समाचारं

आस्ट्रेलियादेशस्य मद्यनिर्यातः कुलम् २.२ अब्ज-अस्ट्रेलिया-डॉलर्-रूप्यकाणि भवति, चीन-विपण्ये आयातस्य पुनः आरम्भः नूतनान् अवसरान् आनयति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाइन ऑस्ट्रेलिया स्वस्य नवीनतमं निर्यातप्रतिवेदनं (जुलाई १, २०२३ तः ३० जून २०२४ पर्यन्तं) प्रकाशयति । प्रतिवेदने दर्शितं यत् विगतवर्षे आस्ट्रेलियादेशस्य मद्यस्य कुलनिर्यातस्य परिमाणं १७% वर्धमानं २.२ अरबं आस्ट्रेलिया-डॉलर् यावत् अभवत्, परन्तु निर्यातस्य परिमाणं ०.२% न्यूनीकृत्य ६१९ मिलियनलीटरं यावत् अभवत्
प्रतिवेदने उल्लेखितम् अस्ति यत् निर्यातस्य मात्रायां वृद्धिः २०२४ तमस्य वर्षस्य मार्चमासे आस्ट्रेलियादेशस्य मद्यस्य उपरि चीनस्य शुल्कनीतेः रद्दीकरणस्य कारणेन अस्ति अतः अस्य वित्तवर्षस्य अन्तिमत्रिमासेषु (एप्रिलतः जूनमासपर्यन्तं २०२४) आस्ट्रेलियादेशस्य मद्यस्य निर्यातः चीनी विपण्यम्। एतेन निर्यातमूल्येन चीनदेशः आस्ट्रेलियादेशस्य मद्यस्य बृहत्तमः निर्यातविपण्यः अपि अभवत्, निर्यातस्य परिमाणस्य दृष्ट्या च चतुर्थस्थानं प्राप्तवान् ।
ऑस्ट्रेलियादेशस्य निर्यातस्य परिमाणं मूल्यं च वर्धते
२८ मार्च दिनाङ्के चीनदेशस्य वाणिज्यमन्त्रालयेन घोषणा कृता यत् २९ मार्चतः आरभ्य आस्ट्रेलियादेशात् उत्पन्नस्य आयातितस्य मद्यस्य उपरि एण्टी डम्पिंगशुल्कस्य, प्रतिकारशुल्कस्य च आरोपणं समाप्तं करिष्यति इति वाणिज्यमन्त्रालयेन घोषणायाम् उक्तं यत् चीनदेशे प्रासंगिकमद्यविपण्यस्थितौ परिवर्तनं दृष्ट्वा आस्ट्रेलियादेशात् उत्पन्नानां आयातितानां सम्बद्धानां मद्यपदार्थानां उपरि डम्पिंगविरोधीशुल्कं प्रतिकारशुल्कं च आरोपयितुं न आवश्यकम्।
तस्मिन् एव काले विश्वव्यापारसङ्गठनस्य (WTO) सूचनाः दर्शयति यत् चीन-ऑस्ट्रेलिया-देशयोः विश्वव्यापारसंस्थायाः विवादनिराकरणनिकायस्य कृते अधिसूचना प्रदत्ता, "चीन-अस्ट्रेलिया-मद्यस्य विषये चीन-एण्टी-डम्पिंग-प्रति-शुल्क-उपाय-प्रकरणस्य" परस्परं सहमतं समाधानं प्राप्तम् " " .
