समाचारं

पर्यटन, फुटबॉल, गायनसङ्गीतसमारोहाः... चीनदेशस्य वियतनामस्य च सीमानिवासिनः विभिन्नेषु आदानप्रदानकार्यक्रमेषु हृदयतः हृदयं यावत् संचारं प्रवर्धयन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालात् आरभ्य गुआङ्गक्सी-नगरे चीन-वियतनाम-सीमायां स्थितानि डोङ्गक्सिङ्ग्, पिङ्गक्सियाङ्ग-इत्यादीनि नगराणि वियतनाम-पर्यटकानाम् चरम-ऋतुस्य आरम्भं कृतवन्तः Dongxing Guomen Scenic Area इत्यत्र कॉफी-दुकानानि, स्नैक्-बार-स्थानानि, विभागीय-भण्डाराः च जनानां सङ्कीर्णाः सन्ति, यत्र Pingxiang Friendship Pass-इत्यस्य सम्मुखे बहवः inbound and outbound पर्यटकाः सूटकेस्-कर्षन्ति, Pass-सहितं फोटोग्राफं ग्रहीतुं प्रतीक्षां कर्तुं न शक्नुवन्ति
चीन-वियतनाम-सीमायां वियतनाम-देशस्य लैङ्ग-सोन्-प्रान्तस्य पर्यटकः डुआन् थी हेङ्ग्-इत्यनेन प्रवेश-निर्गम-पास्-द्वारा शीघ्रमेव सीमाशुल्कं स्वच्छं कृत्वा सीमापारं "एकदिवसीययात्रा" कर्तुं प्रवृत्तः " पिङ्गक्सियाङ्ग इत्यत्र । सा न केवलं चीनीयदुग्धचायं, उष्णघटम् इत्यादीनि स्वादिष्टानि च आस्वादितवती, अपितु केचन वस्त्राणि क्रेतुं पदयात्रीवीथिं अपि गता । “केषुचित् सर्वकारीय-खिडकी-एककेषु वियतनामीभाषां वक्तुं शक्नुवन्तः कर्मचारीः सन्ति, दुकानस्वामिभिः भाषिता भाषा अस्माकं भाषायाः सदृशी एव अस्ति, येन अस्माकं मनसि अतीव मैत्रीपूर्णं भावः भवति” इति डुआन् थी हेङ्ग् अवदत्
"'ग्रीष्मकालीन अवकाशस्य' स्वागतार्थं वयं विशेषतया १० तः अधिकान् वियतनामी-भ्रमणमार्गदर्शकान् योजितवन्तः, परन्तु वयम् अद्यापि अतीव व्यस्ताः स्मः, ये क्षियाओझोउ, Pingxiang Southern International Travel Agency Co., Ltd travel agency २० तः अधिकैः वियतनामी यात्रा एजेन्सीभिः सह सहकार्यं करोति । वियतनामदेशस्य बहिर्गमनयात्रा अपि उष्णा अस्ति ।
जूनमासस्य ५ दिनाङ्के डोङ्गक्सिङ्ग्-बन्दरस्य (एर्-सेतुः) प्रवेशभवने यात्रिकाः निरीक्षणार्थं पङ्क्तिं कृतवन्तः । (फोटो हुआङ्ग हाओमिंग् इत्यस्य)
गुआङ्गक्सी-प्रवेश-निर्गम-सीमा-निरीक्षण-स्थानकस्य आँकडानां ज्ञायते यत् अस्मिन् वर्षे अगस्त-मासस्य १४ दिनाङ्कपर्यन्तं गुआङ्गक्सी-डोङ्गक्सिङ्ग-बन्दरे ५.१५३ मिलियन-प्रवेश-निर्गम-स्थानस्य, यूयी-पार्-बन्दरे १४.८२ मिलियन-प्रवेश-निर्गम-स्थानस्य च अभवत्
गुआङ्ग्क्सी-वियतनाम-देशयोः पर्वतैः, नद्यैः च सम्बद्धौ स्तः, भौगोलिकदृष्ट्या च समीपस्थौ स्तः । अन्तिमेषु वर्षेषु चीन-वियतनाम-देशयोः संयुक्तरूपेण सीमाक्षेत्रेषु विभिन्नरूपेषु आदान-प्रदान-क्रियाकलापानाम् आयोजनं कृतवन्तौ, द्वयोः देशयोः मध्ये जन-जन-आदान-प्रदानं अधिकाधिकं निकटं जातम्, आदान-प्रदानस्य विषयवस्तु, आवृत्तिः च विस्तारिता, येन जनानां प्रचारः अधिकः अभवत् द्वयोः देशयोः मध्ये जनबन्धनम् ।
अस्मिन् वर्षे मार्चमासे चीनदेशस्य गुआङ्ग्क्सी-सीमायां स्थितस्य वियतनामस्य क्वाङ्ग-निन्-प्रान्तस्य महिला-फुटबॉल-दलः पिङ्गुओ-बेनोङ्ग-महिला-फुटबॉल-दलस्य मित्राणि मिलितुं गुआङ्ग्क्सी-नगरस्य पिङ्ग्गुओ-नगरं गतः, यत्र पिङ्गुओ-राष्ट्रीय-स्फटिक-क्रीडाङ्गणे प्रायः २०,००० प्रेक्षकाः आकृष्टाः, येन... क्रीडा।
चीन-वियतनाम-सीमाक्षेत्रे फुटबॉल-विनिमयस्य दीर्घपरम्परा अस्ति । वियतनामदेशे डोङ्गक्सिङ्ग-मोङ्ग-कै-योः मध्ये केवलं नदी अस्ति यत् एतावता द्वयोः स्थानयोः मध्ये २९ लालटेन-महोत्सवस्य फुटबॉल-मैत्रीपूर्ण-क्रीडाः अभवन्, तथैव द्वयोः स्थानयोः मध्ये क्रीडायाः सांस्कृतिक-आदान-प्रदानस्य च महत्त्वपूर्णः ब्राण्ड्-कार्यक्रमः अभवत् सांस्कृतिकविनिमयं सुदृढं कर्तुं मैत्रीपूर्णं आदानप्रदानं च प्रवर्धयितुं महत्त्वपूर्णः वाहकः। उभयस्थानेषु जनानां कृते लालटेनमहोत्सवस्य समये अद्भुतं मैत्रीपूर्णं फुटबॉलक्रीडां द्रष्टुं "नियतकार्यक्रमः" अभवत् ।
डोङ्गक्सिङ्ग्-नगरस्य फुटबॉल-दलस्य प्रशिक्षकः डु लाङ्ग् इत्यनेन उक्तं यत् मैत्रीपूर्णं फुटबॉल-क्रीडां कृत्वा न केवलं द्वयोः स्थानयोः जनाः अधिकवारं संवादं कृतवन्तः, अपितु द्वयोः देशयोः क्रीडकाः फुटबॉल-कौशलस्य स्पर्धायाः समये आदान-प्रदानं मैत्रीं च वर्धितवन्तः |.
