2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन १७ अगस्त दिनाङ्के ज्ञापितं यत् चीन एफएडब्ल्यू इत्यस्य आधिकारिकसार्वजनिक खातेन कालमेव प्रकाशितं यत् द्वितीयपीढीयाः होङ्गकी स्मार्ट मिनीबस् इत्यस्य अनावरणं चीन एफएडब्ल्यू मुख्यालये अद्यैव कृतम् अस्ति -एल्युमिनियमः।सज्जायुक्तत्वक् कार्बनफाइबरप्रौद्योगिक्याः उपयोगं करोति, यत् समानमात्रायाः इस्पातप्लेटघटकानाम् अपेक्षया ७५% वजनं न्यूनीकरोति ।
"राष्ट्रस्य प्रथमा" सामूहिकरूपेण उत्पादिता चालकरहितः लघुबस् इति नाम्ना प्रसिद्धस्य अस्य वाहनस्य पारम्परिकं सुगतिचक्रं नास्ति, स्वतन्त्रद्वारेण, ईएसपी च च सुसज्जितम् अस्तिउच्च-अन्त स्वायत्त चालन प्रणाली समाधान, इत्यस्य क्रूजिंग्-परिधिः ४००कि.मी.
चीनस्य FAW प्रौद्योगिकी नवीनता आधारेण देशस्य प्रथमः गतिशीलः वायरलेस् चार्जिंगमार्गः अपि 5G + स्वायत्तवाहनचालन उच्च-प्रदर्शन-उच्च-शक्ति-स्मार्ट-प्रणालीभिः सुसज्जितः (IT House Note: यथा चित्रे दर्शितं, मार्गः हल्केन हरितेन विशेषैः स्थलचिह्नैः मुद्रितः अस्ति ) . समाचारानुसारं एतत् प्रथमं घरेलुवाहनं 5G + स्वायत्तं चालनं उच्चप्रदर्शनयुक्तं उच्चशक्तियुक्तं च बुद्धिमान् प्रणाल्यां सुसज्जितम् अस्ति ।गतिशील वायरलेस चार्जिंग पथ. प्रणाली सेट् भवतिवाहनानां अन्तर्जालः, स्वायत्तवाहनचालनं तथा गतिशीलं वायरलेसचार्जिंग् चकार्यं एकस्मिन् एकीकृतं भवति, "मूलभूतरूपेण" विद्युत्वाहनानां ऊर्जापुनर्पूरणपद्धतिं परिवर्तयति ।
मार्गस्य अस्मिन् खण्डे विद्युत्चुम्बकीयप्रवर्तनकुण्डलानि, वाहन-स्थापितानि विद्युत्चुम्बकीय-प्रेरण-उपकरणानि च मार्गस्य अधः स्थापितानि सन्ति, वयं अवगच्छामः यत् वाहनम् एकस्मिन् समये चालयति, चार्जं च करोति, विद्युत्-वाहनानां कृते निरन्तर-ऊर्जा-आपूर्तिं प्रदाति, सैद्धान्तिकरूपेण च २४- प्राप्तुं शक्नोति घण्टा अबाधित संचालन।
चीन FAW मुख्यालये तथा चीन FAW प्रौद्योगिकी नवीनता आधारे नियमितसञ्चालनस्य अतिरिक्तं द्वितीयपीढीयाः Hongqi स्मार्ट मिनीबसः Qiming उत्तरी प्रदर्शनक्षेत्रे, Jilin विश्वविद्यालय परिसरे, Meihekou Wukuishan स्की रिसोर्ट, Hohhot Yili स्वास्थ्य घाटी औद्योगिक उद्यान, बीजिंग Nanhaizi इत्यत्र अपि तैनातः अस्ति पार्क एण्ड् चेङ्गडे समर रिसोर्ट इत्यादीनि स्थानानि।