समाचारं

कुर्स्क्-नगरे रूस-युक्रेनयोः मध्ये भयंकरः संघर्षः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ तमे स्थानीयसमये कुर्स्क्-बेल्गोरोड्-प्रदेशेभ्यः निष्कासिताः जनाः रूसस्य स्ताव्रोपोल्-प्रदेशे अस्थायीवासस्थानेषु आगतवन्तः (पत्रम्) २.
रूसदेशे अस्माकं संवाददाता जिओ सिन्क्सिन्, लियू युपेङ्ग्, चेन् काङ्ग् च"युक्रेन-रूस-देशौ कुर्स्क-क्षेत्रे प्रगतिम् अकरोत् इति दावान् कुर्वन्ति।" तस्मिन् दिने रूसीमाध्यमेन सह साक्षात्कारे रूसीसशस्त्रसेनायाः सैन्यराजनैतिककार्यस्य महानिदेशालयस्य उपनिदेशकः अरौडिनोवः युक्रेनस्य दावान् अङ्गीकृतवान् यत् युक्रेनदेशेन कुर्स्क-ओब्लास्ट्-नगरस्य सुजा-नगरे कब्जा कृतः इति उक्तं यत् रूसीसेना युक्रेन-सैनिकानाम् निष्कासनं करोति इति राज्यस्य अनेकग्रामेषु । पूर्वदिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् सः रूसस्य सीमान्तनगरं सुजा पूर्णतया कब्जितवान्, कुर्स्क्-नगरे "सैन्यनियन्त्रणकमाण्डं" च स्थापितवान् सम्प्रति रूस-युक्रेन-देशयोः सैन्यबलानाम् संयोजनं निरन्तरं भवति, युद्धं च अतीव तीव्रम् अस्ति । युक्रेनदेशस्य कृते अस्मिन् समये अमेरिकीसैन्यसहायता विशेषतया महत्त्वपूर्णा अस्ति । व्हाइट हाउसस्य रणनीतिकसञ्चारसमन्वयकः किर्बी १५ दिनाङ्के अवदत् यत् आगामिषु कतिपयेषु सप्ताहेषु अमेरिकादेशः युक्रेनदेशाय सैन्यसहायतायाः संकुलं प्रदास्यति। तस्मिन् दिने अमेरिकीमाध्यमेषु उक्तं यत् व्हाइट हाउस् युक्रेनदेशं दीर्घदूरपर्यन्तं क्रूज्-क्षेपणानि प्रदातुं योजनां कृतवान् इति । पञ्चदशपक्षः अपि अवदत् यत् युद्धक्षेत्रगतिविज्ञानस्य आधारेण युक्रेनसेनायाः प्रयुक्तानां अमेरिकीशस्त्राणां नीतिं प्रकारं च समायोजयितुं अमेरिकादेशः न निराकरोति। अस्मिन् विषये रूसीराष्ट्रपतिसहायकः पत्रुशेवः १६ दिनाङ्के "इज्वेस्टिया" इत्यनेन सह साक्षात्कारे अवदत् यत् "अधुना युक्रेनदेशस्य जनाः अमेरिकादेशस्य हिताय दुःखं सहन्ते। अयं देशः रूसविरोधी सैन्यपरियोजनायां परिणतः अस्ति संयुक्त राज्य अमेरिका।"'बस्तयः प्रायः हस्तं परिवर्तयन्ति'।१६ दिनाङ्के TASS समाचारसंस्थायाः प्रतिवेदनानुसारं रूसीसशस्त्रसेनायाः सैन्यराजनैतिककार्यस्य महानिदेशालयस्य उपनिदेशकः अरौडिनोवः तस्मिन् दिने अवदत् यत् रूसीसेना युक्रेनदेशस्य नाशार्थं कुर्स्क्-दिशि गहनकार्याणि कुर्वती अस्ति सैन्यदल। सः अवदत् यत् - "शत्रुः अन्यदिशाभ्यः भग्नुं प्रयतमानोऽभवत्, परन्तु असफलः अभवत् "अधुना यत्र अहम् अस्मि तस्मिन् क्षेत्रे अर्थात् सुजा दिशि रूसीसेना अनेकेषु ग्रामेषु कार्याणि स्वच्छं कर्तुं आरब्धा अस्ति।"रायटर्-पत्रिकायाः ​​अनुसारं १५ दिनाङ्के युक्रेन-सेनायाः मुख्यसेनापतिना सेर्स्की-इत्यनेन सह मिलित्वा युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन सामाजिक-माध्यमेषु एकं भिडियो स्थापितं यत् सैनिकैः "रूसी-सेनायाः सुजा-नगरस्य मुक्तिः समाप्तस्य सूचना दत्ता" इति तस्मिन् भिडियायां सेर्स्की इत्यनेन ज़ेलेन्स्की इत्यस्मै उक्तं यत् अगस्तमासस्य ६ दिनाङ्के रूसीक्षेत्रे आक्रमणं कृत्वा युक्रेनदेशस्य सैनिकाः ओकुर्स्क्-क्षेत्रे ३५ किलोमीटर्-पर्यन्तं प्रगताः, विगत-२४ घण्टेषु १.५ किलोमीटर्-पर्यन्तं अग्रेसराः च अभवन् सेल्स्की इत्यनेन अपि उक्तं यत् कब्जितक्षेत्रेषु व्यवस्थां स्थापयितुं कुर्स्क्-प्रदेशे "सैन्यनियन्त्रण-आदेशः" स्थापितः अस्ति ।तस्मिन् एव दिने रूसस्य रक्षामन्त्रालयेन सीमाक्षेत्रस्य सैन्यसुरक्षासमन्वयसमितेः स्थापनायाः घोषणा कृता, यत्र बेल्गोरोड्, ब्रायनस्क्, कुर्स्क् च क्षेत्राणि सन्ति, यस्य उद्देश्यं भवति यत् रक्षणं कुर्वतां सैनिकानाम् कृते आवश्यकानि शस्त्राणि, सैन्यसाधनं, विशेषबलं च प्रदातुं शक्यते सीमाक्षेत्रेषु उपकरणानि, हड़तालसाधनं, रसदसहायकसामग्री च। रूसी "इज्वेस्टिया" इत्यनेन १६ तमे दिनाङ्के उक्तं यत् रूसदेशेन सम्प्रति कुर्स्क्-प्रदेशस्य प्रमुख-नोड्-स्थानेषु बहवः मार्ग-अवरोधाः स्थापिताः । रूसीसैनिकाः अस्मिन् क्षेत्रे संयोजयन्ति, ते च एकं आक्रमणसमूहं निर्मान्ति यत् रूसीक्षेत्रे प्रवेशं कुर्वतां युक्रेनदेशस्य सैनिकानाम् नाशं करिष्यति।१५ दिनाङ्के अमेरिकी-पत्रिकायाः ​​"वाशिङ्गटन-पोस्ट्"-पत्रिकायाः ​​जालपुटे युक्रेन-सैन्य-स्रोतस्य उद्धृत्य उक्तं यत् रूस-क्षेत्रे युक्रेन-सेनायाः आक्रमणं बेल्गोरोड्-राज्यं यावत् विस्तारितम् अस्ति, यत्र भयंकरं युद्धं प्रचलति परन्तु कुर्स्क-प्रान्तस्य द्रुतगतिना अग्रेसरणस्य तुलने युक्रेन-सेनायाः बेल्गोरोड्-प्रदेशे सुसज्जित-रूसी-सेनायाः घोरं प्रति-आक्रमणं जातम् राज्यं दुर्गैः, खानिभिः च परिपूर्णम् आसीत्, युक्रेन-सैनिकाः प्रायः तत्क्षणमेव रूसीतोपैः, ड्रोन्-विमानैः, विमानबम्बैः च प्रचण्डाक्रमणं कृतवन्तः प्रतिवेदने विश्लेषितं यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-कार्यक्रमस्य आरम्भानन्तरं बेल्गोरोड्-ओब्लास्ट्-नगरे रूसी-सेना उच्च-सजगतायां आसीत्, युक्रेन-सेनायाः नित्यं आक्रमणानां कारणेन राज्येन पूर्वमेव सुदृढा रक्षा-रेखा स्थापिता आसीत्युक्रेनदेशस्य स्ट्रैना न्यूज नेटवर्क् इत्यनेन १६ तमे दिनाङ्के उक्तं यत् कुर्स्क्-नगरे वर्तमानस्य युक्रेन-सेनायाः आक्रमणं आक्रमणस्य प्रारम्भिकपदेषु इव सुलभं नास्ति, तस्य नियन्त्रणे स्थिताः बस्तयः प्रायः हस्तं परिवर्तयन्ति तस्मिन् एव काले रूसीसेना अधिकानि आरक्षितसैनिकाः युद्धे स्थापयति, युक्रेनसेना च वर्धमानस्य दबावस्य सामनां कुर्वती अस्ति । यदि पूर्वीययुक्रेनदेशस्य सदृशः गतिरोधः अस्मिन् राज्ये निरन्तरं भवति तर्हि युक्रेनसेनायाः सैनिकानाम् उपकरणानां च अधिका अभावः भवितुम् अर्हतिदीर्घदूरपर्यन्तं क्रूज-क्षेपणास्त्रं प्रदातुं?"रूसीक्षेत्रे गभीरं उद्यमं कर्तुं युक्रेनस्य साहसिकं कदमः युद्धक्षेत्रं परिवर्तयति" इति एसोसिएटेड् प्रेस इत्यनेन १५ दिनाङ्के उक्तं यत् युक्रेनस्य आश्चर्यजनकं "कुर्स्कसीमाक्षेत्रे आक्रमणम्" साहसिकद्यूतम् अस्ति। समाचारानुसारं राजनैतिकदृष्ट्या एतत् अभियानं उज्बेकदेशस्य मनोबलं वर्धयति स्म, भविष्ये वार्तायां किञ्चित् सौदामिकीचिप्स् अपि योजयति स्म । तत्सह, पाश्चात्त्यमित्रराष्ट्रेभ्यः अपि एतत् संकेतम् अस्ति । ज़ेलेन्स्की इत्यनेन दावितं यत् कुर्स्कक्षेत्रे युक्रेनदेशस्य आक्रमणं "रणनीतिकलक्ष्याणि" साधयति तथा च एषा प्रगतिः युक्रेनस्य "विदेशीयविनिमयनिधिषु (पाश्चात्यसहायतां निर्दिश्य)" बहु वर्धिता इतिअमेरिकादेशः युक्रेनदेशाय सैन्यसहायतां वर्धयितुं आरब्धवान् । व्हाइट हाउसस्य रणनीतिकसञ्चारसमन्वयकः किर्बी १५ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् आगामिषु कतिपयेषु सप्ताहेषु अमेरिकादेशः युक्रेनदेशाय सैन्यसहायतायाः नूतनं संकुलं प्रदास्यति। किर्बी इत्यनेन एकस्य प्रश्नस्य उत्तरं न दत्तं यत् अमेरिकादेशः युक्रेनदेशं दीर्घदूरपर्यन्तं क्रूज्-क्षेपणानि प्रदातुं योजनां करोति वा इति, परन्तु युक्रेन-सैन्यस्य कृते आवश्यकानि शस्त्राणि धनं च सन्ति इति सुनिश्चित्य वाशिङ्गटन-देशः कीव-देशेन सह वास्तविकसमये सम्पर्कं कुर्वन् अस्ति इति स्वीकृतवान्तस्मिन् दिने अमेरिकी-राजनैतिक-वार्ता-जालस्य यूरोपीय-संस्करणस्य प्रतिवेदनानुसारं युक्रेन-सेना कार्याणि कर्तुं रूस-देशं प्रविष्टवती इति कारणेन बाइडेन्-प्रशासनं दीर्घदूरपर्यन्तं क्रूज-क्षेपणास्त्रं युक्रेन-देशं प्रति प्रेषयितुं "उद्घाटितम्" आसीत् समाचारानुसारं युक्रेनदेशं प्रति एतादृशानां क्षेपणास्त्रानाम् परिवहनेन युक्रेनदेशे प्राप्तानां एफ-१६ युद्धविमानानाम् युद्धप्रभावशीलता वर्धते।पञ्चदशकस्य उपप्रवक्ता सिङ्गर् १५ दिनाङ्के अवदत् यत् युद्धक्षेत्रस्य गतिशीलतायाः आधारेण युक्रेन-सेनायाः प्रयुक्तानां अमेरिकी-शस्त्राणां नीति-प्रकारस्य समायोजनं अमेरिका-देशः न निराकरोति सा अवदत् - "यदा कदापि युद्धक्षेत्रं परिवर्तते, अनुकूलनस्य आवश्यकता च भवति तदा वयं तदनुसारं समायोजनं करिष्यामः। अतः, सम्प्रति वयं कस्यापि सम्भावनायाः निराकरणं न कुर्मः, यतः युद्धक्षेत्रं परिवर्तमानं भवति, अतः वयं युक्रेनदेशाय यत् आवश्यकं तत् सर्वदा प्रदास्यामः।यथा अमेरिका युक्रेनदेशे अग्नौ इन्धनं योजयति तथा रूसीराष्ट्रपतिसहायकः पत्रुशेवः १६ दिनाङ्के "इज्वेस्टिया" इत्यनेन सह साक्षात्कारे अवदत् यत् युक्रेनसेनायाः कुर्स्क्-देशे प्रवेशः नाटो-पश्चिमयोः सहभागितायाः सह योजनाकृतः आसीत्, तथा च अभवत् because of awareness कीव-शासनस्य "आसन्निकपतनेन" चालितम् आसीत् । सः अवदत् - "कीव-देशस्य कुर्स्क-नगरे आक्रमणेन सह तस्य किमपि सम्बन्धः नास्ति इति अमेरिकी-कथनं तथ्यैः सह असङ्गतम् अस्ति । अमेरिका-देशः प्रायः एकं वदति अपरं च करोति । अमेरिकी-सहभागिता-सहायतां विना कीव-देशः कदापि रूसी-क्षेत्रे प्रवेशस्य जोखिमं कर्तुं न साहसं करिष्यति ."१५ दिनाङ्के ज़ेलेन्स्की इत्यस्य कार्यालयस्य सल्लाहकारः पोडोल्जाक् अपि सार्वजनिकरूपेण स्वीकृतवान् यत् कीव्-देशेन युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य योजनायाः विषये अमेरिका-ब्रिटेन-देशयोः सह चर्चा कृता तस्मिन् दिने ब्रिटिश-"इण्डिपेण्डन्ट्"-पत्रिकायाः ​​साक्षात्कारे सः अवदत् यत् - "कीव-देशेन स्वस्य भागीदारदेशैः सह चर्चाः कृताः, परन्तु तेषां कृते ताः सार्वजनिकाः न कृताः सः अपि अवदत् यत् एतत् "मनोवैज्ञानिक"-रणनीत्याः भागः आसीत् जंग।युक्रेनदेशे पूर्वीय-अग्ररेखायां रूसीसेनायाः तीव्रता न न्यूनीभूतायद्यपि युक्रेन-सेना कुर्स्क-नगरे किञ्चित् प्रगतिम् अकरोत् तथापि अमेरिकन-माध्यम-सहिताः बहवः विश्लेषकाः मन्यन्ते यत् एतेन युक्रेन-देशे अपि महतीः गुप्तचिन्ताः आगताः वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​१५ दिनाङ्के उक्तं यत् युक्रेन-सेनायाः कर्मचारिणां अभावस्य सन्दर्भे कुर्स्क-नगरे आक्रमणं कृत्वा अन्येषु मोर्चेषु युक्रेन-सेनायाः पूर्वमेव दुर्गतिः अधिका भविष्यति समाचारानुसारं कीवदेशेन पूर्वीयमोर्चातः कुर्स्क्-नगरं प्रति सैनिकाः स्थानान्तरिताः, येन अन्यदिशि स्थिताः युक्रेन-देशस्य सेनापतयः अपर्याप्तगोलाबारूदस्य, कार्मिकस्य च शिकायतां कृतवन्तः कुर्स्क-नगरस्य आक्रमणस्य "तर्कसंगततायाः" विषये बहवः जनाः संशयं प्रकटितवन्तः ।