वर्षस्य प्रथमार्धे बीजिंगनगरे नव नूतनाः शॉपिङ्ग् मॉल्स् उद्घाटिताः
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-नगरस्य वाणिज्यिक-आपूर्तिः अद्यापि अनुकूलतां प्राप्नोति । नगरीयवाणिज्यब्यूरोतः संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे प्रथमार्धे बीजिंगनगरे कुलम् ९ नवीनव्यापारिकपरियोजनानि आरब्धानि, येन ६४७,००० वर्गमीटर् वाणिज्यिकस्थानं योजितम्। २०२३ तमे वर्षे अस्मिन् एव काले बीजिंगनगरे ८ नवीनव्यापारिकपरियोजनानि उद्घाटितानि, यत्र कुलव्यापारिकमात्रा ७५०,००० वर्गमीटर् आसीत् ।
राष्ट्रीयसम्मेलनकेन्द्रस्य द्वितीयचरणस्य बेइचेन् हुई अस्मिन् वर्षे बीजिंगनगरे प्रथमा वाणिज्यिकपरियोजना अभवत् । याओव्यापारमण्डले स्थितस्य अस्याः परियोजनायाः व्यावसायिकक्षेत्रं प्रायः ५५,००० वर्गमीटर् अस्ति, यत् याओव्यापारजिल्हे बृहत्परिमाणे वाणिज्यिकसुविधासु अन्तरं अधिकं पूरयति तथा च क्षेत्रीयउपभोगस्य उन्नयनं प्रवर्धयति हैडियनमण्डलस्य झोङ्गगुआनकुन् विज्ञाननगरस्य उत्तरमण्डले उत्तरपश्चिमवाङ्गवान्क्सियाङ्गहुई इत्यस्य पदार्पणं औद्योगिकनिकुञ्जे परितः निवासिनः श्वेतकालरश्रमिकाणां च कृते शॉपिंग-विश्रामस्थानानि प्रदाति वायव्य-बीजिंग-नगरस्य प्रथमः स्थायी-स्केटबोर्ड-उद्यानः यः पर्वतानाम्, वनानां च समीपे अस्ति, मुफेङ्ग-प्लाजा "दिवसस्य कॉफी-रात्रि-मद्यं च" प्रदाति, यत्र अन्तर्राष्ट्रीय-फैशन, प्रवृत्ति-क्रीडा, बाल-माता-पिता-बाल-इत्यादीनां व्यापार-स्वरूपाणां कवरं भवति
क्षेत्रीयवितरणस्य दृष्ट्या फेङ्गताइ-नगरे सर्वाधिकं नवीनव्यापारिकपरियोजनानां संख्या अस्ति, यत्र त्रीणि नवीनपरियोजनानि मार्केट्-मध्ये प्रवेशं कुर्वन्ति, यथा जिंगशेङ्ग-टाइम्स्-शॉपिङ्ग्-केन्द्रं, टॉप-फ्लोर् हुआक्सिया-हुई, तथा च लिज-नंबर-१६, येन प्रभावीरूपेण क्षेत्रीयव्यापारिक-आपूर्तिः वर्धिता Chaoyang and Haidian have द्वे नवीनपरियोजने बाजारे प्रविष्टाः सन्ति, यत्र Chaoyang इत्यस्य Beichen Hui तथा Hejing Hui, तथैव Haidian इत्यस्य नगरनवीनीकरणस्य नमूना 1733 तथा China Resources इत्यस्य Northwest Wangwanxiang Hui इत्यादीनि सन्ति तदतिरिक्तं चाङ्गपिङ्ग्, डैक्सिङ्ग् च प्रत्येकं नूतनं व्यावसायिकं परियोजनां उद्घाटितवन्तौ तेषु चाङ्गपिङ्ग् चाओजी हेशेङ्गहुई इत्यनेन उद्घाटनात् आरभ्य उपभोक्तृणां व्यापकं ध्यानं आकर्षितम् अस्ति ।