समाचारं

प्रथमः स्टारस् थिएटर ग्रामः मातापितृ-बाल-नाट्य-महोत्सवः बीजिंग-नगरे उद्घाट्यते, यत्र नाटक-प्रदर्शनानि अन्य-कला-क्रियाकलापाः च प्रारभ्यन्ते

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, १६ अगस्त (रिपोर्टरः चेन् हाङ्ग) २०२४ तमे वर्षे "नहरस्य उपरि नाटकम्" इति प्रदर्शनस्य ऋतुस्य महत्त्वपूर्णभागत्वेन मुमु-रङ्गमण्डपस्य उद्घाटनप्रदर्शनस्य ऋतुः प्रथमः स्टार-रङ्गमण्डपग्रामः अभिभावक-बाल-नाट्यमहोत्सवः च बीजिंग-नगरे उद्घाटितः १६ दिनाङ्के । अयं कार्यक्रमः अक्टोबर् मासपर्यन्तं स्थास्यति, यत्र नाटकप्रदर्शनम्, ओपेरा, अमूर्तसांस्कृतिकविरासतां, चित्रपुस्तकवर्गाः, प्रसिद्धानां आदानप्रदानवर्गाः इत्यादयः विविधैः कलात्मकक्रियाकलापैः विभिन्नयुगस्य प्रेक्षकाणां कृते विविधाः कलात्मकाः आनन्दाः प्रदास्यन्ति
चित्रे मुमु-रङ्गमण्डपस्य उद्घाटनप्रदर्शनस्य ऋतुः प्रथमस्य स्टार-नाट्यग्रामस्य अभिभावक-बाल-नाट्यमहोत्सवस्य उद्घाटनं च दृश्यते । आयोजकेन प्रदत्तं छायाचित्रम्
"प्ले ऑन द कैनाल्" इति बीजिंग-नगरस्य टोङ्गझौ-मण्डलेन बीजिंग-नगरस्य "प्रदर्शन-नगरस्य" निर्माणं कार्यान्वितुं निर्मितं प्रदर्शनकला-ब्राण्ड् अस्ति । २०२४ तमे वर्षे "नहरस्य उपरि नाटकम्" इति प्रदर्शनस्य ऋतुस्य विषयः "दूरतः जीवन्तं टोङ्गझौ तथा समीपतः आनन्दः" इति, तथा च मुख्यत्रयेषु लिङ्केषु प्रदर्शनस्य श्रृङ्खलायाः आरम्भे केन्द्रितः अस्ति: ताइहू जैज् महोत्सवः, फैनक्सिंग् नाटकग्रामः मातापितृ-बालनाटकमहोत्सवः , and Happy Twist Comedy Life Festival, launching elegant art, षट् प्रमुख-एककेषु प्रायः १३०० प्रदर्शनानि सन्ति: युवानाटकं, बालनाटकं, नवीनं लोककला, उच्चगुणवत्तायुक्तं नाटकं, तथा च जनानां लाभप्रदं प्रदर्शनं, जनानां आध्यात्मिकं सांस्कृतिकं च निरन्तरं मिलति आवश्यकताः सन्ति।
मुमु-रङ्गमण्डपस्य कार्यकारी-महाप्रबन्धकः हाओ वेइली इत्यनेन उक्तं यत् अस्मिन् नाटकमहोत्सवे कुलम् ८१ अभिभावक-बाल-विषयक-प्रदर्शनानि क्रियाकलापाः च अभवन्, येषु मुमु-रङ्गमण्डपे ३९ मातापितृ-बाल-प्रदर्शनानि, मुमु-पुस्तकालये ३१ मातापितृ-बाल-क्रियाकलापाः च अभवन् , तथा टोङ्गझौ मण्डले ११ तृणमूलप्रदर्शनानि सांस्कृतिकक्रियाकलापाः च। मुमु नाट्यगृहे आगत्य नाटककलानां आकर्षणं प्रशंसितुं सर्वेषां स्वागतम्।
चित्रे बालनाटकस्य "लिटिल् मैजिशियन" इत्यस्य प्रदर्शनदृश्यं दृश्यते । आयोजकेन प्रदत्तं छायाचित्रम्
अस्मिन् वर्षे नाट्यमहोत्सवः बालनाटकेन "द लिटिल् मैजिशियन" इत्यनेन उद्घाटितः । तदनन्तरं स्पेनदेशात् परिचयं कृतं मातापितृ-बाल-नाटकं "DRAG-E", बीजिंग-चीनी-आर्केस्ट्रा-तः अन्तरक्रियाशील-अनुभव-सङ्गीत-समारोहः, तथा च लोकप्रिय-बाल-पेकिङ्ग्-ओपेरा-त्रयी "बाल-प्ले-क्लब" इति क्रमेण मञ्चे प्रारम्भः भविष्यति नाट्यमहोत्सवे ।
अस्मिन् नाटकमहोत्सवे "कागजस्य उपरि स्वप्नानां अनुसरणं" - बालकलाबाजारः, "पेकिङ्ग् ओपेरा इत्यस्य प्रेम्णि पतनम्" - पेकिङ्ग् ओपेरा बालहस्तशिल्पकार्यशाला इत्यादीनां क्रियाकलापानाम् एकः श्रृङ्खला भविष्यति नाट्यमहोत्सवे जनकल्याणछूटटिकटं, जनसहभागितायै जनकल्याणकार्यक्रमाः इत्यादयः अपि प्रारभ्यन्ते येन अधिकाः परिवाराः नाटके ध्यानं दातुं आकर्षयन्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया