2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी-वार्ता : आगच्छन्ति गच्छन्ति च जहाजाः सन्ति इति व्यस्तबन्दरगाहाः अर्थव्यवस्थायाः नाडी-निरीक्षणार्थं "बैरोमीटर्" भवन्ति । अन्तर्राष्ट्रीयनौकायानं मम देशस्य आयातनिर्यातमालमात्रायाः ९५% अधिकं उत्तरदायी अस्ति यथा यथा समुद्रीयमालव्यापारमार्गः विस्तृतः दूरं च भवति तथा तथा बन्दरगाहानां निर्माणमपि त्वरितम् अस्ति।
२०२४ तमे वर्षे प्रथमार्धे देशस्य बन्दरगाहेषु ८.५६ अरब टन मालवाहनस्य उत्पादनं सम्पन्नम्, यत् वर्षे वर्षे ४.६% कंटेनरस्य उत्पादनं १६ कोटि टीईयू आसीत्, यत् वर्षे वर्षे ८.५% वृद्धिः अभवत्
समुद्रीयानं वर्धमानं भवति चेदपि बन्दरगाहनिर्माणं निरन्तरं प्रचलति । वर्षस्य प्रथमार्धे मम देशे ७ बृहत्-प्रमाणेन स्वचालित-टर्मिनल्-इत्येतत् योजितम्, यत् निर्मितानाम् अथवा निर्माणाधीन-स्वचालित-अन्तर्स्थानानां संख्यायां विश्वे प्रथमस्थानं प्राप्तवान्
कंटेनर-लाइनर-मार्गाः १०० तः अधिकान् देशान् क्षेत्रान् च आच्छादयन्ति, वैश्विक-नौकायान-संपर्कः च विश्वे प्रथमस्थाने अस्ति । तस्मिन् एव काले मम देशस्य विदेशव्यापारसंरचना निरन्तरं अनुकूलतां प्राप्नोति, यत्र यांत्रिकविद्युत्पदार्थनिर्यासः प्रायः ६०% भवति, तथा च वाहनानां, जहाजानां, एकीकृतपरिपथानां च निर्यातमूल्यं सर्वेषां वर्षे वर्षे द्विअङ्कीयवृद्धिः प्राप्ता किङ्ग्डाओ-बन्दरगाहः : सघनमार्गाः शुष्कबन्दरगाहान् सुचारु-अन्तर्राष्ट्रीय-रसद-चैनलान् च संयोजयन्ति
२०२४ तमे वर्षात् मम देशस्य अनेकेषां प्रमुखबन्दरगाहानां मालवाहनस्य प्रवाहः महतीं वर्धितः अस्ति । उत्तरे महत्त्वपूर्णे केन्द्रबन्दरगाहे किङ्ग्डाओ-बन्दरे अत्रत्याः मार्गाः सघनतराः सघनतराः च भवन्ति । "निर्विघ्नः" समुद्र-रेल-संयुक्तः परिवहनः बन्दरगाहं अन्तर्देशीयं च संयोजयति, अधिकविकासक्षमताम् सक्रियं करोति ।
शनिवासरे अपराह्णे किङ्ग्डाओ-बन्दरगाहस्य टर्मिनल् अद्यापि व्यस्तम् आसीत्, आफ्रिकादेशस्य मेडागास्कर-देशं प्रति प्रेषयितुं जहाजेषु ट्रैक्टर्-समूहः भारितः आसीत् घाटस्य परे पार्श्वे उत्खननयन्त्राणां, बुलडोजरस्य च समूहः भारितः अस्ति, सः आफ्रिकादेशस्य बेइरानगरं प्रति निर्यातितः भविष्यति ।
२०२४ तमे वर्षे प्रथमार्धे किङ्ग्डाओ-बन्दरेण १२ नवीनाः अन्तर्राष्ट्रीयपात्रमार्गाः योजिताः, येषु आर्धाधिकाः "बेल्ट् एण्ड् रोड्" मार्गाः अभवन् । एतेषु मार्गेषु मालवाहनस्य परिमाणं महतीं वर्धितम् अस्ति
यथा यथा अन्तर्राष्ट्रीयमालवाहनमार्गाः सघनतराः भवन्ति तथा तथा अधिकः वैश्विकः मालवाहकः आगच्छति । "निर्विघ्न" समुद्री-रेल-संयुक्त-परिवहनेन मध्यवर्ती-सम्बद्धानां न्यूनीकरणं भवति, समय-व्ययस्य, रसद-व्ययस्य च न्यूनीकरणं भवति, येन बन्दरगाहे आगच्छन्तं बृहत् परिमाणं मालम् अन्तर्देशीयक्षेत्रेषु शीघ्रं, सुविधापूर्वकं, निरन्तरं च परिवहनं कर्तुं शक्यते
किङ्ग्डाओ-बन्दरगाहटर्मिनलतः प्रायः २०० मीटर् दूरे स्थिते समुद्री-रेल-अन्तर्विध-परिवहनकेन्द्रे ये पात्राणि अधुना एव बन्दरगाहं प्राप्तवन्तः, तेषां सीमाशुल्कघोषणा विना द्रुतगत्या प्रेषणार्थं प्रत्यक्षतया रेलयाने लोड् कर्तुं शक्यते केन्द्रस्य प्रभारी व्यक्तिः अवदत् यत् तेषां कृते आन्तरिकक्षेत्रेषु दर्जनशः अन्तर्देशीयबन्दरगाहाः नियोजिताः सन्ति वर्षस्य प्रथमार्धे किङ्ग्डाओ-समुद्र-रेल-संयुक्त परिवहनेन तेषु ६ नवीनाः रेलमार्गाः योजिताः किङ्ग्डाओ-झेङ्गझौ पुटियान् रेलयानं, एकदिशायाः परिवहनसमयः भविष्यति पूर्वस्य ७२ घण्टाः ३० घण्टाः यावत् न्यूनीकृताः आसन्।
यथा यथा मार्गाः वर्धन्ते तथा तथा बन्दरगाहसञ्चालनस्य दक्षतायां निरन्तरं सुधारः भवति । २०२४ तमे वर्षे प्रथमषड्मासेषु किङ्ग्डाओ-बन्दरस्य कंटेनर-प्रवाहः वर्षे वर्षे ९% वर्धितः । किङ्ग्डाओ-बन्दरगाहस्य अतिरिक्तं २०२४ तमस्य वर्षस्य प्रथमार्धे निङ्गबो-बन्दरगाहः त्रीणि नवीनाः अन्तर्राष्ट्रीयमार्गाः उद्घाटयिष्यति, हाङ्गकाङ्ग-नगरे मार्गानाम् संख्या ३०० इति उच्चतमस्थाने एव तिष्ठति
विश्वस्य व्यस्ततमेषु कंटेनरबन्दरेषु अन्यतमं शाङ्घाई-बन्दरगाहं सम्प्रति विश्वस्य २०० तः अधिकेषु देशेषु क्षेत्रेषु च ७०० तः अधिकानि बन्दरगाहानि आच्छादयति, यत्र प्रतिमासं ३,२०० तः अधिकाः लाइनर-वाहनानि प्रस्थानानि प्रस्थानानि च सन्ति मार्गाः सघनतराः सघनतराः च भवन्ति, अन्तर्राष्ट्रीयरसदव्यवस्था, परिवहनं च सुचारुतरं भवति । व्यस्तनौकायानेन नूतनानां जहाजानां माङ्गल्यं वर्धितम् अस्ति यत् चीनस्य जहाजनिर्माण-उद्योगः विश्वस्य नूतनानां आदेशानां ७०% अधिकं विजयं प्राप्तवान् ।