चीनदेशेन मार्चमासस्य अन्ते आस्ट्रेलियादेशात् उत्पन्नस्य आयातितस्य मद्यस्य विषये द्विगुणविरोधी, डम्पिंगविरोधी च नीतिः समाप्तः कृतः ततः परं व्यापारशृङ्खला शीघ्रमेव प्रतिक्रियाम् अददात् तस्मिन् समये चीनदेशं प्रति नियतं आस्ट्रेलियादेशस्य मद्यं वहन्तः प्रथमः पात्रसमूहः आस्ट्रेलियादेशं त्यक्त्वा एव निर्गतवान् घोषणा पोर्ट् एडिलेड् इत्यत्र प्रकाशिता।
ऑस्ट्रेलिया-मद्य-सङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य एप्रिल-मासतः जून-मासपर्यन्तं चीनीय-विपण्यं प्रति निर्यातितस्य आस्ट्रेलिया-मद्यस्य परिमाणं पूर्ववित्तवर्षस्य समाने काले १० लक्ष-लीटर-तः ३३ मिलियन-लीटर-पर्यन्तं वर्धितम्, निर्यात-मूल्यं अपि तः वर्धितम् केवलं ८ मिलियन लीटरं पूर्ववित्तवर्षस्य समानावधिषु दशसहस्राणि ऑस्ट्रेलिया-डॉलर्-रूप्यकाणि ४० कोटि-ऑस्ट्रेलिया-डॉलर्-पर्यन्तं उच्छ्रितवन्तः (नवीनतमः विनिमयदरः: १ आस्ट्रेलिया-डॉलर् प्रायः ४.७४ युआन् अस्ति) ।
ज्ञातव्यं यत् प्रतिवेदनस्य आँकडानि दर्शयन्ति यत् प्रतिलीटरं २० आस्ट्रेलिया-डॉलर् वा अधिकं वा मूल्यं भवति इति मद्यस्य निर्यातस्य वृद्धेः मुख्यं कारकं भवति, येन चीनदेशं प्रति आस्ट्रेलिया-मद्यनिर्यातस्य वर्तमानस्य औसतमूल्यं ७.९० आस्ट्रेलिया-डॉलर् प्रति-मूल्यं प्रत्यक्षतया अपि प्रवर्धितम् अस्ति लीटरः A$12.31 यावत् वर्धितः।
विशेषतः, प्रतिलीटरं २० ऑस्ट्रेलिया-डॉलर् वा अधिकं वा FOB मूल्यं युक्तं मद्यं निर्यातस्य ८३.२५%, अथवा ३३३ मिलियन-ऑस्ट्रेलिया-डॉलर्, यत् पूर्ववित्तवर्षे केवलं ३० आस्ट्रेलिया-डॉलर् आसीत्, निर्यातस्य मात्रा ६४,००० लीटरात् वर्धिता ५० लक्षलीटराधिकं यावत्, कुलमात्रायाः १७% भागं भवति ।
२०२३~२०२४ वित्तवर्षे ५७४ आस्ट्रेलियादेशस्य कम्पनयः चीनदेशं प्रति मद्यस्य निर्यातं कृतवन्तः, यत् पूर्ववित्तवर्षे ११५ आसीत्, तेषु ९०% अस्मिन् वित्तवर्षे निर्यातं आरब्धवन्तः चीनदेशं प्रति निर्यातमूल्यानां दृष्ट्या शीर्षदशकम्पनयः निर्यातमूल्ये ७५% निर्यातमात्रायाः ३९% च योगदानं दत्तवन्तः ।
इदानीं विषयाः भिन्नाः सन्ति
यद्यपि चीनीयविपण्यस्य आयातस्य पुनः आरम्भात् केवलं मासत्रयेषु एव आस्ट्रेलियादेशस्य मद्यस्य निर्यातमूल्यं परिमाणं च आश्चर्यजनकपरिवर्तनं दर्शितवान् तथापि आस्ट्रेलियादेशस्य मद्यविपण्यस्य अन्वेषणप्रबन्धकः पीटर बेली इत्यनेन उक्तं यत् चीनदेशं प्रति निर्यातस्य वृद्धिः अद्यापि केवलं विपण्यस्य ऐतिहासिकशिखरम् एव अस्ति लघु भागस्य।
“यद्यपि एते आँकडा: अतीव सकारात्मकाः सन्ति तथा च ते प्रमुखविपण्येषु दीर्घकालं यावत् अनुपस्थितेः अनन्तरं आस्ट्रेलियादेशस्य मद्यस्य पुनर्स्थापनस्य प्रतिनिधित्वं कुर्वन्ति तथापि ते विक्रयमार्गस्य प्रदर्शनस्य समीकरणं न कुर्वन्ति इति अनिवार्यं बेली अवदत् यत्, “चीनी उपभोक्तारः आस्ट्रेलियादेशस्य मद्यस्य कथं सामना कुर्वन्ति, पचन्ति च।”. मद्यविपण्यम्?मद्यस्य उपलब्धतायाः वृद्धेः विषये अधिकं ज्ञातुं किञ्चित् समयः स्यात् ”
तदतिरिक्तं बेली इत्यनेन अपि उक्तं यत्, "चीनदेशस्य घरेलुमद्यस्य आयातितस्य च मद्यस्य परिमाणं षड्वर्षपूर्वं यत् आसीत् तस्मात् एकतृतीयभागात् न्यूनम् अस्ति, अतः चीनदेशं प्रति आस्ट्रेलियादेशस्य मद्यनिर्यातः अल्पकालीनतः मध्यमकालपर्यन्तं पूर्वशिखरं प्रति प्रत्यागमनस्य सम्भावना नास्ति" इति " " .
सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारं २०१५ तः २०१९ पर्यन्तं चीनदेशेन आस्ट्रेलियादेशात् आयातितस्य मद्यस्य परिमाणं ५६,६४२ किलोलीटरतः १२०,८११ किलोलीटरपर्यन्तं दुगुणं जातम् विशेषतः २०१९ तमे वर्षे चीन-ऑस्ट्रेलिया-मुक्तव्यापारसम्झौतेः अनुसारं उत्पादकर-कमीकरणस्य पञ्चम-चरणस्य कार्यान्वयनानन्तरं आस्ट्रेलिया-देशस्य मद्यस्य आयातः "शून्यशुल्क"-युगे प्रविष्टवान् तस्मिन् वर्षे चीनदेशस्य आस्ट्रेलियादेशस्य मद्यस्य आयातस्य परिमाणम् अपि फ्रांसदेशस्य मद्यस्य आयातस्य परिमाणं अतिक्रान्तवान्, कुलभागे प्रथमस्थानं प्राप्तवान् ।
आस्ट्रेलियादेशस्य आँकडानि दर्शयन्ति यत् चीनदेशं प्रति मद्यनिर्यातः २०१९ तमे वर्षे १.३ अर्बं आस्ट्रेलियादेशस्य डॉलरं यावत् अभवत्, यत् अमेरिका, यूनाइटेड् किङ्ग्डम्, कनाडा, सिङ्गापुर इत्यादिदेशेषु संयुक्तनिर्यातात् अधिकम् अस्ति
चीनदेशे "कियत् शीघ्रं" आस्ट्रेलिया-मद्यः स्वस्य विपण्यभागं पुनः प्राप्तुं शक्नोति इति प्रश्नस्य विषये आस्ट्रेलिया-व्यापार-निवेश-आयोगस्य (ऑस्ट्रेड्) ग्रेटर-चीन-महाप्रबन्धकः ताङ्ग-रुई इत्यनेन पूर्वं चीन-व्यापार-समाचार-सञ्चारमाध्यमेन उक्तं यत् निर्यातकाः पुनः सम्पर्कं स्थापयिष्यन्ति इति आयातकाः ग्राहकाः च, अतः एषा प्रक्रिया दीर्घकालं धैर्यं च लभते।
चीनस्य निर्यातं विहाय २०२३-२०२४ वित्तवर्षे विश्वस्य अन्येषु भागेषु आस्ट्रेलियादेशस्य मद्यनिर्यातः ४% न्यूनीकृत्य १.८ अरब ऑस्ट्रेलिया-डॉलर् यावत् अभवत्, निर्यातस्य परिमाणं च ५% न्यूनीकृत्य ५८७ मिलियनलीटरं यावत् अभवत् २००३-२००४ वित्तवर्षात् परं विश्वस्य शेषभागेषु आस्ट्रेलियादेशस्य मद्यनिर्यातस्य एषः न्यूनतमः स्तरः अस्ति ।
अस्मिन् विषये प्रतिवेदनस्य मतं यत् "वैश्विकव्यापारवातावरणं अतीव चुनौतीपूर्णं वर्तते, अनेकेषु विपण्येषु मद्यस्य उपभोगः निरन्तरं न्यूनः भवति, जहाजयानस्य विषयाः निरन्तरं भवन्ति, वैश्विकजहाजस्य अभावः, मालवाहनस्य, चार्टर्-दराणां च वृद्धिः भवति
(अस्मिन् लेखे इन्टर्न् वु जियायी अपि योगदानं दत्तवान्)
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया