समाचारं

जुलैमासे समग्र अर्थव्यवस्थायाः पुनरुत्थानम् अभवत्, सकारात्मकप्रवृत्तिः च दर्शिता

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : नूतनानां चालकशक्तीनां संवर्धनं विकासं च त्वरयन्तु, उच्चगुणवत्तायुक्तविकासं च ठोसरूपेण प्रवर्तयन्तु
समग्र अर्थव्यवस्था जुलैमासे अपि पुनः उत्थापिता अभवत् (अधिकारात्मकविमोचनम्) ।
उत्पादनस्य माङ्गं निरन्तरं पुनः स्वस्थतां प्राप्नोति, रोजगारः मूल्यानि च सामान्यतया स्थिराः सन्ति, नूतनाः चालकशक्तयः संवर्धयितुं वर्धयितुं च त्वरिताः भवन्ति, उच्चगुणवत्तायुक्तविकासः च ठोसरूपेण उन्नतः अस्ति... राष्ट्रिया अर्थव्यवस्था सामान्यतया जुलैमासे स्थिरः आसीत्, स्थिरतां निर्वाहयन् प्रगतिम् अकरोत्, तथा च पुनर्प्राप्तेः समग्रप्रवृत्तिः निरन्तरं उत्तमः आसीत् । १५ अगस्तदिनाङ्के आयोजिते राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने राष्ट्रियसांख्यिकीयब्यूरो-संस्थायाः राष्ट्रिय-आर्थिक-व्यापक-सांख्यिकीयविभागस्य प्रवक्ता, मुख्य-अर्थशास्त्री, निदेशकः च लियू ऐहुआ जुलै-मासे राष्ट्रिय-अर्थव्यवस्थायाः संचालनस्य परिचयं दत्तवान्, संवाददातृभ्यः उत्तरं च दत्तवान् ' प्रश्नाः ।
उपभोगः निरन्तरं पुनः पुनः आगच्छति, निवेशस्य परिमाणं च निरन्तरं विस्तारं प्राप्नोति
आर्थिकसञ्चालनस्य माङ्गपक्षं अवलोक्य, जुलैमासे, यथा यथा घरेलुमागधाविस्तारार्थं उपभोगस्य प्रवर्धनार्थं च विविधाः नीतयः प्रभाविताः अभवन्, उपभोगः निरन्तरं पुनः पुनः आगतः, निवेशस्य परिमाणं च निरन्तरं विस्तारं प्राप्नोत्
उपभोगप्रवृत्तिं दृष्ट्वा जुलैमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रये वर्षे वर्षे २.७% वृद्धिः अभवत्, यत् जूनमासात् ०.७ प्रतिशताङ्कं द्रुततरम् अस्ति
मालस्य खुदराविक्रयः त्वरितः अभवत् । जुलैमासे मालस्य खुदराविक्रये वर्षे वर्षे २.७% वृद्धिः अभवत्, यत् जूनमासस्य अपेक्षया १.२ प्रतिशताङ्कं द्रुततरम् अस्ति । निर्दिष्टाकारात् उपरि एककानां कृते १८ वस्तुवर्गेषु १० वर्गानां खुदराविक्रयः वर्षे वर्षे पुनः उत्थितः अभवत् ।
सेवायाः उपभोगः तीव्रगत्या वर्धितः । जनवरीतः जुलैमासपर्यन्तं सेवाखुदराविक्रये वर्षे वर्षे ७.२% वृद्धिः अभवत्, तथा च वृद्धिदरः तस्मिन् एव काले मालस्य खुदराविक्रयात् ४.१ प्रतिशताङ्काधिकः आसीत् ग्रीष्मकालीनपर्यटनस्य चरमऋतुः चालितः परिवहनसेवानां, यात्रापरामर्शसेवानां, सांस्कृतिकक्रीडाविहारसेवानां च उपभोगः तीव्रगत्या वर्धितः
नूतनप्रकारस्य उपभोगस्य विस्तारः निरन्तरं भवति । जुलैमासे प्राप्तानां आँकडानां आधारेण निर्धारितआकारात् उपरि यूनिट्-सम्बद्धानां संचार-उपकरणानाम् खुदरा-विक्रयः वर्षे वर्षे १२.७%, क्रीडा-मनोरञ्जन-उत्पादानाम् खुदरा-विक्रयः वर्षे वर्षे १०.७% वर्धितः, खुदरा-विक्रयः च अभवत् नवीन ऊर्जावाहनानां वर्षे वर्षे ३६.९% वृद्धिः अभवत् डिजिटल उपभोगः, हरित उपभोगः, स्वस्थः उपभोगः च नवीनाः प्रवृत्तयः अभवन् ।
ऑनलाइन-उपभोगः निरन्तरं वर्धितः अस्ति । लाइव स्ट्रीमिंग् ई-कॉमर्स तथा सामाजिक ई-कॉमर्स इत्यादिभिः नूतनव्यापारस्वरूपैः चालितः जनवरीतः जुलाईपर्यन्तं भौतिकवस्तूनाम् ऑनलाइन-खुदरा-विक्रयः वर्षे वर्षे ८.७% वर्धितः, उपभोक्तुः कुल-खुदरा-विक्रयात् ५.२ प्रतिशताङ्क-वेगेन उपभोक्तृवस्तूनाम् कुलखुदराविक्रयस्य २५.६% भागं भवति, यत् वर्षस्य प्रथमार्धे ०.३ प्रतिशताङ्केन वृद्धिः अभवत्
निवेशप्रवृत्तिं दृष्ट्वा जनवरीतः जुलाईमासपर्यन्तं राष्ट्रियस्थिरसम्पत्तिनिवेशे (ग्रामीणगृहाणि विहाय) वर्षे वर्षे ३.६% वृद्धिः अभवत्
विनिर्माणनिवेशस्य अग्रणी भूमिका अस्ति । जनवरीतः जुलैपर्यन्तं विनिर्माणनिवेशस्य वृद्धिदरः सर्वेषां निवेशानां अपेक्षया ५.७ प्रतिशताङ्काधिकः आसीत्, सर्वेषां निवेशानां वृद्धौ तस्य योगदानं ६२.२% आसीत्, यत् वर्षस्य प्रथमार्धात् ४.७ प्रतिशताङ्कवृद्धिः अभवत्
उच्चप्रौद्योगिकीयुक्ताः उद्योगाः अग्रणीः भवन्ति । जनवरीतः जुलैपर्यन्तं उच्चप्रौद्योगिकी-उद्योगेषु निवेशः वर्षे वर्षे १०.४% वर्धितः, यत् सर्वेषां निवेशानां अपेक्षया ६.८ प्रतिशताङ्कं अधिकम् अस्ति । तेषु उच्चप्रौद्योगिकीनिर्माणेषु उच्चप्रौद्योगिकीसेवासु च निवेशः क्रमशः ९.७%, ११.९% च वर्धितः ।
प्रमुखपरियोजनासु योगदानं महत् भवति । जनवरीतः जुलाईपर्यन्तं कुलनियोजितनिवेशः १० कोटियुआन् अपि च ततः अधिकेषु परियोजनासु निवेशः वर्षे वर्षे ७.६% वर्धितः, येन समग्रनिवेशवृद्धिः ४.१ प्रतिशताङ्केन अभवत्
उपकरणानां अद्यतनीकरणं प्रभावी भवति। बृहत्-परिमाणेन उपकरण-अद्यतन-नीतेन प्रेरितम्, जनवरी-मासतः जुलाई-पर्यन्तं उपकरणानां, उपकरणानां च क्रयणे निवेशः वर्षे वर्षे १७.०% वर्धितः, येन विनिर्माण-उद्योगे प्रौद्योगिकी-परिवर्तने कुल-निवेश-वृद्धौ ६०.७% योगदानं जातम् by 10.9%, continuing to maintain double-digit growth , सर्वेषां निवेशानां अपेक्षया 7.3 प्रतिशताङ्कं द्रुततरम्।
बाह्यमाङ्गं अवलोक्य जुलैमासे मालस्य कुलआयातनिर्यातयोः वृद्धिः वर्षे वर्षे ६.५% अभवत्, यत् पूर्वमासस्य अपेक्षया ०.७ प्रतिशताङ्कं द्रुततरं आयातिनिर्यातयोः सञ्चितपरिमाणं इतिहासस्य समानकालस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् तथा मालस्य आयातनिर्यातयोः गुणवत्ता परिमाणं च वर्धितम्।
"सामान्यतया जुलैमासे विपण्यमागधा निरन्तरं पुनः प्राप्ता। तथापि अस्माभिः एतदपि ज्ञातव्यं यत् विकासे परिवर्तने च काश्चन समस्याः अद्यापि उद्भवन्ति, आर्थिकपुनरुत्थानस्य आधारं च अधिकं सुदृढीकरणस्य आवश्यकता वर्तते।
औद्योगिकं उत्पादनं तीव्रवृद्धिं निर्वाहयति, औद्योगिकसंरचनायाः अनुकूलनं निरन्तरं भवति ।
जुलैमासे औद्योगिकनिर्माणं तीव्रवृद्धिं निर्वाहयति स्म तथा च स्थूलनीतितीव्रीकरणस्य प्रभावीपरिणामानां च संयुक्तप्रभावानाम्, नूतनानां चालकशक्तीनां त्वरितवृद्धेः, निर्यातस्य चालने निर्यातस्य वर्धितायाः भूमिकायाः ​​च कारणेन औद्योगिकसंरचनायाः अनुकूलनं निरन्तरं भवति स्म निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् अतिरिक्तमूल्यं तस्मिन् मासे वर्षे वर्षे ५.१%, मासे मासे ०.३५% च वर्धितम् । विशेषतः : १.
८०% उद्योगेषु प्रायः ६०% उत्पादाः वृद्धिं प्राप्तवन्तः । जुलैमासे ४१ प्रमुखेषु औद्योगिक-उद्योगेषु ३३ उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे वर्धितम्, यत्र वृद्धि-दरः ८०.५% यावत् अभवत् । गणितेषु ५९७ प्रमुखेषु औद्योगिकपदार्थेषु ३५४ उत्पादानाम् उत्पादनं वर्धितम्, यत्र ५९.३% अथवा प्रायः ६०% वृद्धिः अभवत् ।
उपकरणनिर्माण-उद्योगः "गिट्टी-शिला" इत्यस्य भूमिकां निर्वहति । जुलैमासे निर्दिष्टाकारात् उपरि उपकरणनिर्माणउद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे ७.३% वर्धितम्, यत् पूर्वमासस्य अपेक्षया ०.४ प्रतिशताङ्कं शीघ्रं जातम्, येन निर्दिष्टाकारात् उपरि उद्योगानां वृद्धिः २.४ प्रतिशताङ्केन अभवत्, योगदानस्य दरेन सह ४७.९% इत्यस्य, प्रायः ५०% ।
विनिर्माण-उद्योगे नूतनाः चालकशक्तयः त्वरितगत्या विकसिताः विकसिताः च भवन्ति । उद्योगस्य दृष्ट्या एयरोस्पेस् तथा उपकरणनिर्माणम्, इलेक्ट्रॉनिक्स-सञ्चार-उपकरण-निर्माणम्, सङ्गणक-कार्यालय-उपकरण-निर्माणम् इत्यादीनां उच्चस्तरीय-उपकरण-उद्योगानाम् अतिरिक्त-मूल्यं वर्षे वर्षे क्रमशः १८.१%, १३.१%, ११.०% च वर्धितम् जुलैमासे क्रमशः ६% तः अधिका वृद्धिः अभवत् । उत्पादानाम् दृष्ट्या नागरिक-ड्रोन्-इत्यस्य उत्पादनं वर्षे वर्षे ८४.७%, सेवा-रोबोट्-इत्यस्य उत्पादनं ४१.६%, एकीकृत-सर्किट्-इत्यस्य २६.९%, औद्योगिक-रोबोट्-इत्यस्य च १९.७% वृद्धिः, सर्वेषु द्रुतगतिना द्वि-अङ्कीय-वृद्धिः प्राप्ता
हरित-उद्योगाः हरित-उत्पादाः च तीव्रगत्या वर्धन्ते । जुलैमासे नूतनानां ऊर्जावाहनानां उत्पादनं वर्षे वर्षे २७.८%, बहुसिलिकनस्य उत्पादनं वर्षे वर्षे २७.३% वर्धितम्, पवनटरबाइनस्य उत्पादनं वर्षे वर्षे ३९.६% वर्धितम्
औद्योगिकपदार्थानाम् अन्तर्राष्ट्रीयप्रतिस्पर्धायां निरन्तरं सुधारः भवति । अस्मिन् वर्षे आरम्भात् जटिलस्य अन्तर्राष्ट्रीय-आर्थिक-व्यापार-वातावरणस्य अभावेऽपि औद्योगिक-उत्पाद-निर्यातस्य वृद्धिः त्वरिता अस्ति । जुलैमासे निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् निर्यातवितरणमूल्ये वर्षे वर्षे ६.४% वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया २.६ प्रतिशताङ्कं द्रुततरम् अस्ति निर्यातयुक्तेषु ३९ प्रमुखेषु उद्योगेषु ३३ उद्योगेषु निर्यातवृद्धिः प्राप्ता, यत्र ८४.६% वृद्धिः अभवत् । तेषु वाहन-उद्योगस्य निर्यात-वितरण-मूल्येन अष्ट-मासान् यावत् क्रमशः द्वि-अङ्कीय-वृद्धिः स्थापिता अस्ति;
व्यापारस्य अपेक्षाः आशावादीः एव तिष्ठन्ति। जुलैमासे पीएमआई-मध्ये निगम-उत्पादन-सूचकाङ्कः ५०.१% आसीत्, निगम-उत्पादन-सञ्चालन-क्रियाकलाप-अपेक्षा-सूचकाङ्कः च ५३.१% आसीत्, यत् विस्तार-परिधिषु निरन्तरं वर्तते
विकासे परिवर्तने च समस्यां दूरीकर्तुं आधारः परिस्थितयः च भवतु
अग्रिमपदं पश्यन् लियू ऐहुआ इत्यनेन उक्तं यत् आर्थिकसञ्चालनं केषाञ्चन नवीनकठिनतानां चुनौतीनां च सामनां कुर्वन् अस्ति, बाह्यवातावरणं अधिकं जटिलं जातम्, तथा च अस्थिराः अनिश्चिताः च कारकाः महत्त्वपूर्णतया वर्धिताः आन्तरिकप्रभावी माङ्गलिका अपर्याप्ताः सन्ति, मध्ये परिवर्तनस्य वेदना पुरातनं नवीनं च चालकशक्तयः उद्भूताः, विभिन्नक्षेत्रेषु विकासः विचलितः अस्ति, उच्चतापमानं, प्रचण्डवृष्टिः, जलप्रलयः इत्यादयः अल्पकालीनकारकाः अपि सन्ति येन आर्थिकसञ्चालने अपि केचन विकाराः अभवन्
"अस्माभिः न केवलं जोखिमजागरूकतां तलरेखाचिन्तनं च वर्धयितव्यं, जोखिमचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां दातव्या, अपितु रणनीतिककेन्द्रीकरणं दृढविकासविश्वासं च निर्वाहनीयम्। अस्माभिः अवश्यं द्रष्टव्यं यत् मम देशस्य आर्थिकविकासाय अनुकूलपरिस्थितयः अद्यापि प्रतिकूलकारकाणां अपेक्षया अधिकाः सन्ति, तथा च अस्माभिः स्थिरतां उत्तमं दीर्घकालीनविकासं च निर्वाहयितव्यम् इति स्थितिः न परिवर्तते इति लियू ऐहुआ अवदत्।
उत्पादनपक्षतः नूतना गतिजशक्तिः अधिकाधिकं आर्थिकवृद्धेः नूतनं इञ्जिनं जातम् ।
पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च निरन्तरं प्रगतिशीलं भवति, उदयमान-उद्योगाः तीव्रगत्या विकसिताः सन्ति, उद्योगानां उन्नयनेन आर्थिकविकासे नूतनाः गतिः, नूतनाः लाभाः च योजिताः जनवरीतः जुलाईपर्यन्तं उच्चप्रौद्योगिकीनिर्माणस्य उपकरणनिर्माणस्य च अतिरिक्तमूल्यं वर्षे वर्षे क्रमशः ०.६ तथा ०.९ प्रतिशताङ्केन वर्धितम् , तथा नवीन अर्थव्यवस्था वृद्धिबिन्दुनाम् क्रमिकनिर्माणं आर्थिकोर्ध्वगतिवर्धनार्थं अनुकूलं भवति।
माङ्गपक्षतः विपण्यक्षमता, नीतिप्रभावशीलता च घरेलुमागधस्य निरन्तरपुनरुत्थानं चालयिष्यति इति अपेक्षा अस्ति ।
"विपण्यं दुर्लभतमं संसाधनम् अस्ति। अस्माकं देशस्य जनसंख्या १.४ अर्बाधिका अस्ति, प्रतिव्यक्तिः सकलराष्ट्रीयउत्पादः च त्रयः वर्षाणि यावत् क्रमशः १२,००० अमेरिकीडॉलर् अतिक्रान्तवान्। वयं सम्प्रति उपभोगक्षमतायाः विमोचनं त्वरयितुं कालखण्डे स्मः उक्तवान् यत् अद्यतनकाले विभिन्नैः क्षेत्रैः विभागैः च उपभोगं प्रवर्तयितुं प्रयत्नाः वर्धिताः, तथा च नूतनानां राष्ट्रिय-उत्पादानाम् क्षेत्रीय-लक्षणानाञ्च परितः उपभोक्तृ-आपूर्तिं निरन्तरं अनुकूलनं कृतम् अस्ति तथा च चलचित्र-दूरदर्शन-यात्रायाः तीव्रगत्या विकासः अभवत्, उपभोग-वृद्धेः चालनस्य मुख्यविषयः च अभवत् ।
