समाचारं

समाचारपत्रम् : कोरिया-जापानी-मरिच-चटनी-विपण्यं उद्घाटितवन्तः चीनीययुवकाः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ज़िंग'आन् लीग्, अगस्तमासस्य १७ दिनाङ्के चीनीययुवकाः कोरिया-जापानी-मर्च-चटनी-विपण्यं उद्घाटितवन्तः
चीनसमाचारसेवायाः संवाददाता ली ऐपिङ्ग्
कुई शियुआन् कदापि न चिन्तितवान् यत् मिर्चस्य चटनीनिर्माणस्य पारिवारिककौशलं दक्षिणकोरिया-जापान-इत्यादीनां देशानां च मध्ये अन्यं सम्बन्धं जनयिष्यति इति ।
५६ क्रमाङ्कस्य ग्रामे, दुएर्जी-नगरे, केयोउझोङ्ग-बैनर्-मध्ये, क्षिङ्ग'आन्-लीग्, आन्तरिक-मङ्गोलिया-स्वायत्तक्षेत्रे, सः शीघ्रमेव प्रक्षेपणं भविष्यति इति मिर्च-चटनीम् अङ्गीकृत्य अवदत्, "दक्षिणकोरियादेशे मिर्च-चटनी-विपण्यम् अधुना उद्घाटितम् अस्ति, तथा च प्रतिवर्षं न्यूनातिन्यूनं १०० टन विक्रेतुं शक्यते” इति ।
चित्रे कुई शियुआन् इति दृश्यते । चीन न्यूज नेटवर्कस्य संवाददाता ली ऐपिङ्ग् इत्यस्य चित्रम्
"जापानी-मिर्च-चटनी-बाजारे अस्माकं वार्षिकं मिर्च-चटनी-विक्रयः प्रायः १० टन-मात्रायां भवति।" स्वायत्तक्षेत्रं यत् तस्य मरिचचटनी रूसीव्यापारिभिः अपि अनुकूलतां प्राप्तवती अस्ति विशिष्टव्यापारः वार्तायां वर्तते।
३९ वर्षीयः कुई शियुआन् डुएर्जी-नगरस्य केयो-मध्य-बैनर-नगरस्य कोरियादेशीयः युवा अस्ति । १४ वर्षे मातुः निधनानन्तरं सः पाककला शिक्षितुं आरब्धवान् । “तदा अहं नित्यभोजने मरिचस्य महत्त्वं अनुभवामि स्म, अतः अहं मम पितामह्याः अनुकरणं कृत्वा किञ्चित् मरिचस्य चटनी, अचारं च निर्मितवान्” इति ।
यदा सः महाविद्यालये आसीत् तदा कुई शियुआन् क्षियान्-नगरे स्थानीयजनानाम् "मसालेदारभोजनस्य अभावस्य" अनुभवं कृतवान् यतः सः पश्चात् दक्षिणकोरियादेशं कार्यं कर्तुं गतः, तथैव सः मिर्च-मरिचस्य अधिकानि अनुप्रयोग-परिदृश्यानि अपि आविष्कृतवान्
दक्षिणकोरियादेशे सः अवाप्तवान् यत् गोचुजङ्ग-किमची-निर्माणार्थं स्थानीयाः समाप्ताः मरिच-उत्पादाः (सामान्यतया पतली-चर्म-मरिचः इति प्रसिद्धाः) दुर्लभाः सन्ति
कुई शियुआन् मन्यते यत् एषः स्वस्य व्यापारस्य अवसरः अस्ति। गृहं प्रत्यागतः युवकः इति नाम्ना २०२२ तमस्य वर्षस्य मार्चमासे ज़िंग्आन् लीग् इत्यस्य मानवसंसाधनसामाजिकसुरक्षाविभागस्य साहाय्येन सः आधिकारिकतया दुर्कीनगरे मिर्चसॉस् प्रसंस्करणकारखानं पञ्जीकरणं कृत्वा स्थापितवान्
"मया कृशचर्ममरिचानां बीजानि प्राप्य ग्रामिणः सहकारिणः तानि रोपयितुं पृष्टाः। अहं तानि शरदऋतौ क्रीत्वा समाप्तं मिर्चस्य चटनीं कृत्वा प्रत्यक्षतया दक्षिणकोरियादेशं प्रेषितवान्, एतावता २०२२ तमस्य वर्षस्य शरदऋतौ कुई शियुआन् इत्यनेन कृतम् मरिचचटनीयाः उत्पादनं, अनुसन्धानं च विकासं च कर्तुं प्रायः सर्वा शक्तिं समर्पितवान् । "मम पितामह्याः कौशलं आधारः अस्ति, कोरिया, जापानादिदेशेषु जनानां रुचिम् आधारीकृत्य समायोजनं कर्तव्यम् अस्ति।"
परिश्रमः फलं ददाति। शतशः शोधविकासानां माध्यमेन तस्य मरिचचटनी न केवलं चीनदेशस्य बीजिंग, शाङ्घाई, हाङ्गझौ इत्यादिषु स्थानेषु आदेशः अस्ति, अपितु दक्षिणकोरिया, जापानदेशयोः अपि विपण्यं उद्घाटितवान् अस्ति “अधुना यूके, मङ्गोलिया इत्यादिदेशेभ्यः व्यापारिणः मम कृते जैतुनस्य शाखां विस्तारयन्ति।”
कुई शियुआन् इत्यनेन उक्तं यत् मिर्चस्य चटनीद्वारा अन्तर्राष्ट्रीयविपण्यं उद्घाटयितुं तस्य जीवने केवलं लघुलक्ष्यं प्राप्तम् अस्ति तस्य अधिका आशा "अधिकदेशेषु बृहत्विपण्यविस्तारः" अस्ति ।
यद्यपि व्यापारस्य आरम्भार्थं मिर्चस्य चटनी कुई शियुआन् इत्यस्य प्रथमपरिचयेषु अन्यतमः अस्ति तथापि चीनस्य घरेलुविशेषकृषिपदार्थेषु यथा चावलं, मृगविशेषताः, दुग्धजन्यपदार्थाः, मंगोलियादेशस्य कशीदाकाराः च प्रति अपि ध्यानं ददाति "गतवर्षात् आरभ्य मया ई-वाणिज्यद्वारा ३,००,००० किलोग्रामाधिकं स्थानीयतण्डुलं विक्रीतम्, येन नगरस्य सञ्चितविक्रयः ६८ लक्षं युआन् यावत् अभवत्।"
अधुना कुई शियुआन् अपि लाइव प्रसारणशिबिरे सम्मिलितः अस्ति । दुर्की-नगरस्य कृषि-पार्श्व-उत्पाद-प्रदर्शन-भवने एंकर-मञ्चस्य सम्मुखे सः मजाकं कर्तुं न रोचते, केवलं व्यावसायिकः मिर्च-चटनी-लंगरः भवितुं एव ध्यानं ददाति (उपरि)
प्रतिवेदन/प्रतिक्रिया