समाचारं

शुल्कं ०.५३ युआन्/वर्गमीटर्/मासपर्यन्तं न्यूनम् अस्ति! बीजिंग-राज्यस्य शुन्यी-नगरे ३० वर्षीयं आवासीय-सङ्कुलं सम्पत्ति-प्रबन्धन-कम्पनीद्वारा रिक्तं कृतम्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने चोङ्गकिंग इत्यनेन मध्यनगरीयक्षेत्रेषु आवासीयसम्पत्त्याः शुल्कस्य शुल्कग्रहणमानकानां निर्धारणं कृत्वा एकं दस्तावेजं जारीकृतं यत् लिफ्टनिवासस्थानानां अधिकतमं सम्पत्तिसेवाशुल्कं १.९ युआन्/वर्गमीटर्/मासः अस्ति अस्य आधारेण बहुसंख्याकाः समुदायाः आवेदनं कृतवन्तः वर्तमानकाले उच्चं सम्पत्तिशुल्कं न्यूनीकरोतु। अपरपक्षे केचन पुरातनसमुदायाः सम्पत्तिप्रबन्धनकम्पनीभिः निवृत्ताः सन्ति यतोहि तेषां सम्पत्तिशुल्कं बहु न्यूनम् आसीत् ।

"चाइना टाइम्स्" इत्यस्य एकः संवाददाता अद्यैव अन्वेषणं कृत्वा ज्ञातवान् यत् शुन्यी, बीजिंगनगरस्य ३० वर्षीयस्य शुआङ्ग्यु पूर्वजिल्लासमुदायस्य सम्पत्तिशुल्कं केवलं ०.५३ युआन्/वर्गमीटर्/मासम् अस्ति अस्य समुदायस्य सम्पत्तिकम्पनी, बीजिंग डालोङ्ग प्रॉपर्टी प्रबन्धन कम्पनी लिमिटेड (अतः परं " डालोङ्ग सम्पत्ति" इति उच्यते) इत्यनेन घोषितं यत् सम्पत्तिव्ययस्य न्यूनतायाः, क्रमशः हानिस्य च कारणेन निकटभविष्यत्काले सामुदायिकसम्पत्त्याः प्रबन्धनात् निवृत्ता भविष्यति, येन सा अस्थायित्वं प्राप्स्यति

दालोङ्ग प्रॉपर्टी इत्यस्य परियोजनाविभागस्य प्रासंगिककर्मचारिभिः उक्तं यत् डालोङ्ग प्रॉपर्टी इत्यनेन सामान्यनिष्कासनप्रक्रियाः कार्यान्विताः। शुआङ्ग्युडोङ्ग-मण्डलस्य समुदायस्य कर्मचारिभिः उक्तं यत् डालोङ्ग-सम्पत्त्याः शुआङ्ग्युडोङ्ग-मण्डलात् निवृत्तेः अनन्तरं नूतनाः सम्पत्तिः निश्चितरूपेण मार्केट्-मध्ये प्रवेशं करिष्यन्ति, तथा च सम्प्रति अनेकानां सम्पत्ति-कम्पनीनां मूल्याङ्कनं क्रियते।

सम्पत्तिस्वामिनः सम्पत्तिप्रबन्धनकम्पनीनां च मध्ये क्रीडायाः सम्मुखे उद्योगे बहवः पक्षाः सम्पत्तिशुल्कस्य शुल्कग्रहणमानकानां संग्रहणदराणां च चर्चां कृतवन्तः, पुरातनसमुदायेषु अल्पानि उपकरणानि सुविधाश्च सन्ति यद्यपि सम्पत्तिशुल्कं भवति of 5 cents per square meter can only Barely maintaining business operations, the company really cannot make much money;पुराने समुदायेषु सम्पत्तिशुल्कस्य मूल्यनिर्धारणं स्पष्टतरं भवितुमर्हति कम्पनीनां स्वामिनः च सम्पत्तिप्रबन्धनकम्पनीनां सम्पत्तिशुल्कं ८५% संग्रहणदरात् अधिकं स्थापयितुं आवश्यकं भवति, उच्चगुणवत्तायुक्ताः सेवाः च सम्पत्तिप्रबन्धनस्य सकारात्मकचक्रं प्रवर्धयन्ति

पुरातन सामुदायिक सम्पत्ति निष्कासन

शुआङ्ग्यु पूर्वमण्डलं, शुआङ्ग्युसमुदायम् इति अपि ज्ञायते, हौशायुक्षेत्रे, शुन्यीमण्डले, बीजिंगस्य प्रारम्भिकेषु वाणिज्यिकगृहसमुदायेषु अन्यतमम् अस्ति, अस्य निर्माणं १९९४ तमे वर्षे अभवत्, प्रायः ३० वर्षाणि पुरातनम् अस्ति Beike.com इत्यत्र आवाससूचनानुसारं शुआङ्ग्युडोङ्ग-मण्डले १५ भवनानि सन्ति येषु कुलम् १०५० गृहाणि सन्ति ।

