्रौद्योगिकीप्रवीणतायाः च कारणेन पारिवारिकशिक्षाकार्यस्य अभावः अस्ति केचन शिक्षकाः अवदन् यत् बालकाः विद्यालये कुशलाः सन्ति, परन्तु गृहं प्राप्ते ते स्वस्य मोबाईलफोनेन क्रीडन्ति स्म, तेषां नियन्त्रणं कर्तुं न शक्यते इति। यतः बालकाः सर्वदा गृहकार्यस्य नामधेयेन स्वस्य मोबाईलफोनस्य उपयोगं कुर्वन्ति। विद्यालयस्य प्रबन्धितकक्षायां गृहकार्यं सम्पन्नं भवति चेदपि। बालकाः अपि मोबाईल-फोनं याचयिष्यन्ति यतोहि ते बोरं कुर्वन्ति वा मित्रैः सह क्रीडितुं इच्छन्ति ते अपि स्वस्य परीक्षितस्य "रोदनस्य, कोलाहलस्य च" उपयोगं करिष्यन्ति यत् ते स्वपितामह-पितामहीभ्यः कोकेट्-रूपेण अभिनयं करिष्यन्ति। मोबाईलफोनेन सह क्रीडित्वा अहं मोबाईलफोनेषु अटन् अस्मि, मम ग्रेड्स् च दुर्गन्धयुक्ताः भवन्ति, विद्यालयेषु मातापितृभिः सह विश्लेषणसमागमाः करणीयाः येन गृह-विद्यालय-सह-शिक्षणस्य विषये बलं दत्तं भवति, परन्तु ते प्रायः एतादृशी स्थितिं सम्मुखीकुर्वन्ति यत्र... सभासु मातापितृणां सहभागितायाः दरः न्यूनः भवति। एकः शिक्षकः अवदत् यत् कक्षायां अनेके अभिभावक-शिक्षक-समागमाः अभवन्, परन्तु 1/3 तः न्यूनाः मातापितरः सभायां उपस्थिताः अभवन् अपि ते पारिवारिकशिक्षायाः महत्त्वं न अवगताः आसन्। अवगतोऽपि दुष्करं स्यात् । केचन मातापितरः स्वशिक्षकान् स्पष्टतया अवदन् यत् सर्वाधिकं महत्त्वपूर्णं वस्तु तेषां बालकानां सुखी भवितुं तेषां बालकानां ग्रेडस्य चिन्ता न भवति ते शिक्षकान् स्वबालानां शिक्षणे अत्यधिकं हस्तक्षेपं न कुर्वन्तु, बालकानां मानसिकस्वास्थ्यस्य विषये च ध्यानं दातुं पृष्टवन्तः। बालश्रेणीनां कृते अपि ते कक्षायां तेषु टिप्पणीं कर्तुं न शक्नुवन्ति तथा च केवलं स्वमातापितृभिः सह संवादं कर्तुं शक्नुवन्ति तदतिरिक्तं बालकानां श्रेणीनां घोषणा न करणीयम् इति विद्यालयः अपेक्षते। केचन मातापितरः ये स्वसन्ततिश्रेणीविषये चिन्तिताः सन्ति ते सर्वदा कार्यसमयात् बहिः परिवारान् आह्वयन्ति।

अकुशलं गृह-विद्यालय-सह-शिक्षा, एकैकं दूरभाष-गृह-भ्रमणं च शिक्षकानां कर्तव्य-रहित-समयं निपीडयति । मातापितरौ शिक्षायाः महत्त्वं दातुं प्रेरयितव्याः, विद्यालये स्वसन्ततिं व्याख्यातुं च उत्तमं कार्यं कुर्वन्तु। एकः शिक्षकः अवदत् यत् यदा कदापि बालकाः विद्यालये कस्यापि आक्रोशस्य सम्मुखीभवन्ति तदा बहवः बुद्धिमन्तः प्रतीयमानाः मातापितरः उन्मत्ताः भूत्वा विद्यालयात् व्याख्यानं याचयिष्यन्ति। सा मन्यते यत् सा बालकान् शिक्षयति आचार्या नास्ति, यतः तस्याः बालकानां संशोधनस्य, दण्डस्य च अधिकारः अस्ति, अपितु बालकानां पालनं कुर्वती मातापितृणां सहायिका च सा एव अस्ति मुख्याध्यापकस्य कृते सर्वाधिकं क्लान्तं वस्तु मातापितृभ्यः व्याख्यातुं शक्यते यत् कदापि कुत्रापि कोऽपि आह्वानं करोति। बालकानां मध्ये विनोदः, कलहः च स्पष्टतया सम्यक् सम्पादितः, परन्तु यदा मातापितरौ ज्ञातवन्तौ तदापि तेषां दीर्घकालं यावत् व्याख्यातव्यम् आसीत् । सा अवदत् यत् तस्याः मासिकं ५०० आह्वानबिन्दुः मूलतः प्रत्येकमासस्य मध्यभागे यावत् उपयुज्यते। संचारस्य एव समस्या नास्ति, परन्तु तस्याः निरर्थकता यत् अनुभवति तत् अस्ति यत् ६०% दूरभाषाः कार्यात् अवतरितस्य अनन्तरं भवन्ति, तथा च ते सर्वे मातापितृणां कृते पुनः पुनः व्याख्याः, पुनः पुनः कार्याणि च सन्ति कृतं, परन्तु तस्याः अद्यापि तस्य उत्तरं दातव्यम्।

शिक्षकप्रबन्धनस्य दृष्ट्या

येषां क्रियाकलापानाम् अध्यापनेन औपचारिकतायाः वा सह किमपि सम्बन्धः नास्ति, तेषु बहु ऊर्जा भवति ।तृणमूलस्तरस्य भारस्य न्यूनीकरणात् परिसरभ्रमणद्वारा बहवः कार्याणि न क्रियन्ते, परन्तु शिक्षाब्यूरो इत्यस्य विद्यालयप्रबन्धने अपि बहवः औपचारिकक्रियाकलापाः सन्ति एकः शिक्षकः अवदत् यत् सः पुस्तकसङ्घस्य कार्ये भागं गृहीतवान्, यत् तस्य वरिष्ठैः अनुरोधितम् आसीत् । क्रियाकलापस्य समये शिक्षकैः स्वस्य पठनप्रतिवेदनं साझां कर्तव्यम् आसीत् तथापि आयोजनस्य समये मूल्याङ्कने भागं ग्रहीतुं आगतानां नेतारणाम् समयः सीमितः इति उक्तम् प्रतिव्यक्तिं त्रयः निमेषाः इति परिवर्तितम् आसीत् । प्रेक्षकाणां मध्ये आयोजने भागं गृहीतवन्तः शिक्षकाः छात्राः च लाभस्य भावः नासीत्, परन्तु आयोजनस्य प्रचारसारांशस्य दृष्ट्या ते पूर्वलिखितायाः पाण्डुलिप्याः अनुसरणं कृतवन्तः छायाचित्रेभ्यः न्याय्यं चेत् आयोजनं खलु परिपूर्णम् आसीत्, परन्तु प्रतिभागिनां कृते , तत् वस्तुतः किमपि न प्राप्तम् आसीत्। अग्रपङ्क्तौ कार्यं कुर्वन्तः शिक्षकाः अवदन् यत् बहवः कार्याणि सूचकद्वारा परिसरे न प्रविशन्ति, अपितु मौखिकरूपेण संप्रेषितानि भवन्ति तथा च शिक्षकाः अफलाइननिर्देशद्वारा कार्याणि कर्तुं बाध्यन्ते, यथा डुबने निवारयितुं गृहभ्रमणं, गस्ती, धोखाधड़ीविरोधी, चिकित्साबीमा च collection. केचन शिक्षकाः वदन्ति यत् यदा अधिकानि अकर्तव्यकार्यस्य सम्मुखीभवन्ति तदा अधिकं बौद्धत्वं श्रेयस्करं भवति तथा च उत्तमं स्वास्थ्यं अधिकं महत्त्वपूर्णं भवति।

शिक्षकप्रबन्धनविभागस्य शिक्षकानाम् अधिकारानां हितानाञ्च रक्षणेन "कठिनमातापितरौ" स्थानं दत्तम् ।केचन शिक्षकाः अवदन् यत् अनेकेषु संकटप्रबन्धनसत्रेषु अनन्तरं तेषां मनसि आसीत् यत् विद्यालयः शिक्षकप्रबन्धनविभागः च तेषां "मातृपितृपरिवारः" नास्ति इति। स्पष्टं यत् सः सामान्यतया स्वस्य अनुशासनात्मकशक्तिं प्रयुङ्क्ते, परन्तु एकदा सः कठिनस्य मातापितरस्य सम्मुखीभवति तदा विद्यालयः अन्ते तं क्षमायाचनां कर्तुं प्रेरयिष्यति। यथा - पूर्वोक्तस्य छात्रस्य गुदं यत्र शिक्षकः पादप्रहारं कृतवान् तस्मिन् प्रसङ्गे तस्मिन् किमपि दोषः नासीत्, आचार्यः च सर्वथा न्याय्यः आसीत् परन्तु छात्राणां मातापितरौ 12345 इति शिकायतां कृत्वा समाधानं याचन्ते स्म यत् यदि शिक्षकः क्षमायाचनां न करोति तर्हि पुनरागमनसमये ते सन्तुष्टाः इति न वदिष्यन्ति सन्तुष्टिदरसूचकानाम् आवश्यकतानां कृते। यदि मातापितरः स्वकार्यं कर्तुं असमर्थाः सन्ति तर्हि ते शिक्षकान् अनुनयिष्यन्ति तथा च दावान् करिष्यन्ति यत् केचन शिक्षकाः नियुक्ताः सन्ति यदि ते वास्तवतः विद्यालयस्य समग्रहितं न विचारयन्ति तर्हि तेषां निष्कासनं कर्तव्यम्। एतादृशस्य घटनायाः घटनायाः कारणात् अनेकेषां सहकारिणां हृदयं शीतलं जातम् अस्ति, परन्तु जनान् गम्भीरतापूर्वकं शिक्षितुं शिक्षितुं च जोखिमाः सन्ति, परन्तु बालकैः सह शयनं कृत्वा विनोदं कर्तुं बौद्धानां मनोवृत्तिः प्रोत्साहिता अस्ति। सः साधारणसमये मां तस्य पालनं कर्तुं न ददाति, परन्तु वर्षस्य अन्ते तस्य ग्रेड्स् याचते सः शिक्षाविभागस्य द्विमुखः मुखः इति शिक्षकैः मूल्याङ्कितः भवति: "निर्लज्जः, स्थूलचर्मः च। पूर्वं मातापितृणां पूर्तये स्वस्य शिक्षाविभागस्य शिक्षाविदां च अधिकारस्य अवहेलनं निर्दिशति । उत्तरं शिक्षकाणां कृते आग्रहेण आग्रहेण च व्यवहारं कर्तुं, परन्तु स्वयमेव कर्तुं न शक्नुवन्, अन्धरूपेण आग्रहं कर्तुं च निर्दिशति ।

अतः परं शिक्षकदलस्य स्थिरता सेकण्डमेण्ट् गतिशीलतायाः सम्बन्धात्मकप्रकृतेः स्थानं ददाति ।ग्रामीणशिक्षकाणां मध्ये गतिशीलता उच्चा अस्ति सर्वेक्षणे ज्ञातं यत् विशेषपदशिक्षकाणां मध्ये अपि येषु स्पष्टतया तृणमूलशिक्षापदेषु वर्षद्वयं त्रीणि यावत् स्थातुं आवश्यकं भवति, तेषु केचन नगरेषु स्थानान्तरणस्य उपायान् अन्विष्यन्ति। अन्येषां स्थानान्तरणं यदा समयः अभवत्। अनेके नगरशिक्षकाः अवदन् यत् ते कतिपयवर्षेभ्यः परिश्रमं कृतवन्तः, काउण्टीमध्ये अध्यापनार्थं आवेदनं कर्तुं पङ्क्तौ प्रतीक्षां कर्तुं प्रवृत्ताः आसन् तथापि बहवः युवानः ये अधुना एव अध्यापनबलं सम्मिलितवन्तः। अनेके शिक्षकाः अपि अवदन् यत् व्यावसायिक-उपाधि-मूल्यांकनस्य दृष्ट्या यथा यथा न्यूनः पदः भवति तथा तथा वरिष्ठतायां अधिकं बलं दत्तं भवति, युवानां शिक्षकाणां व्यावसायिक-उपाधि-गतिशीलतायाः सम्भावना अपि अल्पा भवति बहवः जनाः निवेदयन्ति यत् लघुप्रान्तेषु "क्षमता सम्बन्धानां अधीना अस्ति" तथा च गतिशीलतायाः अस्पष्टमापनमानकैः शिक्षकानां शान्तिपूर्णशिक्षणमानसिकता नष्टा अभवत् सक्रियसङ्घर्षः सकारात्मकं परिणामं दातुं न शक्नोति, शिक्षकानां नकारात्मकत्वं च सामान्यम् ।

 

संशोधनानन्तरं समग्रभावना अस्ति यत् नगरशिक्षकाणां मध्ये बहवः जनाः सन्ति ये बौद्धत्वस्य उपक्रमं कुर्वन्ति, परन्तु अधिकांशजना: बौद्धाः भवन्ति यतोहि ते बाह्यवस्तुपर्यावरणेन प्रतिबन्धिताः सन्ति। नगरीयशैक्षिकसंसाधनं एकः वाहकः अस्ति यः ग्राम्यपरिवारानाम् शैक्षिकआशां समर्थयति ये अल्पकालीनरूपेण नगरेषु गन्तुं असमर्थाः सन्ति तथा च निश्चितप्रकृतेः सन्ति। नगरेषु शिक्षकान् प्रेरयितुं प्रबन्धनाय च प्रभावीपद्धतीनां अन्वेषणं आवश्यकम्।

2024/8/17