2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के पेरिस्-नगरस्य स्टेड्-डी-फ्रांस्-इत्यत्र ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समापन-समारोहः अभवत् । समापनसमारोहे पञ्चमहाद्वीपानां क्रीडकानां, शरणार्थीनां च प्रतिनिधिभिः मञ्चं गृहीतम् । तेषु चीनदेशस्य टेबलटेनिस्क्रीडकः सन यिङ्ग्शा एशियादेशस्य क्रीडकप्रतिनिधिरूपेण भाषणसत्रे उपस्थितः भूत्वा अन्यमहाद्वीपानां क्रीडकैः सह मिलित्वा ओलम्पिकज्वालाम् अवाप्तवान्
सामाजिकमञ्चेषु "सूर्य यिंगशा ओलम्पिकज्वालाम् उड्डीयत" इति प्रविष्टिः शीघ्रमेव उष्णसन्धानविषयः अभवत् । ज्वालानिवारणकार्यक्रमे एशियायाः प्रतिनिधित्वं कर्तुं समर्थाः सन्तः बहवः नेटिजनाः सन यिंगशा इत्यस्य प्रशंसाम् "एशियायाः गौरवम्" इति कृतवन्तः । वर्तमानकाले विश्वस्य प्रथमक्रमाङ्कस्य महिलाक्रीडिका पेरिस्-ओलम्पिक-क्रीडायाः समये चीन-देशस्य टेबल-टेनिस्-दलस्य "माडल-कार्यकर्ता" इति वक्तुं शक्यते । १४ क्रीडाः ६१ राउण्ड् च कृत्वा अन्ते सा २ स्वर्णपदकानि १ रजतपदकं च समर्पितवती ।
११ अगस्त दिनाङ्के समापनसमारोहे एथलीट्-प्रतिनिधिभिः ज्वाला निर्वाचिता (फोटोस्रोतः: सिन्हुआ न्यूज एजेन्सी)
टोक्यो-ओलम्पिक-क्रीडायां वर्षत्रयपूर्वं ओलम्पिक-मञ्चे पदार्पणं कृतवती सन यिंगशा स्ववर्षेभ्यः परं परिपक्वतां स्थिरतां च दर्शितवती, सा जापानी-क्रीडकं मिमा इटो-इत्येतत् द्विवारं पराजय्य एकं सुवर्णं एकं रजतं च प्राप्तवती, यत् अतीव गभीरं प्रभावं त्यक्तवती जनाः।
यद्यपि सा केवलं २३ वर्षीयः अस्ति तथापि न्यायालये असंख्यविचाराणां अनुभवं कृत्वा सन यिङ्ग्शा "बृहत् हृदयं" विकसितवती अस्ति । अङ्कणे तस्याः मनोवैज्ञानिकगुणः प्रबलः, अग्रहैण्ड्-बैकहैण्ड्-बलं च सन्तुलितं, आक्रमणशक्तिः प्रबलः, लचीलता च अस्ति । विगतत्रिषु वर्षेषु सन यिङ्ग्शा अतीव उत्तमं प्रदर्शनं कृतवती, विश्वमेबलटेनिस्-चैम्पियनशिप-विश्वकप-एशियाई-क्रीडासु महिलानां एकल-स्वर्णपदकं प्राप्तवती प्रथमा "२०००-उत्तर-" खिलाडी अभवत् पेरिस् ओलम्पिकचक्रस्य समये सा १४ एकलविजेतृत्वं प्राप्तवती, महिला एकलविश्वक्रमाङ्कने १०० सप्ताहाधिकं यावत् क्रमशः शीर्षस्थानं प्राप्तवती
अस्मिन् समये पुनः ओलम्पिक-क्रीडायां स्पर्धां कुर्वती सन यिंगशा इत्यस्याः कार्यं वर्षत्रयपूर्वस्य अपेक्षया अधिकं भवति, तृतीय-मोर्चायां युद्धं कुर्वती सा राष्ट्रिय-टेबल-टेनिस्-दलस्य कृते मिश्रित-युगल-क्रीडायां "नष्टं भूमिं" पुनः प्राप्तुं महत्त्वपूर्णं कार्यं स्कन्धे वहति , तथैव तस्याः "ग्राण्ड् स्लैम्" प्राप्तुं प्रशंसकानां अपेक्षाः अपि ।
परन्तु बहवः प्रशंसकाः खेदं अनुभवन्ति यत् वाङ्ग चुकिन् इत्यनेन सह पार्श्वे पार्श्वे युद्धं कृत्वा राष्ट्रिय टेबलटेनिसस्य इतिहासे प्रथमं ओलम्पिकमिश्रितयुगलस्वर्णपदकं प्राप्त्वा सन यिंगशा पेरिस् ओलम्पिक टेबलटेनिसस्य महिला एकलस्य अन्तिमस्पर्धायां स्वसहयोगिना चेन् मेङ्ग इत्यनेन सह पराजिता अभवत् तथा एकलक्रीडायाः अवसरं चूकितवान्, "ग्रांड् स्लैम्" पहेलिकायां अन्तिमखण्डं चूकितवान् ।
परन्तु प्रशंसकानां दृष्टौ "कन्दुकक्रीडा इव अजटिलव्यक्तित्वस्य" अस्याः गोलमुखस्य बालिकायाः अद्यापि उज्ज्वलः भविष्यः अस्ति इति सर्वेषां आशा अपि अस्ति यत् सा "टेबल टेनिसदादी" इव सुखेन क्रीडितुं शक्नोति her in the top 32 singles competition अत्रान्तरे स्वस्थतां प्राप्नुवन्तु।
अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः बाखः (दक्षिणतः चतुर्थः) तथा पेरिस ओलम्पिक आयोजकसमितेः अध्यक्षः टोनी एस्टान्गुएट् (वामतः चतुर्थः) एथलीटप्रतिनिधिभिः सह समापनसमारोहे (फोटोस्रोतः: सिन्हुआ न्यूज एजेन्सी)
समापनसमारोहे अन्ये पञ्च क्रीडकाः ये सन यिंगशा सह मञ्चं गृहीतवन्तः ते आफ्रिकादेशस्य क्रीडकप्रतिनिधिः केन्यादेशस्य मैराथनतारकः किप्चोगे च आसीत् सः प्रायः ४० वर्षीयः अस्ति तथा च सः द्विवारं ओलम्पिकमैराथन् स्वर्णपदकविजेता अस्ति अस्य पेरिस् ओलम्पिकस्य विजेता पञ्चमवारं ओलम्पिकप्रतिनिधिः, क्यूबादेशस्य कुश्ती-किंवदन्तिः मिहैन् लोपेज्, यः ओलम्पिक-इतिहासस्य प्रथमः क्रीडकः अस्ति यः एकस्मिन् एव स्पर्धायां पञ्च स्वर्णपदकानि प्राप्तवान् प्रतिनिधिः, फ्रांसीसी जूडो प्रसिद्धः एथलीटः टेडी रेन, सः २०१२ तमे वर्षे लण्डन् ओलम्पिकविजेता २००८ तमे वर्षे बीजिंग ओलम्पिकस्य कांस्यपदकविजेता च सः रियो ओलम्पिकस्य उद्घाटनसमारोहे फ्रांसीसीप्रतिनिधिमण्डलस्य ध्वजवाहकः अपि अस्ति तथा च "आख्यायिका"द्वयं प्रज्वलितवन्तः the cauldron of the Paris Olympics "ओशिनिया-क्रीडकानां प्रतिनिधिषु एकः आस्ट्रेलिया-देशस्य तैरका एम्मा मेक्केओन् च। टोक्यो-ओलम्पिक-क्रीडायां तस्याः नेतृत्वे आस्ट्रेलिया-दलेन द्वयोः उदयमानयोः तारकयोः टिटमस्-केली-मैकियोन् च कुलम् ९ स्वर्णपदकं प्राप्तम् । स्वर्णपदकं प्राप्तम् , ऑस्ट्रेलिया-प्रतिनिधिमण्डलस्य कुलस्वर्णपदकानां आर्धाधिकं; शरणार्थीक्रीडकेन प्राप्तं पदकं।
जिमु न्यूज व्यापक सीसीटीवी नेटवर्क खेल, हुनान दैनिक, सीसीटीवी समाचार, यांगचेंग शाम समाचार, शाडोंग सुबह समाचार, सिचुआन अवलोकन, बीजिंग युवा दैनिक, चीन समाचार संजाल, ओलंपिक आधिकारिक वेबसाइट, सिन्हुआ समाचार एजेन्सी, चाओ समाचार, चीन युवा दैनिक, आदि।
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।