ज्ञातव्यं यत् अस्मिन् समुदाये सम्पत्तिशुल्कं ०.५३ युआन्/वर्गमीटर्/मासपर्यन्तं न्यूनं भवति, यत् नूतनगृहेषु कतिपयानां युआनानां सम्पत्तिशुल्कमानकात् दूरं न्यूनं भवति, अपि च अधिकांशसेकेण्डस्य सम्पत्तिशुल्कमानकात् अपि न्यूनम् अस्ति -हस्त आवास समुदाय।

अधुना एव अस्मिन् समुदाये सम्पत्तिप्रबन्धनकम्पनी स्वस्य निवृत्तेः घोषणां कृतवती यतः चार्जिंगमानकाः अतीव न्यूनाः आसन् । शुआङ्ग्युडोङ्ग-मण्डलस्य स्थले भ्रमणस्य समये संवाददाता अवलोकितवान् यत् डालोङ्ग-सम्पत्त्याः हस्ताक्षरितं "सम्पत्त्याः निष्कासन-सूचना" समुदायस्य द्वारे तथा च यूनिट-भवनस्य प्रवेशद्वारस्य भित्तिषु स्थापिता अस्ति, तस्मिन् उल्लेखितम् आसीत् यत्: अत्यधिकसम्पत्त्याः कारणात् समुदायस्य प्रबन्धनशुल्कं न्यूनं, तथा च मानवीयं भौतिकं च व्ययः निरन्तरं वर्धते, यस्य परिणामेण कम्पनी वर्षे वर्षे धनस्य हानिम् अनुभवति तथा च प्रासंगिकविनियमानाम् अनुसारं डालोङ्ग प्रॉपर्टी इत्यनेन शुआङ्ग्यु पूर्वजिल्लासामुदायिकसम्पत्त्याः आधिकारिकरूपेण प्रारम्भस्य निर्णयः कृतः अस्ति सेवाः २०२४ तमस्य वर्षस्य सितम्बरमासस्य १ दिनाङ्के ।

सामुदायिकशासनपरामर्शदातृरूपेण कार्यं कुर्वती दाझी चाइना टाइम्स् इत्यस्य संवाददातारं अवदत् यत् पुरातनसमुदायेषु समुदायः विशालः अस्ति चेदपि प्रतिवर्गमीटर् ५ सेण्ट् सम्पत्तिशुल्कं कष्टेन एव परिचालनं स्थापयितुं शक्नोति बहु धनं करोतु।

स्थितिं अधिकं अवगन्तुं संवाददाता दलोङ्ग-सम्पत्त्याः सङ्ख्यां फ़ोनं कृतवान् यस्य निरीक्षणं तियानंचा-द्वारा कृतम् आसीत् ततः परं सम्बन्धित-कर्मचारिणः चाइना-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् सः केवलं डालोङ्ग-सम्पत्त्याः रसद-कार्यालयस्य कर्मचारी अस्ति, न च विशिष्टं स्थितिं ज्ञातुं भवद्भिः परियोजनाविभागं कृत्वा विशिष्टा स्थितिः ज्ञातुं आवश्यकम्। दालोङ्ग प्रॉपर्टी इत्यस्य परियोजनाविभागस्य प्रासंगिककर्मचारिभिः उक्तं यत् डालोङ्ग प्रॉपर्टी इत्यनेन सामान्यनिष्कासनप्रक्रियाः कृताः, परन्तु निष्कासनस्य विशिष्टकारणानां विषये बहु न व्याख्याता।

"बीजिंग सम्पत्तिप्रबन्धनविनियमानाम्" अनुच्छेदस्य ७५ अनुसारं, सम्पत्तिसेवानुबन्धस्य समाप्तेः षड्मासाः पूर्वं स्वामिसमितिः अथवा सम्पत्तिप्रबन्धनसमितिः स्वामिनः संगठितं करिष्यति यत् ते संयुक्तरूपेण अन्यस्य सम्पत्तिसेवाव्यक्तिस्य नवीकरणस्य वा नियुक्तेः वा निर्णयं कुर्वन्ति, तथा च निर्णयस्य विषये मूलसम्पत्त्याः स्वामिनं लिखितरूपेण सूचयन्तु जनानां सेवां कुर्वन्तु। यदि सम्पत्तिसेवाप्रदाता रोजगारस्य नवीकरणं न स्वीकुर्वति तर्हि सः स्वामिसमित्याः सम्पत्तिप्रबन्धनसमित्याः वा लिखितरूपेण नवतिदिनानि पूर्वं सूचयिष्यति। अनुबन्धस्य अधिकारानां दायित्वानाञ्च निरन्तरतायां यदि कश्चन पक्षः अनुबन्धस्य समाप्तिम् प्रस्तावयति तर्हि सः ६० दिवसपूर्वं परपक्षं लिखितरूपेण सूचयिष्यति

बीजिंग-नगरस्य सेकेण्ड-हैण्ड्-आवास-विपण्ये अनेकेषु पुरातनसमुदायेषु सम्पत्तिशुल्कं १ युआन्/वर्गमीटर्/मासात् न्यूनं भवति । Shell.com आवाससूचना दर्शयति यत् Shunyi मध्ये Dongxing District 2 Community कृते संपत्तिशुल्कं ग्रहणमानकं 0.5 तः 0.55 युआन/वर्गमीटर्/मासं यावत् अस्ति, Chaoyang District मध्ये Maizidian Street Community कृते सम्पत्तिशुल्कशुल्कग्रहणमानकम् 0.6 युआन/वर्गमीटर/मासम् अस्ति , तथा Tongzhou मध्ये Lihuayuan समुदायः सम्पत्तिशुल्कं ग्रहणमानकं 0.8 युआन/वर्गमीटर/मासम् अस्ति, तथा च Daxing Shuanghe Beili मध्ये सम्पत्तिशुल्कं ग्रहणमानकं 0.5 तः 0.8 युआन/वर्गमीटर्/मासम् अस्ति।

"अधुना पुरातनसमुदायानाम् सम्पत्तिपरिवर्तनं अतीव सामान्यम् अस्ति।" भ्रमणकाले संवाददाता प्रासंगिककर्मचारिभिः सह परामर्शद्वारा ज्ञातवान् यत् शुआङ्ग्यु पूर्वमण्डलस्य पार्श्वे स्थितं शुआङ्ग्यु गार्डन् पूर्वमण्डलं अपि गतवर्षे स्वस्य सम्पत्तिप्रबन्धनकम्पनीं परिवर्तयति।

मानकानि कथं निर्धारयितव्यानि, शुल्कं कथं गृह्णीयात्?

अधुना यावत् डालोङ्ग-सम्पत्त्याः शुआङ्ग्यु-पूर्वमण्डलात् निवृत्तेः घोषणां कर्तुं केवलं अर्धमासः अवशिष्टः अस्ति । उपर्युक्ताः सामुदायिककर्मचारिणः संवाददातृभ्यः अवदन् यत् डालोङ्ग-सम्पत्त्याः शुआङ्ग्यु-पूर्व-मण्डलात् निवृत्तेः अनन्तरं नूतनाः सम्पत्तिः निश्चितरूपेण विपण्यां प्रविशन्ति, वर्तमानकाले च अनेकानां सम्पत्ति-कम्पनीनां मूल्याङ्कनं क्रियते। यदि समयसीमायाः अन्तः अन्तिमरूपेण निर्धारयितुं न शक्यते तर्हि अपि डालोङ्ग सम्पत्तिः यावत् नूतना सम्पत्तिः विपण्यां न आगच्छति तावत् सेवां दातुं प्रवृत्ता भविष्यति, समुदायस्य सम्पत्तिप्रबन्धने अपि अन्तरकालः न भविष्यति। यथा ०.५३ युआन्/वर्गमीटर्/मासस्य आधारेण सम्पत्तिशुल्कं वर्धते वा इति विषये अद्यापि न निर्धारितम्।

२०१० तमे वर्षे बीजिंग-देशेन आवासीय-सम्पत्त्याः सेवा-मानकानि प्रकाशितानि आवासक्षेत्रस्य आधारेण आवासीय-सम्पत्त्याः शुल्कं पूर्णतया न गृह्यते, आवासीय-सम्पत्त्याः सेवाः च पञ्चसु स्तरेषु विभक्ताः सन्ति गतवर्षस्य अन्ते बीजिंग-देशेन "आवासीयपरियोजनानां कृते बीजिंग-सम्पत्ति-सेवा-अनुपालन-पुस्तिका २०२३ संस्करणम्)" इति घोषितं यत् सम्पत्ति-सेवा-कम्पनीभिः व्यावसायिक-क्रियाकलापं कुर्वन्तीनां नियामक-नियमानाम् मानकानां च स्पष्टीकरणाय, तेषां जोखिमानां स्मरणार्थं च तथा उल्लङ्घनस्य कानूनी दायित्वं, मानकीकृतसम्पत्तिसेवानां आधारं प्रदातुं।

