समाचारं

विद्युत्करणस्य युगं आलिंगयन् : फोक्सवैगनस्य प्रथमः विद्युत् ID.GTI “वास्तविकः गो-कार्ट्” भविष्यति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १७ दिनाङ्के ज्ञापितं यत् फोक्सवैगन इत्यनेन उक्तं यत् तस्य प्रथमः विद्युत् ID.GTI पौराणिकतत्त्वैः सह "वास्तविकं कार्ट्" भविष्यति।


फोक्सवैगनेन गतवर्षस्य सितम्बरमासे ID.GTI कन्सेप्टकारः विमोचितः यत् GTI, Golf च तस्य विद्युत्वाहनानां भविष्यम् अस्ति।

फोक्सवैगनस्य तकनीकीविकासस्य प्रमुखः काई ग्रुनित्ज् गतमासे GTI Fanfest इत्यस्मिन् उक्तवान् यत् यद्यपि एतत् विद्युत् मॉडलं सर्वाधिकं शक्तिशाली नास्ति तथापि चालयितुं सर्वाधिकं मजेयम् भविष्यति।

“जीटीआई निरन्तरं वर्तते, भविष्ये च वयं तत् जीवितं करिष्यामः” इति ग्रुनित्ज् व्याख्यातवान् जीटीआई “केवलं शक्तितः अधिकं” अस्ति, एतत् अनुरागं प्रतिनिधियति । फोक्सवैगनस्य तकनीकीप्रमुखः अवदत् यत् विद्युत्कारस्य शक्तिं योजयितुं "अतिसुलभम्" अस्ति, परन्तु "जीटीआई-इत्यस्य कृते यत् अधिकं महत्त्वपूर्णं तत् चालनक्षमता" इति ।


▲ स्रोतः : फोक्सवैगन

ग्रुनित्ज् इत्यनेन उक्तं यत् फोक्सवैगनस्य प्रथमः विद्युत् जीटीआई "वास्तविकः गो-कार्ट्" भविष्यति । सः अवदत् यत् सः पूर्वमेव एकं आदर्शरूपं अनुभवितवान्, "यथार्थतः मस्तम्" इति दावान् कृतवान् ।

यथा चित्रे दर्शितं, एषा अवधारणाकारः फोक्सवैगनस्य क्लासिक-जीटीआई-माडलस्य डिजाइन-तत्त्वान् निरन्तरं करोति, तथा च फोक्सवैगन-इत्यनेन "कार्ट्"-सदृशं वाहनचालन-अनुभवं प्राप्तुं उत्तमं नियन्त्रण-प्रदर्शनं आनेतुं अपि प्रतिज्ञायते


समाचारानुसारं विद्युत् जीटीआई मॉडल् एमईबी मञ्चस्य उन्नतसंस्करणस्य आधारेण अस्ति । २०२६ तमे वर्षे उत्पादनं प्रारभ्यते इति स्पोर्टी इलेक्ट्रिक् कारः प्रथमवारं १९७६ तमे वर्षे गोल्फ् जीटीआई १ इत्यादीनां क्लासिकजीटीआई मॉडल् इत्यस्य ड्राइव् सिस्टम्, रनिंग गियर, स्टीयरिंग्, ध्वनिशास्त्रं च समायोजयितुं समर्थः भविष्यति


जर्मनीदेशस्य हैण्डेल्स्ब्लैट् इत्यनेन उक्तं यत् टेस्ला इत्यस्य प्रतियोगीरूपेण स्थितं फोक्सवैगनस्य ट्रिनिटी ईवी मॉडल् २०३२ तमवर्षपर्यन्तं स्थगितम् भविष्यति, अतः इलेक्ट्रिक् गोल्फ् मॉडल् पूर्वमेव प्रक्षेपणं कर्तुं शक्यते। रिवियन् इत्यस्य साहाय्येन ई-गोल्फ् २०२९ तमे वर्षे अथवा ततः पूर्वं प्रारम्भं कर्तुं शक्नोति ।

ज्ञातव्यं यत् फोक्सवैगन ID.2 इत्येतत् कतिपयदिनानि पूर्वं Nürburgring इत्यत्र परीक्षणं कुर्वन् दृष्टम् आसीत् । फोक्सवैगन इत्यनेन उक्तं यत् ID.2all इत्यस्य आरम्भिकमूल्यं २५,००० यूरो (IT House Note: वर्तमानकाले प्रायः १९७,००० युआन्) इत्यस्मात् न्यूनम् अस्ति, यत् ID.GTI अवधारणाकारस्य मूलभूतः भागः अपि अस्ति