क्लासिकनाटकस्य रचनात्मकव्यञ्जनम्, बीजिंग-जनकला-रङ्गमण्डपः "हैम्लेट्" चीन-सहस्राब्द-स्मारक-लघु-रङ्गमण्डपे मञ्चितः अस्ति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (पत्रकारप्रदर्शनी शेन्गेङ्ग्) "जीवितुं वा नष्टुं वा एषः प्रश्नः विचारणीयः अस्ति।" China Millennium Monument Theatre , 17, 18 दिनाङ्केषु अपि प्रदर्शनं भविष्यति। लघुनाट्यगृहं प्रेक्षकाणां कृते विमर्शपूर्णं प्रदर्शनानुभवं आनयति, अन्तरक्रियाशीलतां च अधिकं वर्धयति । प्रदर्शनस्य समये मञ्चे युवानः अभिनेतारः प्रेक्षकाणां कृते काले काले प्रश्नान् पृच्छन्ति स्म, तेषां विनोदपूर्णाः, हास्यपूर्णाः च व्यञ्जनाः प्राचीनकृतीनां कायाकल्पं कुर्वन्ति स्म
अगस्तमासस्य १६ दिनाङ्के सायं बीजिंग-जनकला-रङ्गमण्डपस्य "हैम्लेट्"-निर्माणस्य प्रीमियरं चीन-सहस्राब्द-स्मारक-रङ्गमण्डपस्य मञ्चे अभवत्, प्रेक्षकाः च तस्मिन् स्थले प्रवेशस्य सज्जतां कुर्वन्ति स्म बीजिंग न्यूजस्य संवाददाता पु फेङ्गस्य चित्रम्
ज्ञातं यत् बीजिंग-गेहुआ-सांस्कृतिककेन्द्रस्य बीजिंग-जनकला-रङ्गमण्डपस्य च संयुक्तसहकार्यस्य उद्देश्यं बीजिंग-नगरस्य पश्चिमभागे सांस्कृतिकसामग्रीम् समृद्धीकर्तुं संस्कृतिं पर्यटनं च एकीकृत्य नूतनं उपभोगदृश्यं निर्मातुं वर्तते।
शेक्सपियरेन "हैम्लेट्" इति लेखनात् परं चतुर्शताधिकवर्षेषु विभिन्नसंस्कृतौ एकस्य राजकुमारस्य प्रतिशोधकथा असंख्यवारं कथिता अस्ति "हैम्लेट्" पाठकानां प्रेक्षकाणां च गहनविचाराः अपेक्षाः च न्यस्य प्रतीकं प्रतीकं च जातम् ।
बीजिंग-जनकला-रङ्गमण्डपः "हैम्लेट्" चीन-सहस्राब्द-स्मारक-रङ्गमण्डपे मञ्चितः अस्ति यत्र डीन-फेङ्ग-युआन्झेङ्गः कलात्मक-निर्देशकः, याङ्ग-जियायिन्-निर्देशकः, अभिनेतारः वी-जिआचेङ्ग्, झाङ्ग-येजी, वाङ्ग-जुन्की, फाङ्ग-याङ्गफेइ च सह-अभिनयरूपेण अभिनयं कुर्वन्ति शेक्सपियरस्य विश्वप्रसिद्धं कृतित्वेन बीजिंग-जनकला-रङ्गमण्डपः "हैम्लेट्" इत्यस्य पुनर्व्याख्यां कुर्वन् अन्वेषणं नवीनतां च मुख्यं कार्यं गृह्णाति । रूपकैः प्रतीकैः च परिपूर्णा मञ्चप्रस्तुतिः प्रेक्षकाणां कृते शास्त्रीयनाटकस्य आधुनिकपक्षं द्रष्टुं शक्नोति तथा च बहु चिन्तनं अपि आनयति।
बीजिंग-जनकला-रङ्गमण्डपस्य "हैम्लेट्"-निर्माणस्य प्रदर्शन-दृश्यम् । बीजिंग न्यूजस्य संवाददाता पु फेङ्गस्य चित्रम्
