ब्रिटिशमाध्यमाः : चीनदेशः अस्थिरविश्वस्य समृद्धः एव अस्ति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के ब्रिटिश "अर्थशास्त्रज्ञ" लेखः, मूलशीर्षकः : चीनः अशांतविश्वस्य समृद्धिं कथं निर्वाहयति आधुनिकः चीनः गुरिल्ला-इतिहासस्य विशालः देशः अस्ति एतेन मध्यपूर्वे वर्तमान अशान्तिः सहितं संकटानाम् प्रतिक्रियायाः व्याख्याने चीनस्य साहाय्यं भवति ।अमेरिकादेशस्य अन्येषां च स्थापितानां शक्तिनां मते चीनदेशस्य अस्य क्षेत्रे देशेषु अद्वितीयः प्रभावः अस्ति, मध्यपूर्वे स्थिरतायाः असामान्यमागधाः च सन्ति चीनदेशः विश्वस्य बृहत्तमः तैलस्य, द्रवीकृतप्राकृतिकवायुस्य च आयातकः अस्ति, सः इरान्-देशात् अरबदेशात् च एतादृशानि उत्पादनानि क्रीणाति । चीनदेशः अपि अस्मिन् क्षेत्रे प्रमुखः निवेशकः अस्ति, यत्र मिस्र, सऊदी अरब, संयुक्त अरब अमीरात् इत्यादिषु देशेषु दशकोटिरूप्यकाणां निवेशः कृतः अस्ति ।विश्वस्य बृहत्तमः निर्माता इति नाम्ना चीनदेशः वैश्विकशिपिङ्गदरस्य उच्छ्रिततायाः कारणेन विशेषतया प्रभावितः अस्ति । यदा हौथी-सैनिकाः यमनदेशे ड्रोन्-क्षेपणास्त्र-आक्रमणानि कृतवन्तः तदा लालसागरः, स्वेज्-नहरः च प्रायः कंटेनर-जहाजानां कृते निरुद्धौ आस्ताम्, यूरोप-देशं प्रति चीन-देशस्य निर्यातस्य आफ्रिका-देशस्य परितः भ्रमणं कर्तव्यम् आसीत्बाइडेन् प्रशासनं अन्ये च पाश्चात्त्यसर्वकाराः मासान् यावत् चीनदेशं इरान्-हौथी-देशयोः उपरि दबावं दातुं प्रार्थयन्ति । पाश्चात्त्यधिकारिभिः सह मिलनेषु चीनदेशस्य राजनयिकाः इराणदेशाय सन्देशानां संकेतं दत्तवन्तः, तेहरानदेशे स्वप्रभावं न्यूनीकृतवन्तः च। चीनदेशेन अमेरिकीनेतृत्वेन काफिलसङ्घटनं सम्मिलितुं युद्धपोताः न प्रेषिताः, यमनदेशे अमेरिकी-ब्रिटिश-प्रहाराः सुरक्षापरिषदः अनुमोदिताः न इति च दर्शितवान्बीजिंगनगरे पाश्चात्यराजनयिकाः निजीरूपेण वदन्ति यत् चीनदेशस्य राजनेतारः मन्यन्ते यत् ते सहजतया शान्तिमध्यस्थरूपेण कार्यं कर्तुं शक्नुवन्ति। तस्मिन् एव काले चीनदेशः जानाति यत् गाजादेशे तत्कालं युद्धविरामस्य आह्वानं, प्यालेस्टिनीराज्यस्य निर्विवादसमर्थनं च अधिकांशदेशानां, विशेषतः “वैश्विकदक्षिणे” स्थितानां देशानाम् विचारैः सह सङ्गतम् अस्ति पश्चिमे अत्यन्तं चरमस्वरः मन्यते यत् यद्यपि चीनदेशः निश्चितरूपेण शान्ततरं विश्वं प्राधान्येन पश्यति तथापि अद्यतनस्य अराजकतायाः कारणात् न्यूनातिन्यूनं अमेरिकादेशस्य विमानवाहकाः कूटनीतिकदूताः च चीनदेशस्य परितः उपद्रवस्य स्थाने मध्यपूर्वे एव स्थातुं शक्नुवन्ति।चीनदेशस्य विदेशनीतिसुरक्षाविद्वांसः दृष्टौ एतत् पाश्चात्यविश्लेषणं अतल्लीनं कच्चं च अस्ति । पेकिङ्ग् विश्वविद्यालयस्य समुद्री-रणनीतिक-अध्ययन-केन्द्रस्य निदेशकः हू बो अवदत् यत् - "लालसागरे हौथी-सशस्त्रसेनाः कति अमेरिकीसैनिकाः समाविष्टुं शक्नुवन्ति? बहवः न, लालसागरस्य बन्दीकरणानन्तरं एतत् अतीव सरलम् अस्ति चीनदेशस्य निर्यातकाः अधिकव्ययस्य सामनां कृतवन्तः एव, परन्तु हानिः "असह्यः" इति प्रमाणं नास्ति । प्राध्यापकः अवदत् यत् संयुक्तराष्ट्रसङ्घस्य प्राधिकरणं विना लालसागरे काफिलायानस्य "अर्थः अस्ति यत् चीनदेशः हुथी-विरुद्धः अस्ति, अथवा इरान्-विरुद्धः अस्ति" इति, यत् मध्यपूर्वे चीनस्य तटस्थ-स्थितेः विरुद्धं गच्छति। सः अपि अवदत् यत् प्रत्यक्षतया वक्तुं शक्यते यत् लालसागरस्य संकटः "चीनस्य द्वारे नास्ति" अतः चीनदेशीयाः पृच्छितुं न शक्नुवन्ति यत् "अस्माभिः किमर्थं अमेरिकादेशस्य एतस्य कष्टस्य समाधानार्थं साहाय्यं कर्तव्यम्" इति।सिङ्घुआ विश्वविद्यालयस्य रणनीतिकसुरक्षा अध्ययनकेन्द्रस्य शोधकर्त्ता झोउ बो इत्यनेन पाश्चात्त्यसर्वकाराणां भर्त्सनं कृतम् । संकटस्य मूलकारणं "गाजा-देशे इजरायल-देशस्य बम-प्रहारः, वधः च" इति सः अवदत् । सः अपि अवदत् यत् हौथी-जनाः उक्तवन्तः यत् चीन-ध्वजयुक्ताः जहाजाः तेषां लक्ष्यं न सन्ति तथा च अधिकांशः चीन-देशस्य मालवाहक-नौकाः केप् आफ् गुड् होप्-नगरस्य परितः भ्रमणं कृतवन्तः इति। झोउमहोदयेन स्मरणं कृतं यत् फ्रीगेट्-विध्वंसक-विमानानाम् वायुरक्षाक्षमता सीमितम् अस्ति । सः पृष्टवान् यत् एतेषां युद्धपोतानां रक्तसागरं प्रविश्य हुथी-जनानाम् उपरि अग्निप्रहारस्य किं प्रयोजनम्? चीनस्य इरान्-देशे दबावस्य विषये "मुख्यः प्रश्नः अस्ति यत् प्रभावस्य उपयोगस्य मूल्यं किम्?"चीनदेशस्य बहुराष्ट्रीयकम्पन्योः एकः कार्यकारी अपि मन्यते स्म यत् "चीनदेशे प्रतिकूलप्रभावस्य आकलने अस्माभिः अतीव सावधानता भवितव्या" इति । यदा महामारी आपूर्तिशृङ्खलासु मालवाहनविपण्येषु च विनाशं कृतवती तदा चीनीयकम्पनयः मन्दतरप्रतियोगिभ्यः व्यापारं चोरयितुं शीघ्रमेव अनुकूलतां प्राप्तवन्तः इति सः अवदत्। "चीनदेशः स्थिरतां प्राधान्यं ददाति, परन्तु यदा अराजकता भवति तदा ते परिहारस्य अपेक्षया अवसरान् चिन्तयन्ति।"झोउमहोदयस्य मतं यत् अस्य वचनस्य "किञ्चित् सत्यम् अस्ति" इति । सः अवदत् यत् चीनदेशस्य कम्पनयः आफ्रिकादेशस्य मध्यपूर्वस्य च अस्थिरक्षेत्रेषु सक्रियताम् अवाप्नुवन्ति, यत्र धनं प्राप्तुं कठिनम् अस्ति। सः मन्यते यत् पाश्चात्यकम्पनीनां विपरीतम् येषां शीघ्रं प्रतिफलनस्य आवश्यकता वर्तते, चीनीयकम्पनयः कष्टानि सहन्ते, विपण्यभागं च गृह्णन्ति। विचारः अस्ति यत् भवतः प्रतियोगिभ्यः अधिकं प्रदर्शनं कृत्वा पश्चात् फलं लप्स्यते। झोउ महोदयः दीर्घयात्रायाः तुलनां कृतवान् । चीनदेशस्य गृहयुद्धकाले एव आसीत्, रक्तसेना हिमयुक्तपर्वतानां उपरि आरुह्य, द्रुतप्रवाहितनद्यः लङ्घ्य, घातकदलदलेषु गच्छति स्म, यतः शत्रुः-बृहत्तरः, उत्तमशस्त्रयुक्ताः कुओमिन्टाङ्ग-सैनिकाः-तेषां अनुसरणं न करिष्यन्ति इति ज्ञात्वाअद्यत्वे चीनदेशस्य राजनयिकानां प्रथाः तदानीन्तनस्य लालसेनागुरिल्लानां सदृशाः सन्ति । ते शीघ्रं, नेत्रयोः आकर्षकं विजयं प्राप्तुं धक्कायन्ते सति चीनदेशं फसयितुं शक्नुवन्ति इति संकटं परिहरितुं सावधानाः सन्ति। चीनदेशः वैश्विकहितयुक्तः बृहत् देशः अस्ति, परन्तु तस्य शासकः अद्यापि साम्यवादीदलः अस्ति यः चयनात्मकरूपेण युद्धं कृत्वा रणनीतिकपरिवर्तनं कृतवान्, दीर्घयात्रायाः च जीवितः अभवत् (अनुवादितः Qiao Heng)▲