समाचारं

भवान् राष्ट्रपतिं मतदानं करोति इति चिन्तितवान्, परन्तु ए.आइ.

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल Liao Yiheng]

ए.आइ.युगस्य आगमनेन अस्मिन् वर्षे अमेरिकीनिर्वाचनं केभ्यः विद्वांसेभ्यः प्रथमः "मतदातान् प्रभावितुं कृत्रिमबुद्धेः बृहत्प्रयोगः" इति अपि मन्यते अमेरिकादेशे जनाः निर्वाचने बृहत्भाषाप्रतिमानानाम् हस्तक्षेपेण अमेरिकनलोकतान्त्रिकव्यवस्थायां नकारात्मकः प्रभावः भविष्यति इति चिन्ता वर्तते। यदि २०२३ तमे वर्षे स्लोवाकिया-निर्वाचने एजीआई-गहन-नकली-रिकार्डिंग्-घटना केवलं ए.आइ.

अगस्तमासस्य आरम्भे ट्रम्पः आरोपितवान् यत् "डेट्रोइट्-सभायां विमानात् अवतरन्त्याः सहस्राणि जनानां प्रतीक्षमाणानां फोटो ए.आइ vindicated Harris's name.


अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये जनानां समूहः उपराष्ट्रपतिः कमला हैरिस्, मिनेसोटा-राज्यपालः टिम वाल्ज् च मिशिगन-नगरस्य रोमुलस्-विमानस्थानके प्रचारसभायां भागं ग्रहीतुं प्रतीक्षमाणः आसीत् डोनाल्ड ट्रम्पः रैली-मतदानस्य विरुद्धं व्यङ्ग्यं कृतवान्, आयोजनस्य छायाचित्रेषु च मिथ्यादावान् कृतवान् । अन्तर्जालचित्रम्

संयोगवशम् अस्मिन् वर्षे जुलै-मासस्य २६ दिनाङ्के मस्कः स्वस्य मञ्चे X इत्यत्र हैरिस् इत्यस्य विषये गहनं नकली-वीडियो साझां कृतवान्, यत्र "इदं आश्चर्यजनकम्" इति पाठः, हसन् भावचिह्नं च आसीत् । अस्मिन् भिडियायां हैरिस्-अभियान-दलस्य पूर्व-प्रचार-विज्ञापन-सामग्रीः बहवः सन्ति, तथैव हैरिस्-कथनम् अपि अस्ति यत् अमेरिका-देशे लिंग-जातियोः मध्ये विग्रहं प्रेरयितुं पर्याप्तम् अस्ति : "अहं महिला अस्मि, वर्णस्य च व्यक्तिः अस्मि । यदि त्वं मया यत्किमपि वदसि तस्य आलोचनां करोषि, यदि त्वं तत् वदसि तर्हि त्वं लिंगवादी जातिवादी च असि।”

त्रयः दिवसेषु अस्य भिडियोस्य १० कोटिभ्यः अधिकाः दृश्याः प्राप्ताः, ततः कोलाहलः उत्पन्नः । वस्तुतः अयं भिडियो स्वयं हैरिस् इत्यनेन न गृहीतः, अपितु जननात्मककृत्रिमबुद्ध्या संश्लेषितः, संश्लेषितः हैरिस् इत्यस्य स्वरः च आसीत्, यः सर्वथा यथार्थः अस्ति परन्तु मस्कः तस्मिन् पोस्ट् मध्ये तस्य भिडियोस्य नकली इति लेबलं न कृतवान् ।

हैरिस् इत्यस्य अभियानदलेन गम्भीरविरोधः प्रकटितः, एकस्मिन् वक्तव्ये च बोधितं यत्, "अमेरिका-राष्ट्रपतिनिर्वाचनस्य समीपं गच्छन्ती कृत्रिमबुद्ध्या उत्पन्नानि यथार्थचित्राणि, भिडियो वा भिडियाः वा कथं उपयोक्तुं शक्यन्ते इति एषा घटना उत्तमं उदाहरणम् अस्ति राजनीतिं भ्रमयन्ति च” इति ।


मस्क इत्यनेन स्वस्य सामाजिकमाध्यमेषु पुनः प्रकाशितं विडियो X. एतत् विडियो जनरेटिव आर्टिफिशियल इन्टेलिजेन्स (AGI) द्वारा संश्लेषितं कृत्वा केनचित् वास्तविकेन अभियानसूचनाभिः सह मिश्रितं कृत्वा अतीव यथार्थं कृतवान् । अन्तर्जालचित्रम्

वस्तुतः अमेरिकीनिर्वाचने एआइ-प्रौद्योगिक्याः हस्तक्षेपस्य कथा अस्मिन् वर्षे आरम्भात् एव प्रकटिता अस्ति । बाइडेन् इत्यस्य दौडं त्यक्तुं पूर्वमपि "ए.आइ. बाइडेन्" इत्यनेन न्यू हैम्पशायर-प्राइमरी-क्रीडायाः बाधायाः घटना अभवत् । प्रासंगिकप्रतिवेदनानुसारं केचन मतदातारः अस्मिन् वर्षे जनवरीमासे २१ दिनाङ्के बाइडेनस्य संश्लेषितस्वरस्य उपयोगेन आह्वानं प्राप्तवन्तः, नवम्बरमासे अन्तिमनिर्वाचनार्थं स्वमतानि रक्षितुं पृष्टवन्तः, तथा च दावान् कृतवन्तः यत् यदि ते दलस्य प्राथमिकनिर्वाचने भागं गृहीतवन्तः , तर्हि भवान् पुनः न शक्नोति इति अन्तिमनिर्वाचने भागं ग्रहीतुं। पश्चात् बर्कले-नगरस्य कैलिफोर्निया-विश्वविद्यालयस्य डिजिटल-न्यायशास्त्रविशेषज्ञः हानी-फरीद् इत्यनेन पुष्टिः कृता यत् वस्तुतः एषा दूरभाषस्य स्वरः "तुल्यकालिकरूपेण नीच" कृत्रिमबुद्धिप्रौद्योगिक्याः कृते निर्मितः अस्ति

तदनन्तरं अस्मिन् वर्षे फरवरी-मासस्य २५ दिनाङ्के डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य काङ्ग्रेस-सदस्यस्य च फिलिप्स्-महोदयस्य राजनैतिकपरामर्शदाता स्टीव क्रामरः स्वीकृतवान् यत् सः कार्पेन्टरं नियुक्तवान् तथा च कार्पेन्टरं एआइ-सॉफ्टवेयरस्य स्वरस्य माध्यमेन बैडु-सॉफ्टवेयरस्य कल्पनं कर्तुं पृष्टवान्, अस्य दूरभाष-तूफानस्य योजना च मतदातानां कृते आह्वानं केवलं “एआइ-इत्यस्य भ्रामक-अनुप्रयोगानाम् रक्षणार्थं जनसमूहं स्मारयितुं” आसीत् ।


मैजिक् कार्पेन्टर् इत्यनेन "नकली बाइडेन् कॉल्" इति श्रव्यं निर्मातुं कथितस्य प्रक्रियायाः वर्णनं मीडियाभ्यः कृतम् । अन्तर्जालचित्रम्

अमेरिकीनिर्वाचने द्वयोः दलयोः मध्ये एआइ-स्पर्धा आरब्धा एव अस्ति । एआइ-प्रयोगे रिपब्लिकन्-पक्षस्य साहसिकं परिष्कृतं च अनुभवं डेमोक्रेटिक-पक्षेण अपि दृष्टम् ।

अस्मिन् वर्षे मार्चमासे अमेरिकनसामाजिकमाध्यमेषु ट्रम्पस्य कृष्णवर्णीयमतदातानां च छायाचित्रं निरन्तरं दृश्यते स्म । बीबीसी-तथ्य-कार्यक्रमस्य पैनोरमा-इत्यस्य अन्वेषणदलेन ज्ञातं यत् चित्रेषु सामान्यता अस्ति यत् तेषु सर्वेषु कृष्णवर्णीयजनानाम् चित्रणं पूर्वराष्ट्रपति-ट्रम्प-समर्थनं कृत्वा रिपब्लिकन्-पक्षाय मतदानं करिष्यामि इति सूचयति चित्राणि वस्तुतः एकं सामरिकं कथनं प्रवर्तयन्ति : ट्रम्पः अधुना कृष्णवर्णीयसमुदाये वन्यरूपेण लोकप्रियः अस्ति। भवन्तः अवश्यं जानन्ति यत् २०२० तमस्य वर्षस्य निर्वाचने बाइडेन् इत्यस्य विजयस्य कुञ्जी कृष्णवर्णीयाः मतदाताः एव सन्ति।

अवश्यं, एतानि डीपफेक-प्रतिमानि अन्ततः आविष्कृतानि, परन्तु प्रसारण-प्रक्रियायाः कालखण्डे एतेषु डीपफेक-चित्रेषु तेषां अवास्तविक-गुणान् सूचयितुं जलचिह्नानि वा टिप्पणी-पत्राणि वा न आसन् यद्यपि केचन सावधानाः नेटिजनाः एतेषां फोटोनां कान्ति-बनावटयोः विकृतिं द्रष्टुं शक्नुवन्ति तथापि सर्वेषां कृते तान् चिन्तयितुं पर्याप्तशक्तिः, निर्णयः च नास्ति ।


ट्रम्पः कृष्णवर्णीयानाम् महिलानां समूहं आलिंगितवान् । पश्चात् तस्य फोटो जननात्मककृत्रिमबुद्ध्या गभीररूपेण स्थापितः इति पुष्टिः अभवत् । अन्तर्जालचित्रम्

अन्वेषणानन्तरं ज्ञातं यत् एतेषु केचन छायाचित्राः ट्रम्पस्य व्यङ्ग्यं कृतवन्तः खाताभ्यः आगताः, परन्तु स्वच्छतायाः अनन्तरं व्यापकरूपेण प्रसारिताः, केचन च ट्रम्पस्य स्वस्य कट्टरसमर्थकैः उत्पन्नाः एकस्य चित्रस्य निर्माता बीबीसी-सञ्चारमाध्यमेन अवदत् यत् "मया न उक्तं यत् एतत् वास्तविकं छायाचित्रम् अस्ति" इति । एतादृशं उत्तरं जनान् असहायान् अनुभवति, यतः एजीआई गभीररूपेण नकलीचित्रं जनयितुं पूर्वं अधिकांशजना: "दर्शनं विश्वासयति" इति निर्णयं पूर्वनिर्धारितरूपेण कुर्वन्ति ।

ट्रम्पस्य कट्टरपंथी अनुयायिभिः स्वतःस्फूर्तरूपेण प्रसारितानां मिथ्यासूचनानाम् अतिरिक्तं ट्रम्प-अभियानमेव एआइ-क्षेत्रे अपि स्वस्य ध्यानं निवेशं च वर्धयति अभियानवित्तस्य अभिलेखाः दर्शयन्ति यत् ट्रम्पदलेन, रिपब्लिकनराष्ट्रीयसमित्या, तत्सम्बद्धैः धनसङ्ग्रहसमित्याभिः च ट्रम्पस्य पूर्वप्रचारप्रबन्धकस्य पार्स्केल् इत्यस्य स्वामित्वे अभियानन्यूक्लियस् इत्यादिभ्यः सम्बन्धितकम्पनीभ्यः २२ लक्षं डॉलरात् अधिकं भुक्तम्। अभियान न्यूक्लियस् इत्यस्य व्यवसाये अनुकूलित-ईमेल-जनने सहायतां कर्तुं, मतदातानां भावनां मापनार्थं विस्तृत-दत्तांशस्य विश्लेषणं कर्तुं, स्वे-मतदातान् अन्वेष्टुं, "जागरण-विरोधी" प्रभावकानां सामाजिक-माध्यम-पोस्ट्-प्रवर्धनार्थं च AGI-इत्यस्य उपयोगः अन्तर्भवति प्रोफाइलनिर्माणार्थं राजनैतिकमिशनस्य समर्थकानां विश्लेषणार्थं एआइ-प्रौद्योगिक्याः उपयोगे च व्यक्तिगतकार्यक्रमद्वारा मतदातानां प्राधान्यानां हेरफेरं कर्तुं प्रयत्नः भवति

उल्लेखनीयं यत् केचन प्रौद्योगिकीनेतारः अपि स्वराजनैतिकदृष्टिकोणं परिवर्त्य ट्रम्पस्य समर्थनं कर्तुं आरब्धवन्तः एषा द्विपक्षीयदौडः इव दृश्यते। तस्मिन् प्रतिष्ठितव्यक्तिषु एकः एलोन् मस्कः अस्ति । ट्रम्पस्य गोलीकाण्डस्य घटनायाः अनन्तरं मस्कः आधिकारिकतया स्वस्य सामाजिकमञ्चे X इत्यत्र घोषितवान् यत् सः पूर्वराष्ट्रपति ट्रम्पस्य उम्मीदवारीं समर्थयति, तस्य अभियानस्य समर्थनार्थं धनं दातुं च इच्छति इति।

यद्यपि रिपब्लिकनपक्षस्य प्रति केषाञ्चन सिलिकन-उपत्यक-नेतृणां समर्थनस्य विपर्ययः विविधता-नीतीनां दोषैः सह प्रत्यक्षतया सम्बद्धः अस्ति तथापि व्यापकं कारणं प्रौद्योगिकी-उद्योगस्य भविष्यस्य विषये तेषां विचाराणां कारणेन अपि अस्ति संक्षेपेण, निधिः, संचारमञ्चाः इत्यादयः तत्त्वानि एजीआई-प्रौद्योगिक्याः समर्थनेन सह गभीररूपेण सम्बद्धाः सन्ति, अप्रत्याशितशक्तिं च प्रयुक्तवन्तः ।

निकटतया बुनितस्य कृष्णपेटिकायाः ​​रहस्यम्

निर्वाचने जलं पङ्कं कर्तुं एजीआई इत्यस्य अपूर्वक्षमतां दृष्ट्वा वयं पृच्छितुं न शक्नुमः यत् एजीआई इत्यस्य निर्वाचने हस्तक्षेपस्य तन्त्रं किम्?

एजीआई द्वारा उत्पन्ना गभीरा नकली सामग्री (Deepfakes), यत्र पाठः, श्रव्यः, चित्राणि, विडियो च सन्ति । एते तत्त्वानि निर्वाचनप्रचारे सूचनां संज्ञानात्मकतत्त्वानि च गभीररूपेण उलझन्ति, वस्तुतः राजनैतिकसञ्चारप्रतिरूपेण सह गभीररूपेण बद्धाः सन्ति निर्वाचनप्रक्रियायां गभीरं निहितं कृत्वा एजीआई मतदातानां धारणाम् आव्हानं करोति, येन मतदातानां हेरफेरस्य उद्देश्यं सुदृढीकरणं, कम्पनं च भवति


अमेरिकी निर्वाचनप्रचारविश्लेषणरूपरेखा सन चेन्घाओ: अमेरिकीनिर्वाचनप्रचारे जननात्मककृत्रिमबुद्धेः हस्तक्षेपः: मार्गाः, परिदृश्याः जोखिमाः च, 2024-7। [३] २.

अमेरिकादेशे निर्वाचनप्रचारतन्त्रे मुख्यतया निवेशः, संसाधनं, निर्गमः च इति त्रयः चरणाः सन्ति । अभ्यर्थिनः राजनैतिकदलानि च निर्वाचने विजयं प्राप्तुं प्रचारकार्यक्रमं कुर्वन्ति, एषा क्रियाकलापः मूलतः मतदातान् अनुनयितुं मतदातान् राजनैतिकप्रचारस्य सामग्रीं संसाधितुं पचयितुं च अनुमतिं दातुं, अन्ततः मतदातानां विकल्पं कर्तुं अनुमतिं दातुं च उद्देश्यं प्राप्तुं भवति

एजीआई इत्यस्य गहनसशक्तिकरणेन सह, अमेरिकीनिर्वाचनप्रचारस्य क्षेत्रे, मतदातापञ्जीकरणं, मतदातादत्तांशविश्लेषणं, निर्वाचनपूर्वसूचनाविश्लेषणं, निर्वाचनरणनीतिनिर्माणं, निर्वाचनप्रक्रियानिरीक्षणं, प्रचारवितरणं, मतदातासहायतासम्बद्धनिर्वाचनसंसाधनं च समाविष्टानि प्रक्रियाणि, सर्वे गृहीतवन्तः नवरूपेषु ।

निर्वाचनपूर्वसूचना, मतदातादत्तांशविश्लेषणं, निर्वाचनरणनीतिनिर्माणं, मतदातासहायतां च इति दृष्ट्या एजीआई-संस्थायाः वर्तमानप्रदर्शनं सामान्यतया उत्तममार्गे अस्ति विशेषतः, एतत् प्रचारदलानां निर्णयकर्तृणां च निर्वाचनस्थितेः विश्लेषणं कृत्वा वास्तविकसमये चार्ट्स् जनयितुं साहाय्यं करोति तथा च एतत् अभ्यर्थीनां मध्ये गहनविभाजनरणनीतयः निर्मातुं साहाय्यं करोति तथा एजीआई स्वचालित-ईमेल-उत्तराणां अन्यपद्धतीनां च माध्यमेन मतदातानां कृते अन्तरक्रियायाः गुणवत्ता प्रतिक्रिया-प्रभावं वर्धयितुं शक्नोति तथा च मतदातानां कृते आवश्यकानि समये च निर्वाचन-सूचनाः प्रदातुं निर्वाचन-विश्वकोशस्य कार्यं कर्तुं शक्नोति।

परन्तु अन्येषु पक्षेषु एजीआई इत्यस्य गहनप्रयोगेन स्पष्टतया काश्चन समस्याः उजागरिताः। मतदातापञ्जीकरणे एजीआई इत्यस्य मूल अभिप्रायः सक्रियरूपेण ईमेल-जननद्वारा अथवा दूरभाष-कॉल-करणेन मतदातानां मतदानं वर्धयितुं भवति । परन्तु वर्षस्य आरम्भे "ए.आइ. बाइडेन् फोन कॉल" इति घटनायाः कारणात् सिद्धं जातं यत् एजीआई मतदातानां मतदानं बाधितुं अपि "उज्ज्वलतया प्रकाशयितुं" शक्नोति।

निर्वाचनप्रक्रियायाः अनुसरणस्य प्रचारप्रदानस्य च दृष्ट्या एजीआई-सशक्तिकरणस्य सकारात्मकं महत्त्वं निर्वाचनप्रक्रियायां असामान्यक्रियाकलापानाम् अभिज्ञानं, संजाल-धोखाधड़ीं, संजाल-आक्रमणं च निवारयितुं, निर्वाचनस्य क्रमं निर्वाहयितुं, उपविभक्तसमूहानां पहिचानं कर्तुं, निर्वाचनसूचनाः समीचीनतया च वितरितुं च अस्ति एतेषां मतदातानां विषये। परन्तु ट्रम्पस्य कृष्णवर्णीय-फोटो-प्रसङ्गे पूर्वस्मिन् स्लोवाकिया-रिकार्डिङ्ग-प्रसङ्गे च वयं द्रष्टुं शक्नुमः यत् एजीआई-इत्यस्य विपरीतभूमिका अस्ति तथा च क्रमं निर्वाहयितुं सटीकं वितरणं च विघटनकारीं गभीरं मिथ्याप्रसवं च परिणतम्।

एजीआई द्वारा मतदातानां संज्ञानं प्रति बाधितस्य अभियानपारिस्थितिकीयाः क्षतिः मुख्यतया मतदातानां संज्ञानं कम्पयन् मतदातानां संज्ञानं सुदृढं च इति द्वयोः पक्षयोः प्रतिबिम्बितम् अस्ति।

अस्थिरीकरणप्रभावस्य दृष्ट्या ट्रम्पस्य कृष्णवर्णीयजनस्य च मिथ्याचित्रस्य प्रसङ्गे कृष्णवर्णीयजनानाम्, विशेषतः कृष्णवर्णीययुवानां, विजयाय एजीआई गहनतया मिथ्याचित्रस्य श्रृङ्खलां जनयितुं साहाय्यं कृतवान् एजीआई इत्यस्य सटीकस्थापनद्वारा एतानि गहनमिथ्याचित्रं मतदातृभ्यः शान्ततया प्रकाशितानि, कृष्णवर्णीयमतदातृणां पूर्वधारणासु चुनौतीं दत्त्वा, संकोचीयुवानां मतदातान् डोलयन्तः च।

प्रभावस्य सुदृढीकरणस्य दृष्ट्या, यथा प्रचारसूचनायाः एव, एजीआई-जननस्य गतिः निर्वाचनदलस्य कृते विशालसूचना-बम-प्रहारस्य प्रचार-लाभं आनेतुं शक्नोति, प्रतिलिपिलेखनस्य गुणवत्ता अपि मतदातानां "वेदनाबिन्दून्" अधिकसटीकतया ग्रहीतुं शक्नोति तथा च तेषां दानं आकर्षयन्ति। तदतिरिक्तं राजनेतारोबोट् इत्यादीनां एजीआई इत्यस्य मानवरूपता राजनैतिकदलानां मतदातानां समीपं गन्तुं कुशलसञ्चारं प्रतिक्रियां च प्राप्तुं साहाय्यं कर्तुं शक्नोति।

ज्ञातव्यं यत् एजीआई इत्यस्य लचीलाः सुदृढीकरणप्रभावः अल्पकाले एव विशालमात्रायां सूचनां जनयितुं समीचीनतया धक्कायितुं च क्षमता राजनैतिकसञ्चारस्य विशिष्टकालेषु द्रुतगत्या प्रवर्धितः भविष्यति, येन गभीरमिथ्यासूचनायाः विस्फोटकप्रसारः सहजतया भविष्यति एताः परिस्थितयः प्रायः निर्वाचनस्य आरम्भे निर्वाचनस्य मौनकाले च भवन्ति, यदा विविधाः प्रचारसंस्थाः अद्यापि आयोजनस्थले न प्रविष्टाः, अथवा प्रचारस्थलात् बलात् मुक्ताः भवन्ति


जननात्मककृत्रिमबुद्धिद्वारा संसाधिता सूचना मतदातानां संज्ञानं नष्टं करोति इति तन्त्रं सन चेन्घाओ: अमेरिकीनिर्वाचनप्रचारे जननात्मककृत्रिमबुद्धेः हस्तक्षेपः: मार्गाः, परिदृश्यानि, जोखिमानि च, २०२४-७। [३] ९.

तदतिरिक्तं केषाञ्चन एजीआइ-जनानाम् एव सम्भाव्यविचारधारा सन्ति उदाहरणार्थं प्रसिद्धस्य घाटजीपीटी-संस्थायाः स्पष्टवामपक्षीयविचारधारा इति परीक्षायां सूचितम् आसीत् । नील पोस्टमैन् एकदा मीडिया प्रौद्योगिक्याः विश्लेषणं कुर्वन् एकस्य दृष्टिकोणस्य उल्लेखं कृतवान् यत् "माध्यमाः रूपकम् अस्ति" इति ट्रम्पस्य "ट्विटर-निर्वाचन" "ट्विटर-शासन"-कालस्य पूर्वमेव वयं मतदातानां आकारं दातुं मीडिया-शक्तिं अनुभवामः अधुना यदा एजीआई-माध्यम-मञ्चं दृढतया सशक्तं करोति तदा एतत् रूपकमेव सहजतया अनन्ततया प्रवर्धयितुं शक्यते |.

साइबर निर्वाचनं प्रति

अस्मिन् वर्षे मार्चमासे अमेरिकादेशस्य ब्रूकिङ्ग्स्-संस्थायाः प्रासंगिकविशेषज्ञाः निर्वाचनकाले कृत्रिमबुद्धेः, मिथ्यासूचनायाश्च जोखिमानां विषये चर्चां कर्तुं अफलाइनचर्चाम् अकुर्वन् तेषां मतं यत् एजीआई निर्वाचनेषु वर्तमानजोखिमान् त्रयेषु पक्षेषु केन्द्रीकृताः सन्ति : विधानस्य, प्रौद्योगिक्याः, संचारतन्त्रस्य च गहनं एकीकरणं।


संगोष्ठी, वामतः दक्षिणपर्यन्तं डैरेल् एम. वेस्ट् (वरिष्ठसहयोगी, प्रौद्योगिकी नवीनतायाः केन्द्रम्), सोहेल् फेइजी (सहायकप्रोफेसरः, कम्प्यूटर विज्ञानविभागः, मेरिलैण्ड् विश्वविद्यालयः), शाना एम. चैपल् हिल् इत्यत्र उत्तरकैरोलिना विश्वविद्यालयः) परिसरप्रौद्योगिकीनीतिकेन्द्रस्य निदेशकः) विडियो स्क्रीनशॉट्

विधायिकास्तरस्य अमेरिकीसंघीयसर्वकारः निर्वाचनेषु एजीआई-हस्तक्षेपस्य विरुद्धं विधानं कर्तुं सज्जः नास्ति इति स्पष्टम् ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के राष्ट्रपतिः बाइडेन् इत्यनेन “कृत्रिमबुद्धेः सुरक्षितः, सुरक्षितः, विश्वसनीयः च विकासः, उपयोगः च” इति विषये कार्यकारी-आदेशः १४११० इति हस्ताक्षरं कृतम् एआइ-सुरक्षायाः नूतन-उद्योग-मानकात् आरभ्य गोपनीयता-संरक्षणं, नागरिक-अधिकारः, श्रमिक-हितं, प्रौद्योगिकी-नवीनीकरणं, एआइ-इत्यस्य सर्वकारीय-उपयोगः, अमेरिकी-अन्तर्राष्ट्रीय-नेतृत्वं च यावत् क्षेत्राणि सन्ति

किञ्चित्पर्यन्तं एषः कार्यकारी आदेशः संयुक्तराज्ये कृत्रिमबुद्धिसुरक्षाक्षेत्रे भविष्यस्य विधानस्य मार्गचित्ररूपेण गणयितुं शक्यते, यत् पूर्वशासनस्य विभाजनकारीप्रक्षेपवक्रस्य पुनरावृत्तिं परिहरितुं साहाय्यं करोति तथा च राज्यैः विकीर्णप्रस्तावात् नियामककार्यं प्रति प्रत्यागन्तुं शक्नोति प्रबन्धनाधीन संघीयव्यवस्था। परन्तु एषा “व्यापककृत्रिमशासनपद्धतिः” अद्यापि प्रारम्भिकरूपेण एव अस्ति, निर्वाचनेषु घरेलु एजीआई-जनितसमस्याः च पूर्वमेव प्रवर्तन्ते

तकनीकीस्तरस्य यद्यपि केचन जनाः गहनतया नकलीजनितसामग्रीणां परिचयार्थं डिजिटलजलचिह्नानां उपयोगं प्रस्तावितवन्तः तथापि विशेषज्ञाः वदन्ति यत् एतत् अविश्वसनीयम् अस्ति। एजीआई जननप्रक्रियायाः समये एते जलचिह्नानि सहजतया मेटयितुं शक्यन्ते, एषा च मूलभूतं तान्त्रिकसीमा अस्ति यस्याः समाधानं अल्पकालीनरूपेण कर्तुं कठिनम् अस्ति । वर्तमानकाले सर्वाधिकं प्रभावी पद्धतिः अस्ति यत् निजीक्षेत्रं सक्रियरूपेण काश्चन समीक्षासेवाः प्रदातुं शक्नोति यद्यपि उन्नतविधानस्य सम्मुखे समस्यायाः समाधानार्थं पर्याप्तं नास्ति तथापि न्यूनातिन्यूनं किञ्चित् भूमिकां कर्तुं शक्नोति।

संचारतन्त्रं प्रभावितं कर्तुं स्तरे सभायां विशेषज्ञाः अवदन् यत् मिथ्यासूचना वस्तुतः ५% तः १०% यावत् मतदातानां स्विंग् प्रभावितं करोति, मतदातानां विशालबहुमतेन च आरम्भादेव स्वशिबिरस्य निर्णयः कृतः अस्ति अस्मिन् विषये अन्ये विशेषज्ञाः वदन्ति यत् गहनमिथ्यासूचनानां उद्भवस्य विषये अस्माकं अत्यधिकं निराशावादीनां आवश्यकता नास्ति:

प्रथमं तु सामान्यजनैः प्राप्तानां सूचनानां अल्पभागः एव मिथ्यावार्ता भवति । “२०२० तमे वर्षे कृते अध्ययने ज्ञातं यत् औसत अमेरिकनस्य कृते प्रतिदिनं प्रायः ७.५ घण्टाः मीडियासमयः व्यय्यते, येषु प्रायः १४% वार्तासम्बद्धः भवति, अधिकतया दूरदर्शनात् अन्येन अद्यतनेन अध्ययनेन अनुमानितम् यत् औसत अमेरिकनस्य वयस्कस्य कृते फेसबुक-उपयोक्तृणां कृते, २०२० तमे वर्षे अमेरिकीनिर्वाचनस्य पूर्वमासेषु अपि तेषां दृष्टानां सामग्रीनां ७% तः न्यूना वार्तासम्बद्धा आसीत् ।"

द्वितीयं, यत् गहनं मिथ्यासूचनं विद्यते, तदर्थं संशोधनं दर्शयति यत् मुख्यतया अल्पसंख्याकानां अमेरिकनजनानाम् मध्ये सा केन्द्रीकृता अस्ति । एतत् एल्गोरिदम्-कारणात् सूचना-कोकून-सम्बद्धं भवितुम् अर्हति, परन्तु एताः गभीराः मिथ्या-सूचनाः सामान्यतया ऑनलाइन-जनतायाः विशाल-बहुमतं प्राप्तुं असमर्थाः भवन्ति, विशेषतः एजीआई-इत्यनेन उपयोक्तृसमूहस्य गभीररूपेण विभाजने सहायतां कृत्वा विशिष्टसूचनायाः अनुरूपः उपयोक्तृ-आधारः लघुः भवति .

संघीयविधानस्य सुदृढीकरणस्य अतिरिक्तं एजीआई इत्यस्य संयुक्तरूपेण नियन्त्रणार्थं प्रौद्योगिकीकम्पनीनां प्रवर्धनस्य अतिरिक्तं, "अस्वीकरणस्य" प्रचारस्य, अभियानदलानां अभियानक्रियाकलापयोः पारदर्शितायाः वर्धनस्य आवश्यकता, सार्वजनिकशिक्षायाः सुदृढीकरणस्य च अतिरिक्तं समाधानं जातम् यस्य चर्चा क्रियते

"अस्वीकरण" समाधानस्य धक्का द्विपक्षीयस्य सिनेटर क्लोर् मालोफ्स्की इत्यस्याः कृते आगच्छति। परन्तु समस्या अस्ति यत् यदि अस्वीकरणस्य प्रामाणिकता अज्ञाता सामग्रीयां चिह्निता भवति तर्हि जनाः सामग्रीयाः अविश्वासं कर्तुं अधिकं प्रवृत्ताः भविष्यन्ति, तस्मात् एतेन चिह्नेन सह सर्वासु सूचनासु विश्वसनीयता दुर्बलं भविष्यति तथा च सम्बन्धितप्रचारस्य प्रभावः दुर्बलः भविष्यति, यद्यपि... चिह्निता सामग्री प्रामाणिकः भवितुम् अर्हति।

अभियानदलानां पारदर्शिताम् सक्रियप्रकाशनं च वर्धयितुं आवश्यकता भवति इति दृष्टिकोणः अस्ति यत् कृत्रिमबुद्धिप्रणालीनां उपयोगः कदा कथं च भवति इति अभियानानां सक्रियरूपेण प्रकटीकरणं करणीयम् इति। इदं केवलं यत् अस्मिन् पद्धत्या वर्तमानकाले पर्याप्तविश्वासस्य गारण्टीयाश्च अभावः अस्ति, यतः यद्यपि एषा योजना उत्तरदायित्वं अभ्यर्थीनां उपरि एव स्थापयति, यदि अभ्यर्थिनः एव उत्तरदायी भवितुम् न इच्छन्ति, सक्रियरूपेण स्वकर्मणां प्रकटीकरणं कर्तुं वा जानी-बुझकर गोपनमपि कर्तुं न इच्छन्ति, तर्हि संग्रहः of evidence will be इदं अत्यन्तं व्यय-गहनं भवति, विशेषतः यतः अद्यापि केचन तान्त्रिक-दहलीजाः सन्ति ।

तदतिरिक्तं यदि केवलं दण्डः अथवा केचन लघु प्रशासनिकदण्डाः सन्ति तर्हि अभ्यर्थिनः दण्डं प्राप्तुं सज्जाः भवेयुः अन्ततः एकदा एजीआई इत्यस्य अशुद्धप्रयोगेन आनयमाणाः लाभाः दण्डस्य व्ययात् अधिकाः भवन्ति तदा निःसंदेहं भविष्यति give the candidates a " "Legal" इत्यस्य अर्थः सामूहिकहत्याशस्त्रस्य उपयोगस्य अवसरस्य मूल्यं दातुं शक्यते। तथापि राष्ट्रपतिनिर्वाचने विजयस्य प्रलोभनस्य सम्मुखे विधायिकायाः ​​कृते कानूनभङ्गस्य व्ययस्य कियत् चिप्स् स्थापयितव्यम् जनाः भीताः सन्ति?

तस्मिन् एव काले अस्माभिः इदमपि द्रष्टव्यं यत् ट्रम्पस्य कृष्णवर्णीयजनैः सह मिथ्याचित्रप्रसङ्गे बाइडेनस्य एआइ-फोन-कॉल-प्रसङ्गे च व्यवहारस्य प्रवर्तकः स्वयं अभ्यर्थी नासीत् (कमपि उपरिष्टात् न), अतः उत्तरदायित्वं अपि अत्र सम्मिलितम् अस्ति .विभागः, सर्वथा, सहस्राणां समर्थकानां कृते उत्तरदायित्वं नियुक्त्य बहु निवारकं न सृजति।

सार्वजनिकशिक्षा तत्कालं समाधानं यद्यपि मौलिकरूपेण समस्यायाः समाधानं न करोति । अस्माभिः अवश्यं ज्ञातव्यं यत् जनसमूहे सर्वेषां गहनमिथ्यासूचनाः पचयितुं क्षमता नास्ति, विशेषतः यदा गहनमिथ्यासामग्री सत्यस्य असत्यस्य च मिश्रणं भवति। निर्वाचनकाले नियमितरूपेण मतदातान् सक्रियरूपेण शिक्षयित्वा, गहनतया मिथ्यासामग्रीणां परिचयः कथं भवति, सूचनां कथं वस्तुनिष्ठरूपेण संसाधितुं शक्यते इति कथयित्वा, ये मतदातारः सूचनाकोषे फसन्ति अथवा ये सुशिक्षिताः न सन्ति, तेषां कृते महती सहायता भविष्यति।

सर्वथा गहनस्य एजीआई एकीकरणस्य निर्वाचनयुगं आगतं अस्ति। सूचनायाः प्रामाणिकता कथं चिन्तनीया, विरोधिनां रक्षणं कथं करणीयम्, नियामकतन्त्रं कथं स्थापयितव्यं, सार्वजनिकनीतीनां प्रभावशीलतायाः मूल्याङ्कनं च कथं करणीयम् इति, अस्मिन् निर्वाचने द्वयोः पक्षयोः सम्मुखे सामान्यानि आव्हानानि अभवन्

टीका:

[1]एपी:एलोन मस्क इत्यनेन साझाः एकः पैरोडी विज्ञापनः कमला हैरिस् इत्यस्याः स्वरस्य क्लोनिङ्ग् करोति, येन राजनीतिषु एआइ इत्यस्य विषये चिन्ता उत्पद्यते ।

https://apnews.com/article/parody-ad-ai-harris-mask-x-भ्रमक-3a5df582f911a808d34f68b766aa3b8e

[2] पत्रम् : अमेरिकीनिर्वाचनं समीपं गच्छति, एआइ-क्रीडायाः अन्तर्गतं मिथ्यासूचनायाः दुविधा च

https://www.thepaper.cn/newsDetail_forward_27359556

[3] सन चेन्घाओ: अमेरिकीनिर्वाचनप्रचारे जननात्मककृत्रिमबुद्धेः हस्तक्षेपः: मार्गाः, परिदृश्याः, जोखिमाः च, २०२४-७, पी४-५ ।

[4]द ब्रूकिङ्ग्स्:निर्वाचनकाले एआइ तथा मिथ्यासूचनायाः खतराणि,२०२४-३

https://www.brookings.edu/events/निर्वाचनकाले-आइ-आ-मिथ्या-सूचना-जनित-खतरा/

[5]द ब्रूकिङ्ग्स्:सामान्य-उद्देश्य-एआइ-नियन्त्रणम्: सम्पूर्णे यूरोपीयसङ्घस्य अमेरिका-देशस्य च अभिसरणस्य विचलनस्य च क्षेत्राणि,२०२४-५

https://www.brookings.edu/articles/regulating-general-purpose-ai-eu-and-the-us-across-the-eu-and-the-us/

[6]द ब्रूकिङ्ग्स्:भ्रष्टा यान्त्रिकता: एआइ, टिकटोक्, मृषावादिनः च लाभांशः २०२४ तमस्य वर्षस्य निर्वाचनं कथं प्रभावितं कर्तुं शक्नोति,२०२४-१

https://www.brookings.edu/articles/misunderstood-mechanics-how-ai-tiktok-and-the-liers-लाभांश-2024-निर्वाचनं-कथं-प्रभावितुं शक्नोति/


अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। WeChat guanchacn इत्यत्र Observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।