अस्मिन् वर्षे एप्रिलमासे "चतुर्थः गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटरबे एरिया चीनीयनाटकसंस्कृतिमहोत्सवे" भागं ग्रहीतुं एतत् नाटकं मकाऊ-नगरं गतः, मकाऊ-दर्शकानां च उच्चप्रशंसाम् अवाप्तवान् युवावस्थायाः कलाकाराः, सृजनात्मकव्याख्या, रोचकाः अन्तरक्रियाः च एतत् प्राचीनं कार्यं वर्तमानदर्शकैः सह निकटतया सम्बद्धं कुर्वन्ति ।
केन्द्रीयनाट्य-अकादमीयाः नाटकसाहित्यविभागस्य प्राध्यापकः हू वेइ इत्यनेन नाटकस्य विषये टिप्पणी कृता यत् "अस्मिन् बीजिंग-जनकला-युवा-संस्करणे शास्त्रीय-ग्रन्थानां पुनर्व्यवस्थापनं यत् रणनीतिः अनुसृता अस्ति, तस्य उद्देश्यं प्रदर्शनं कुर्वन् मूल-कृतिस्य सारस्य निकटतया पालनम् अस्ति its own artistic independence इदं समकालीनयुवानां People's eyes इत्यस्य उपयोगेन हैम्लेटस्य आन्तरिकसंकोचस्य संघर्षस्य च पुनः परीक्षणं करोति, तथा च तस्मै निर्गमनमार्गं अन्वेष्टुं साहसं ददाति, तथा च स्वस्य व्यक्तिगतव्यञ्जना सह मूलकार्यस्य संवादं प्राप्तुं शक्नोति
नाटकं शेक्सपियरस्य मूलकार्यस्य अन्वेषणं व्याख्यां च नूतनरीत्या करोति, जटिलं कटयित्वा पाठं प्रबलशास्त्रीयस्वादेन सरलीकरोति, परिसरात् नाटकीयकाव्यस्य अभिव्यक्तिं अन्वेषयति, पात्रेभ्यः आत्मासंबन्धस्य क्षणं अन्वेषयति, "अन्ये" दर्शनात् "स्वयं" द्रष्टुं यावत्। सहस्रस्य जनानां दृष्टौ सहस्रं हैम्लेट् अस्ति। यथा नाटकस्य कलात्मकनिर्देशकः डीन् फेङ्ग युआन्झेङ्गः अवदत् यत् "यौवनस्य तनावपूर्णः हैम्लेट्, युवानः अभिनेतारः शेक्सपियरेन सह स्वरीत्या संवादं कुर्वन्ति। यौवनं असम्भवं नास्ति। युवा भवितुं महत्!
ज्ञातव्यं यत् नाटके ये चत्वारः अभिनेतारः आविर्भूताः ते प्रत्येकं बहुविधं भूमिकां निर्वहन्ति स्म, अनेकानि भूमिकानि च धारयन्ति स्म । मञ्चे राजकुमारस्य हैम्लेटस्य जीवनस्य भावः अस्ति, भावनात्मकरूपेण सुकुमारः ओफेलिया तथा विरोधाभासी राज्ञी, अन्तः संघर्षशीलः राजा क्लाउडियसः विनोदपूर्णाः अभिनेतारः च, पिता पुत्रः च पोलोनियसः, लार्टेस् च स्वकीयमिशनैः सह न बाह्यवेषभूषेषु अवलम्बन्ते, परन्तु नटस्य हस्ते प्रतीकात्मकस्य प्रोपस्य माध्यमेन, अथवा अभिनेतुः क्रियासु वारं वा शिरः वा पूर्णाः भवन्ति । मञ्चे अभिनेतृणां भावात्मकपरिवर्तनद्वारा प्रेक्षकान् नूतनपात्रेषु आनेतुं शक्यते ।
सम्पादक लियू मेंगजी
प्रूफरीडिंग चुन्मिन