समुद्रीयपरिवहनं मालवस्तूनाम् वैश्विकव्यापारस्य जीवनरेखा अस्ति । २०२३ तमे वर्षे मम देशस्य विदेशव्यापारस्य जहाजयानस्य परिमाणं वैश्विकनौकायानस्य मात्रायाः ३०.१% भागं भविष्यति, येन तस्य प्रमुखविदेशव्यापारदेशत्वेन स्थितिः प्रकाशिता भविष्यति । नौकायानं व्यस्तं भवति, नौकायानविपण्ये नूतनानां जहाजानां माङ्गल्यं च निरन्तरं वर्धते । तथ्याङ्कानि दर्शयन्ति यत् ७०% अधिकाः नूतनाः वैश्विकजहाजनिर्माणस्य आदेशाः चीनदेशं गच्छन्ति ।
शङ्घाईनगरस्य चाङ्गक्सिङ्गद्वीपे वितरितुं योग्यं कंटेनरशिपिङ्गपोतं ३३६ मीटर् दीर्घं, ५१ मीटर् विस्तृतं, २६.८ मीटर् गभीरं च भवति डेक् क्षेत्रस्य आकारः त्रयाणां फुटबॉलक्षेत्राणां सदृशः अस्ति तथा च १३,००० तः अधिकानि मानकपात्राणि लोड् कर्तुं शक्नुवन्ति the limit for this factory in 2024. षष्ठः पात्रवाहकः वितरितः। अत्र चाङ्गक्सिङ्गद्वीपे बहवः पात्रवाहकाः, बृहत् द्रवीकृतप्राकृतिकवायुवाहकाः च निर्माणाधीनाः सन्ति ।
विश्वव्यापारसङ्गठनेन अद्यैव प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् वैश्विकवस्तूनाम् व्यापारस्य परिमाणं सम्पूर्णे २०२३ तमे वर्षे सपाटं स्थित्वा २०२४ तमस्य वर्षस्य प्रथमत्रिमासे वृद्धिं प्रति परिणतम्। यथा यथा वैश्विकव्यापारप्रवृत्तयः सुधरन्ति तथा तथा जहाजानां माङ्गल्यं निरन्तरं वर्धते ।
मम देशे निर्मिताः जहाजाः वैश्विकविपण्यस्य अनुकूलाः सन्ति। विश्वस्य १८ प्रमुखेषु जहाजप्रकारेषु चीनदेशः १४ प्रकारस्य जहाजानां नूतनादेशानां दृष्ट्या विश्वे प्रथमस्थाने अस्ति । तेषु कंटेनरजहाजानां नूतनानां आदेशानां संख्या वैश्विकविपण्यभागस्य ९७.५% भागं भवति स्म ।
उद्योगस्य अन्तःस्थजनाः अवदन् यत् वाहन-नौका-व्यापारस्य वैश्विकमागधा निरन्तरं वर्धते, परन्तु अल्पकालीनरूपेण वाहनवाहक-बेडानां आपूर्तिः कठिना एव तिष्ठति
समुद्रीयव्यापारस्य माङ्गल्याः वृद्धिः इत्यादिभिः बहुभिः कारकैः प्रभावितः २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य जहाजनिर्माणसमाप्तिमात्रा २५.०२ मिलियनं मृतभारटनम् आसीत्, यत् वर्षे वर्षे १८.४% वृद्धिः अभवत् ५४.२२ मिलियन डेडवेट् टन, वर्षे वर्षे ४३.९% वृद्धिः हस्ते आदेशस्य संख्या १७१.५५ मिलियन आसीत् मृतभारस्य टनस्य वृद्धिः वर्षे वर्षे ३८.६% अभवत् जहाजनिर्माण-उद्योगस्य त्रयः प्रमुखाः सूचकाः युगपत् वर्धिताः, विश्वस्य नेतृत्वं च कुर्वन्ति ।
सम्पादक: यांग शुजी सम्पादक: लियू लिआंग