समाचारं

थाईलैण्ड्देशेन "स्वर्णयुगम्" इति निवेशप्रवर्धनयोजना आरब्धा

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बैंकॉक्, १७ अगस्त (रिपोर्टरः ली यिंगमिन्) थाईलैण्ड् औद्योगिकक्षेत्रप्रशासनेन १६ तमे दिनाङ्के बैंकॉक्नगरे "स्वर्णयुगस्य" निवेशप्रवर्धनयोजनायाः प्रारम्भसमारोहः आयोजितः, यस्य उद्देश्यं थाईलैण्डस्य औद्योगिकक्षेत्राणां विकासं त्वरयितुं, विदेशीयनिवेशं आकर्षयितुं च आसीत् , आर्थिकपुनरुत्थानं प्रवर्धयन्ति, अन्तर्राष्ट्रीयप्रतिस्पर्धां सुदृढां कुर्वन्ति च।

"स्वर्णयुगस्य" निवेशप्रवर्धनयोजनायाः प्रारम्भसमारोहः। फोटो ली यिंगमिन द्वारा

थाईलैण्ड् औद्योगिकक्षेत्रप्राधिकरणस्य अध्यक्षा युतासा सुबासोङ्ग इत्यनेन प्रारम्भसमारोहे उक्तं यत् थाईलैण्ड् आर्थिकविकासस्य महत्त्वपूर्णक्षणे अस्ति थाईलैण्डसर्वकारेण निवेशं प्रवर्धयितुं थाईलैण्ड्देशं वैश्विकस्य आदर्शगन्तव्यं कर्तुं प्रयत्नशीलः निवेशः भूमिः । सः अवदत् यत् थाईलैण्ड्देशे उत्तमाः आधारभूतसंरचनास्थितयः, सम्पूर्णाः औद्योगिकसमर्थनसुविधाः च सन्ति, निवेशस्य वातावरणं च अधिकाधिकं अनुकूलितं भवति, विदेशीयनिवेशकानां कृते थाईलैण्डदेशे निवेशार्थं सुवर्णकालः अस्ति। थाईलैण्ड्देशस्य औद्योगिकक्षेत्रप्रशासनेन "वयं अधिनियमः" इति अवधारणा प्रस्ताविता अस्ति तथा च निवेशं पुनः सजीवं कर्तुं, उद्यमानाम् समर्थनं कर्तुं, वैश्विकआपूर्तिशृङ्खलायां सह स्वस्य सम्पर्कं अधिकं सुदृढं कर्तुं तथा च उदयमानोद्योगेषु निवेशं आकर्षयितुं केन्द्रीक्रियितुं च स्थायिविकासं प्राप्तुं त्रीणि मूलरणनीतयः निर्मिताः सन्ति स्मार्ट इलेक्ट्रॉनिक्स तथा स्वच्छ ऊर्जा निवेशः थाईलैण्डस्य औद्योगिकक्षेत्राणां प्रतिस्पर्धां व्यापकरूपेण वर्धयिष्यति, थाईलैण्ड् आर्थिकपरिवर्तनं उन्नयनं च प्राप्तुं साहाय्यं करिष्यति, तथा च स्थिरं आर्थिकवृद्धिं प्रवर्धयिष्यति।

थाईलैण्ड् औद्योगिकक्षेत्रप्राधिकरणस्य अध्यक्षस्य विलिस यानमालापाला इत्यस्य मते थाईलैण्ड् औद्योगिकक्षेत्रप्राधिकरणेन थाईलैण्ड्देशस्य १६ प्रान्तेषु ६८ औद्योगिकक्षेत्राणि विकसितानि, येन १७ खरब बाथ् (लगभग ३.४ खरब युआन्) अधिकं सञ्चितनिवेशः आकर्षितः अस्ति कार्याणि । सः अवदत् यत् भविष्ये सः स्मार्ट औद्योगिकक्षेत्राणां पारिस्थितिक औद्योगिकक्षेत्राणां च विकासं प्रवर्धयिष्यति, वैश्विकनिवेशकानां कृते उत्तमनिवेशसेवाः वातावरणं च प्रदास्यति, थाईलैण्डस्य अर्थव्यवस्थायाः स्थायिविकासं च प्रवर्धयिष्यति।

उद्योगमन्त्रालयस्य, थाईलैण्ड औद्योगिकक्षेत्रप्रशासनस्य, तत्सम्बद्धानां उद्यमानाम् च २०० तः अधिकाः प्रतिनिधिः प्रक्षेपणसमारोहे उपस्थिताः आसन्। (उपरि)

(China News Network) ९.

प्रतिवेदन/प्रतिक्रिया