समाचारं

अमेरिकीमाध्यमाः : युक्रेनदेशः "बेक्सी" विस्फोटनयोजनां निर्माति कार्यान्वितं च करोति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १६ अगस्त (सिन्हुआ) अमेरिकादेशस्य वालस्ट्रीट् जर्नल् पत्रिकायां १४ दिनाङ्के प्रकाशितं यत् "नॉर्ड स्ट्रीम" प्राकृतिकवायुपाइपलाइनस्य बमप्रहारः युक्रेनदेशस्य राष्ट्रपतिः व्लादिमीर् जेलेन्स्की इत्यनेन एकदा अनुमोदितः ततः स्थगितः it, but Ukraine तदानीन्तनः सेनापतिः वैलेरी ज़ालुज्नी अग्रे गन्तुं आग्रहं कृतवान्, अमेरिकादेशाः अन्ये च पाश्चात्त्यदेशाः तस्य विषये जानन्ति स्म
अस्य प्रतिवेदनस्य स्रोतः सन्ति ये जनाः विस्फोटयोजनायां व्यक्तिगतरूपेण सम्बद्धाः इति दावान् कुर्वन्ति, तथैव युक्रेन, अमेरिका, जर्मनी इत्यादीनां देशानाम् अधिकारिणः, अन्तःस्थजनाः च सन्ति
डेनमार्कदेशस्य रक्षामन्त्रालयेन २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के प्रकाशितम् एतत् हवाई-चित्रं "नॉर्ड-स्ट्रीम्" प्राकृतिक-गैस-पाइपलाइनस्य लीकेज-बिन्दुं दर्शयति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (चित्रं डेनमार्कस्य रक्षामन्त्रालयस्य सौजन्येन)समाचारानुसारं २०२२ तमस्य वर्षस्य मेमासे एकस्मिन् दिने युक्रेनदेशस्य अनेके वरिष्ठाः सैन्याधिकारिणः व्यापारिणः च एकस्मिन् बारमध्ये "नॉर्ड स्ट्रीम्" इति पाइपलाइनं विस्फोटयितुं योजनां कुर्वन्ति स्म तेषां सहमतिः अभवत् यत् एकः वरिष्ठः सेनापतिः आज्ञां धारयिष्यति, प्रत्यक्षतया ज़ालुज्नी इत्यस्मै प्रतिवेदनं करिष्यति च । दिनेभ्यः अनन्तरं ज़ेलेन्स्की इत्यनेन नोर्ड् स्ट्रीम इत्यस्य विस्फोटनस्य योजनाः अनुमोदिताः । विस्फोटयोजनायां प्रत्यक्षतया सम्बद्धाः वा अवगताः वा चतुर्णां उज्बेक-कर्मचारिणां मते सर्वाणि परिचालनव्यवस्थानि मौखिकसञ्चारद्वारा लिखित-लेशान् न त्यक्त्वा कृताः
तदनन्तरं मासे डच्-गुप्तचर-संस्थायाः योजनायाः विषये ज्ञात्वा सी.आय.ए. सी.आय.ए.-संस्थायाः दबावेन जेलेन्स्की इत्यनेन योजनायाः स्थगनस्य आदेशः दत्तः, परन्तु ज़ालुज्नी इत्यनेन तस्य अनुपालनं न कृतम् ।
समाचारानुसारं २०२२ तमस्य वर्षस्य सितम्बरमासे षट् वरिष्ठसैन्यनागरिकगोताखोराणां दलेन जर्मनीदेशे भाडेन स्थापितां नौकाम् विस्फोटनयोजनां कर्तुं घटनास्थलं प्रति चालितम् ते गोताखोरी-उपकरणं, उपग्रह-सञ्चार-उपकरणं, पोर्टेबल-सोनार् इत्यादीन् वहन्ति स्म, रात्रौ जले गत्वा, उच्च-विस्फोटकं ऑक्टोजेन् (HMX), समय-यन्त्रं च "नोर्ड् स्ट्रीम्"-पाइपलाइन्-इत्यत्र स्थापयन्ति स्म
"नॉर्ड स्ट्रीम्"-पाइप्-लाइन्-इत्यस्य बम-प्रहारस्य कतिपयेभ्यः दिनेभ्यः अनन्तरं डच्-गुप्तचर-संस्थायाः आक्रमणस्य विवरणं सी.आय.ए.
समाचारानुसारम् अस्मिन् वर्षे जूनमासे जर्मनीदेशेन विध्वंसदलस्य सदस्यस्य मृगयायै गुप्तरूपेण गिरफ्तारीपत्रं निर्गतम् । सः पुरुषः पोलैण्ड्देशे निवसति, परन्तु पोलैण्ड्देशः तस्य गृहीतुं जर्मनीदेशस्य साहाय्यं न कृतवान् । १४ दिनाङ्के बहुविधमाध्यमेन ज्ञापितं यत् पोलिश-अभियोजकाः अवदन् यत् सः पुरुषः जुलै-मासस्य आरम्भे पोलैण्ड्-देशं त्यक्तवान् ।
स्वीडिशतटरक्षकेन २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के प्रकाशितम् अयं हवाई-चित्रं "नॉर्ड-स्ट्रीम्"-प्राकृतिक-गैस-पाइप्-लाइनस्य लीक-बिन्दुं दर्शयति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (फोटो स्वीडिश तट रक्षकस्य सौजन्येन)अस्मिन् वर्षे फेब्रुवरीमासे ज़ेलेन्स्की इत्यनेन युक्रेन-सेनायाः नूतनं मुख्यसेनापतिं नियुक्तं यत् सः ज़ालुज्नी इत्यस्य स्थाने सम्प्रति यूनाइटेड् किङ्ग्डम्-देशे युक्रेन-देशस्य राजदूतः अस्ति "वाल स्ट्रीट जर्नल्" इति प्रतिवेदनस्य प्रतिक्रियारूपेण ज़ालुज्नी इत्यनेन प्रतिक्रिया दत्ता यत् युक्रेन-सेना विदेशेषु मिशनं कर्तुं अधिकृता नास्ति, अतः "नॉर्थ् स्ट्रीम्" इत्यस्य उपरि आक्रमणस्य योजनायां भागं ग्रहीतुं तस्य कृते असम्भवम् "" ।
वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः अस्ति यत् नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यत्र बम-प्रहारात् पूर्वं युक्रेन-देशस्य गुप्तचर-संस्थाः, पाश्चात्य-देशानां विशेषज्ञाः च विस्तृत-आक्रमण-योजनां कृतवन्तः युक्रेनदेशस्य विध्वंसदलेन पूर्वयोजनानां अध्ययनं कृतम्, परन्तु तानि अतिमहत्त्वपूर्णानि जटिलानि च इति मत्वा तानि न स्वीकृतानि ।
"नॉर्ड स्ट्रीम्" पाइपलाइनस्य तोड़फोड़स्य अनन्तरं क्रमशः डेन्मार्क, स्वीडेन्, जर्मनी च अन्वेषणं प्रारब्धवन्तः, परन्तु रूसस्य सहभागिता अङ्गीकृतवन्तः । अस्मिन् वर्षे फेब्रुवरीमासे स्वीडेन्-डेन्मार्क-देशयोः क्रमशः अन्वेषणस्य समापनस्य घोषणा कृता, परन्तु परिणामस्य विषये गोपनीयं कृतम् ।
अमेरिकी-गुप्तचर-संस्थाभिः अमेरिकी-सैन्येन च "नोर्ड् स्ट्रीम्"-पाइप्-लाइन्-व्यवस्थायाः गुप्तरूपेण विध्वंसः कृतः इति २०२३ तमस्य वर्षस्य फेब्रुवरी-मासे अमेरिकन-अनुसन्धान-सम्वादकः सेमूर् हेर्शः एतत् वार्ताम् अङ्गीकृतवान् २०२२ तमस्य वर्षस्य जूनमासे अमेरिकीसैनिकाः उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य अभ्यासस्य आच्छादनरूपेण समुद्रे प्रविश्य बम्ब-स्थापनार्थं प्रयुक्तवन्तः, तस्मिन् एव वर्षे सेप्टेम्बर-मासे नार्वे-नौसेना बम्बं विस्फोटितवती अमेरिकीसर्वकारः एतत् अङ्गीकुर्वति।
अमेरिकादेशस्य न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​जर्मनीदेशस्य डेर्-स्पीगेल्-पत्रिकायाः ​​च वृत्तान्तः अस्ति यत् नोर्ड् स्ट्रीम्-पाइप्-लाइन्-विस्फोटः युक्रेन-देशस्य कस्यचित् समूहस्य कारणेन अभवत् इति परन्तु ज़ेलेन्स्की इत्यनेन उक्तं यत् सः तादृशः आदेशः न निर्गतवान्। (हुई क्षियाओशुआंग) २.
प्रतिवेदन/प्रतिक्रिया