एसोसिएटेड् प्रेस इत्यनेन अपि उक्तं यत् प्रारम्भिकप्रगतेः अभावेऽपि, अभियानस्य आरम्भस्य एकसप्ताहस्य अनन्तरं युक्रेनपक्षस्य लक्ष्यम् अद्यापि अस्पष्टम् अस्ति यत् युक्रेनदेशस्य सेना जितप्रदेशं धारयिष्यति, धारयिष्यति वा, अथवा रूसीक्षेत्रे अधिकं उन्नतिं करिष्यति वा पश्चात्तापं करिष्यति वा? प्रतिवेदनानुसारं सैन्यदृष्ट्या कीवदेशेन कुर्स्क-कार्यक्रमस्य कार्यान्वयनार्थं बहुविधाः ब्रिगेड्-समूहाः नियोजिताः, येषु केचन अग्रपङ्क्तौ सर्वाधिकं तीव्रयुद्धं युक्तेभ्यः क्षेत्रेभ्यः आकृष्टाः (उडोङ्ग-नगरस्य उल्लेखं कृत्वा), रूसी-आक्रमणेन च अस्ति न दुर्बलम्। एतावता मास्को-नगरस्य समग्रं सामरिकं लाभं अक्षुण्णं वर्तते ।एजेन्सी फ्रांस्-प्रेस् इत्यनेन १६ तमे दिनाङ्के उक्तं यत् तस्मिन् दिने रूसी रक्षामन्त्रालयस्य नवीनतमयुद्धप्रतिवेदनानुसारं पूर्वीययुक्रेनदेशस्य महत्त्वपूर्णकेन्द्रस्य पोक्रोव्स्क् इत्यस्य समीपे रूसीसेना ग्रामान् कब्जितवती अस्ति। पोक्रोव्स्क्-नगरात् केवलं प्रायः १५ किलोमीटर् दूरे अस्ति । युक्रेनदेशस्य "स्वतन्त्रम्" इति पत्रिकायाः ​​कथनमस्ति यत् कीवदेशः स्वीकृतवान् यत् रूसीसेना पोक्रोव्स्क्-नगरस्य समीपं गत्वा नगरस्य निवासिनः निष्कासनस्य घोषणां कृतवती । युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् डोन्बास्-नगरस्य स्थितिः अद्यापि जटिला एव अस्ति । युक्रेनदेशस्य सेना शत्रुः पोक्रोव्स्क्-नगरं प्रति अग्रे न गन्तुं प्रयतते ।रूसस्य "मास्को कोम्सोमोलेट्" इति संस्थायाः कथनमस्ति यत् पोक्रोव्स्क् युक्रेनदेशस्य कोयला ऊर्जाकेन्द्रं रेलमार्गस्य केन्द्रं च अस्ति । प्रथमं युक्रेनदेशस्य सम्पूर्णस्य धातुविज्ञान-उद्योगस्य बन्दीकरणं भविष्यति, यतः एतत् नगरं कोकिंग-अङ्गारस्य एकमात्रं उत्पादकम् अस्ति । युक्रेनदेशे बहवः तापविद्युत्केन्द्राणि अपि निरुद्धानि भविष्यन्ति। तदतिरिक्तं रूसदेशेन एतत् क्षेत्रं गृहीतस्य अनन्तरं रूसीसेनायाः द्निप्रोपेट्रोव्स्क् क्षेत्रं प्रति अग्रिमस्य सुविधायै गलियारा निर्मितं भविष्यति।रूसस्य "सैन्यपर्यवेक्षकजालम्" १६ तमे दिनाङ्के सैन्यविशेषज्ञानाम् विश्लेषणस्य उद्धृत्य उक्तवान् यत् युक्रेनसेनायाः कुर्स्क्-नगरे आक्रमणं प्रारब्धस्य अनन्तरं रूसीसेना युक्रेनदेशस्य पूर्वमोर्चे आक्रमणतीव्रतां न दुर्बलवती। रूसी-अग्रपङ्क्ति-आक्रमणं दुर्बलं कर्तुं युक्रेन-देशस्य लक्ष्यं मूलतः असफलम् अस्ति । रूस-युक्रेन-देशयोः परस्पर-आक्रामक-रक्षात्मक-मल्लयुद्धस्य मञ्चे प्रवेशः अभवत् गतिरोधं भङ्गयितुं कः पक्षः अग्रतां प्राप्तुं शक्नोति इति पश्यन्। परन्तु युक्रेन-सेना कुर्स्क-दिशि बहु संसाधनं निवेशितवती अस्ति एकदा रूसी-सेना एकत्रिता भूत्वा, कुर्स्क-नगरे युक्रेन-सेनायाः सफलतया निवारणं कृत्वा, पूर्वीय-युक्रेन-देशे निरन्तरं प्रवेशं कुर्वती चेत्, युक्रेन-देशः अधिकं कष्टं प्राप्स्यति ▲
प्रतिवेदन/प्रतिक्रिया