"अस्मिन् वर्षे यावत् पारम्परिकस्य आयोजनस्य फुटबॉलस्य आधारेण वयं क्रीडां पर्यटनं च एकीकृत्य सीमापार-ब्राण्ड्-इवेण्ट्-निर्माणं निरन्तरं कुर्मः, यथा चीन-वियतनाम-युद्धकला-प्रतियोगिताः, डोङ्गक्सिङ्ग-नगर-संस्कृतेः निदेशकः फैन् गुओकिङ्ग्,। रेडियो, दूरदर्शनं, क्रीडापर्यटनब्यूरो, उक्तवान् यत् सीमानद्याः एण्टीफोनलगीतानि, शैल्याः सायंपार्टिः, सीमापारं धावनदौडः च इत्यादीनि अधिकानि विशेषसांस्कृतिकक्रीडाविनिमयक्रियाकलापाः भविष्यन्ति, येन सीमापारं सांस्कृतिकक्रीडाविनिमयः अधिकः गभीरः भविष्यति तथा च सहकार्यं कृत्वा चीन-वियतनाम-देशयोः मध्ये "हृदय-हृदय-सेतुः" निर्मातुं शक्यते ।
१९९२ तमे वर्षात् चीन-वियतनाम-सीमापर्यटनमहोत्सवः आयातनिर्यातवस्तूनाम् मेला च, यः पिङ्ग्क्सियाङ्ग-नगरेण, वियतनाम-देशस्य लैङ्ग-सोन्-प्रान्तेन च क्रमेण आयोजितः, चीन-वियतनाम-सीमायां व्यापारपत्रं जातम् पिङ्ग्क्सियाङ्ग-नगरपालिका-समितेः उपसचिवः लुओ गुओयाओ इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु अस्य ब्राण्ड्-क्रियाकलापस्य उपरि अवलम्ब्य, द्वयोः स्थानयोः संयुक्तरूपेण सांस्कृतिक-क्रीडा-आदान-प्रदान-क्रियाकलापाः अपि आयोजिताः सन्ति यथा मैत्रीपूर्णाः फुटबॉल-क्रीडाः, सायकल-दौडः, सीमा-सङ्गीत-पार्टिः, तथा च चीन-वियतनाम-सीमाक्षेत्रस्य प्रचारार्थं सीमानिवासिनः गाला-सन्ध्याः आर्थिक-व्यापार-सहकार्यं सांस्कृतिक-आदान-प्रदानं च जन-जन-मैत्रीं गभीरं करोति।
२०२४ चीन-वियतनाम (Pingxiang-Lang Son) "मैत्री कप" फुटबॉल आमन्त्रणप्रतियोगिता, उभयपक्षस्य खिलाडयः क्रीडायाः अनन्तरं समूहचित्रं गृहीतवन्तः । (चित्रं पाङ्ग लिजियान्)
चीन-वियतनाम-सीमायां अधिकाधिकं "द्विपक्षीय" आदान-प्रदान-क्रियाकलापाः पूर्णतया प्रचलन्ति । सैकड़ों तियानकिन् वादनं गायनं च, कलात्मकप्रदर्शनं, वेशभूषाकैटवॉक्, झुआङ्ग-टाउनशिप-विवाह-रीतिरिवाज-अनुभवः... अस्मिन् वर्षे "मार्च-मासस्य तृतीये" अवधिः, लोङ्गझौ-मण्डलस्य, चोङ्गजुओ-नगरस्य, गुआङ्ग्सी-नगरस्य, क्वाङ्ग-होआ-मण्डलस्य, गाओपिङ्गस्य च चीनीय-वियतनामी-जनाः पर्यटकाः च प्रान्त, वियतनाम इत्यादीनि स्थानानि लॉन्गझौ-नगरे एकत्रिताः अभवन्, चीन-वियतनाम-देशयोः समृद्धेषु रङ्गिषु च लोकसांस्कृतिककार्यक्रमेषु द्वयोः देशयोः मध्ये टकरावं, संस्कृतिनां आदानप्रदानं च प्रवर्धयन्तु, चीन-वियतनाम-योः मैत्रीं च संयुक्तरूपेण पुनः कथयन्तु।
अधिकाधिकं लोकप्रियं सीमापारपर्यटनात् आरभ्य, बहुप्रेक्षितानां फुटबॉल-क्रीडाणां यावत्, अद्भुतानां गायन-नृत्य-पार्टि-पर्यन्तं चीन-वियतनाम-सीमा-निवासिनां मध्ये आदान-प्रदानं आदान-प्रदानं च अधिकाधिकं समृद्धं भवति, तेषां भावाः च गभीराः भवन्ति |. (संवाददाता चेन् यिफान्, हुआङ्ग कैयिङ्ग् च)
स्रोतः - सिन्हुआ न्यूज एजेन्सी
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया