समाचारं

नाइजीरियादेशस्य मीडिया : चीन-आफ्रिका-सहकार्यं आफ्रिकादेशे “वास्तविकलाभान्” आनयति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १७ दिनाङ्के समाचारः प्राप्तःनाइजीरियादेशस्य "द नेशन" इत्यस्य जालपुटे १५ अगस्तदिनाङ्के "नाइजीरिया एण्ड् द फोरम ऑन चाइना-आफ्रिका कोआपरेशन समिट" इति शीर्षकेण लेखः प्रकाशितः, यः चार्ल्स ओनुनाइजु इत्यनेन लिखितः लेखस्य एकः अंशः यथा अस्ति ।
नाइजीरियादेशस्य राष्ट्रपतिः बोला टिनुबुः चीनदेशस्य प्रथमयात्रायाः योजनां कुर्वन् अस्ति यत् सः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलने भागं ग्रहीतुं शक्नोति यत् बीजिंगनगरे सितम्बर् ४ तः ६ पर्यन्तं भविष्यति। अस्मिन् शिखरसम्मेलने आफ्रिकादेशस्य ५० तः अधिकेभ्यः देशेभ्यः राष्ट्रप्रमुखाः, सर्वकारप्रमुखाः च एकत्रिताः भविष्यन्ति ।
अस्य शिखरसम्मेलनस्य विषयः अस्ति "आधुनिकीकरणस्य उन्नयनार्थं, साझीकृतभविष्यस्य सह उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणं च कर्तुं मिलित्वा कार्यं करणं" इति .
अद्यैव यदा टिनुबुः आगन्तुकेन चीनदेशस्य प्रतिनिधिमण्डलेन सह मिलितवान् तदा सः अवदत् यत् चीनदेशः आफ्रिकादेशस्य विकासाय महतीं साहाय्यं कृतवान्, आफ्रिकादेशस्य जनानां जीवने, आजीविकायां च सकारात्मकं प्रभावं कृतवान्, यस्य सः अतीव प्रशंसा करोति। आफ्रिकादेशे विशेषतः नाइजीरियादेशे आधारभूतसंरचनायाः महती आवश्यकता वर्तते इति अपि सः उल्लेखितवान् । चीनदेशस्य भ्रमणस्य आमन्त्रणं स्वीकृत्य राष्ट्रपतिः टिनुबुः आशां प्रकटितवान् यत् एषा यात्रा द्वयोः देशयोः द्विपक्षीयसहकार्यं सुदृढां करिष्यति इति।
आफ्रिका-चीनयोः मध्ये सच्चा सहकार्यतन्त्रत्वेन चीन-आफ्रिका-सहकार्यस्य मञ्चः न केवलं संवादस्य परामर्शस्य च मञ्चरूपेण प्रसिद्धः अस्ति, अपितु महत्त्वपूर्णं यत्, एतेन मूर्तपरिणामाः प्राप्ताः, आफ्रिका-राष्ट्रीय-अर्थव्यवस्थायाः च मूर्त-लाभाः प्राप्ताः |.