अग्रिमे चरणे "सेवा-उपभोगस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनस्य रायाः" तथा च "बृहत्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृ-वस्तूनाम् व्यापारस्य समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" इति क्रमिक-कार्यन्वयनेन सह, आगमनेन च मध्यशरदमहोत्सवः राष्ट्रियदिवसः इत्यादीनां अवकाशदिनानां कृते घरेलु उपभोक्तृविपण्यस्य क्षमता अधिकं मुक्तं भविष्यति इति अपेक्षा अस्ति। निवेशस्य दृष्ट्या "द्विस्तरीय" निर्माणपरियोजनानां निर्माणस्य त्वरणेन अभावेषु, दुर्बललिङ्केषु, नूतनेषु पटलेषु, नूतनक्षेत्रेषु च निवेशः सम्यक् वर्धमानः अस्ति, निवेशस्य परिमाणं च निरन्तरं विस्तारं प्राप्नुयात् इति अपेक्षा अस्ति
नीतिदृष्ट्या स्थूल-आर्थिकनीतीनां तीव्रता निरन्तरं वर्धते, तेषां प्रभावाः च निरन्तरं मुक्ताः भवन्ति ।
लियू ऐहुआ इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे प्रमुखसुधारपरिपाटानां श्रृङ्खला परिनियोजितः, ये गभीराणां संस्थागतबाधानां संरचनात्मकविरोधानाञ्च समाधानार्थं अनुकूलाः सन्ति, उत्साहं, उपक्रमं च उत्तेजितुं अनुकूलाः सन्ति तथा व्यावसायिकसंस्थानां सृजनशीलता, तथा च सामाजिकसहमतिं अधिकं निर्मास्यति , बाजारविश्वासं वर्धयिष्यति तथा च अन्तःजातीयगतिम् उत्तेजयिष्यति।
भविष्ये यथा यथा प्रमुखनीतयः कार्यान्विताः भवन्ति तथा प्रभावे भवन्ति तथा तथा प्रमुखाः उपक्रमाः त्वरिताः भवन्ति, विशेषबाण्ड्-अतिदीर्घकालीनकोषबन्धनानां निर्गमनं त्वरितं भवति, वित्तनीतिः, मौद्रिकनीतिः इत्यादीनां स्थूलनीति-अभिमुखीकरणानां स्थिरता च वर्धते , आर्थिकवृद्धिं प्रवर्धयितुं सशक्तं समन्वयं निर्मातुं साहाय्यं करिष्यति तथा च आर्थिकपुनरुत्थानं सकारात्मकप्रवृत्तेः अनुकूलपरिस्थितयः प्रदाति।
"सामान्यतया, अनेकेषां जोखिमानां, आव्हानानां च सामना कृत्वा अपि चीनस्य आर्थिकविकासस्य अनुकूलाः परिस्थितयः सन्ति। विकासे परिवर्तने च समस्याः दूरीकर्तुं तस्य आधारः परिस्थितयः च सन्ति, तथा च निरन्तरं आर्थिकपुनरुत्थानं प्रवर्धयति इति लियू ऐहुआ इत्यनेन उक्तं यत् वर्तमानकाले, कुञ्जी इदं विविधनिर्णयव्यवस्थानां प्रभावीकार्यन्वयनं प्रवर्धयितुं विकासक्षमतां उच्चगुणवत्तायुक्तविकासाय गतिरूपेण परिणतुं च अस्ति।
प्रतिवेदन/प्रतिक्रिया