आधारभूतसंरचनानिर्माणं, व्यापारः, निवेशः च सक्रियसांस्कृतिकशैक्षिकविनिमयपर्यन्तं एतेषां आदानप्रदानेन आफ्रिकादेशस्य क्षमतानिर्माणं कौशलप्राप्तिः च बहुधा वर्धिता अस्ति FOCAC प्रक्रिया क्षेत्रस्य अस्तित्वस्य आवश्यकतानां प्रतिक्रियां दत्तवती तथा च आधारभूतसंरचनानां, संपर्कस्य च हानिषु न्यूनतया सुधारं कर्तुं साहाय्यं कृतवती । विशेषतः द्वितीयतृतीयशिखरसम्मेलने चीन-आफ्रिका-सहकार्यतन्त्रे परिवर्तनं जातम् ।
द्वयोः शिखरसम्मेलनयोः सहकार्यस्य प्रमुखाः लक्षितक्षेत्राणि च वर्णितानि, यत्र आधारभूतसंरचनानिर्माणं, औद्योगिकीकरणं, कृषिआधुनिकीकरणं, स्वास्थ्यसेवा, क्षमतानिर्माणं प्रतिभाप्रशिक्षणं च, सांस्कृतिकशैक्षिकविनिमयः इत्यादयः सन्ति एतेन आफ्रिकादेशस्य आर्थिकपुनरुत्थाने महत्त्वपूर्णं योगदानं प्राप्तम्, कार्यावसरस्य दृष्ट्या वास्तविकपरिणामाः प्राप्ताः, आफ्रिका-अन्तर्गतव्यापारस्य विस्तारः च अभवत्, तथैव आफ्रिकादेशस्य क्षेत्रीयव्यापारतन्त्रस्य आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रस्य सम्भावनाः अपि वर्धिताः
चीन-आफ्रिका-सङ्गतिस्य समग्ररूपरेखायां नाइजीरिया-चीनयोः सहकार्यं महत्त्वपूर्णं चालकशक्तिः अस्ति, यस्मिन् शिखरसम्मेलने नाइजीरिया-देशः भागं गृह्णीयात्, तत् चीन-देशेन सह द्विपक्षीय-सम्बन्धानां विकास-प्रक्षेपवक्र-मध्ये नाइजीरिया-देशस्य महत्त्वपूर्णां स्थितिं पुनः सजीवं करिष्यति |.
नाइजीरिया राष्ट्रपति तिनुबु इत्यस्य नेतृत्वे आर्थिकसुधारं कार्यान्वयति, केवलं पश्चिमस्य मौखिकसमर्थनस्य, वक्तव्यस्य च उपरि अवलम्बितुं पर्याप्तं दूरम् अस्ति।
नाइजीरियादेशः चीनदेशेन सह व्यापारः, निवेशः, आधारभूतसंरचनानां उन्नयनम् इत्यादिषु क्षेत्रेषु अधिकं सहकार्यं कर्तुं शक्नोति । किं च, चीनदेशस्य सफलतमानां आर्थिकसुधारानाम् कार्यान्वयनार्थं वैश्विकप्रतिष्ठा अस्ति, न केवलं लक्षशः जनान् दरिद्रतायाः बहिः उत्थापयति, अपितु विश्वस्य द्वितीयबृहत्तम अर्थव्यवस्था, वैश्विकनिवेशकानां कृते शीर्षगन्तव्यं च अभवत् चीनस्य आर्थिकसुधारस्य प्रक्षेपवक्रस्य सावधानीपूर्वकं अध्ययनं नाइजीरियादेशस्य आर्थिकपुनरुत्थानस्य, स्थायिविकासस्य, जीवनस्तरस्य च सुधारस्य दीर्घकालीनलक्ष्याणां दिशि बहु दूरं गमिष्यति।
बीजिंग-शिखरसम्मेलने चीन-आफ्रिका-देशयोः पारम्परिकमैत्रीं पुनः पुष्टिः भविष्यति तथा च सुनिश्चितं भविष्यति यत् उभयपक्षः संयुक्तरूपेण साझाभविष्यस्य चीन-आफ्रिका-समुदायस्य विकासमार्गस्य निर्माणं करिष्यति |.
FOCAC प्रक्रियायाः परिणामः पुनः पुष्टिं करिष्यति यत् चीनदेशः, आफ्रिका च विकसितबहुपक्षीय-कानूनी-अन्तर्राष्ट्रीय-व्यवस्थायां शान्ति-स्थिरतायाः, परस्पर-सम्मानस्य च महत्त्वपूर्ण-स्तम्भौ स्तः |. (संकलित/Xu Yanhong) २.
मे २३ दिनाङ्के चीनदेशे निर्मितः ईएमयू नाइजीरियादेशस्य अबुजा-नगरस्य रेलमार्गे प्रचलति स्म, यत् चीनदेशस्य कम्पनीद्वारा निर्मितम् आसीत् । (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)
प्रतिवेदन/प्रतिक्रिया