"बीजिंगनगरे सम्पत्तिप्रबन्धनविषये प्रासंगिकविनियमाः विभिन्नस्तरस्य सम्पत्तिशुल्कस्य मानकानि विस्तरेण न निर्धारयन्ति। वर्तमानकाले बीजिंगस्य सम्पत्तिशुल्कग्रहणमानकाः अधिकतया तृतीयपक्षकम्पनीः परियोजनायाः स्वकीयस्थितिं परिचालनव्ययञ्च एकस्मिन् क्षेत्रस्य सन्दर्भेण संयोजयितुं आमन्त्रयन्ति , समानवर्गः, समानगुणवत्ता च सम्पत्तिशुल्कमानकानां मूल्याङ्कनं कृत्वा पुष्टिः भविष्यति” इति दाझी व्याख्यातवान्।

बीजिंग जिन्लिउ लॉ फर्मस्य निदेशकः वकीलः वाङ्ग युचेन् चाइना टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् कानूनीविनियमानाम् अनुपालनस्य आधारेण उचितसम्पत्त्याः शुल्कग्रहणमानकानां स्वामिनः आवश्यकतानां सेवास्तरस्य च मध्ये भवितुम् आवश्यकम्, स्वामिनः क्षमता वेतनं तथा कम्पनीयाः हितस्य रक्षणं समुदायप्रबन्धनस्य आवश्यकतानां पूर्तये कम्पनीलाभप्रदतां सुनिश्चित्य च मध्ये सद्वृत्तं निर्मातुं शक्नोति, तथा च सम्पत्तिसेवाबाजारस्य दीर्घकालीनविकासं प्रवर्धयितुं शक्नोति।

"सम्पत्त्याः शुल्कस्य स्तरस्य विषये समुदायस्य सम्पत्तिप्रबन्धकानां स्वामिनः च प्रायः परस्परविरोधिनः विचाराः सन्ति। एषः विरोधाभासः सम्पूर्णे देशे सामान्यः अस्ति। शङ्घाई एजु रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिनः चाइना टाइम्स् हे इत्यस्य संवाददात्रे अवदत् उक्तवान् यत् स्थानीयस्तरस्य सम्पत्तिशुल्कस्य मूल्यनिर्धारणं स्पष्टतरं भवितुम् आवश्यकम्। मानकानां सूचीकरणेन उभयपक्षयोः विवादः न भविष्यति । तस्मिन् एव काले वर्तमानसंपत्तिप्रबन्धनं मूलसमुदायप्रबन्धनसंरचनायाः निर्वाहस्य प्रयासं कर्तुं शक्नोति तथा च अधिकलचीलतया काश्चन आउटसोर्सिंगसेवाः स्वीकरोति तथा च अनियमितं प्रबन्धनं कर्तुं तरलसम्पत्तिकम्पनीनां परिचयं कर्तुं शक्नोति।

संवाददाता अवलोकितवान् यत् नवम्बर २०२३ तमे वर्षे ग्वाङ्गझौनगरेण सम्पत्तिशुल्कस्य विषये अपि नूतनाः नियमाः जारीकृताः आवासीयप्रथमस्तरीयसम्पत्त्याः अधिकतमः प्रारम्भिकः सम्पत्तिसेवाशुल्कः २.८ युआन्/वर्गमीटर्/मासात् अधिकः न भविष्यति। २०२४ तमस्य वर्षस्य जूनमासस्य १ दिनाङ्के चोङ्गकिङ्ग् इत्यनेन आधिकारिकतया "चोङ्गकिंग् सम्पत्तिसेवाशुल्कप्रबन्धनपरिहाराः" कार्यान्विताः, प्रारम्भिकः सम्पत्तिसेवाशुल्कः १.९ युआन्/वर्गमीटर्/मासपर्यन्तं भवति अस्य आधारेण बहुसंख्याकाः समुदायाः वर्तमानस्य सम्पत्तिशुल्कस्य मानकस्य न्यूनीकरणस्य आह्वानं कृतवन्तः यत् "१.९ युआन्" इत्यस्मात् अधिकम् अस्ति ।

सम्पत्तिशुल्कस्य न्यूनमानकानां अतिरिक्तं दालोङ्गसम्पत्त्याः निवृत्तेः अन्ये कारणानि सन्ति वा? उपर्युक्तसामुदायिककर्मचारिभिः प्रकटितं यत् डालोङ्गसम्पत्त्याः निवृत्तिः स्वस्य व्यावसायिकदिशायाः समायोजनेन सह सम्बद्धः भवितुम् अर्हति। तदतिरिक्तं संवाददाता अवलोकितवान् यत् शुआङ्ग्युडोङ्ग-जिल्लासमुदायस्य गेट-निर्गमने "२०२४ तमे वर्षे सम्पत्तिसेवाशुल्कस्य संग्रहणस्य सूचना" स्थापिता आसीत्, यस्य हस्ताक्षरं दालोङ्ग-सम्पत्त्याः अपि अस्ति, तस्य समयः च जून २०२४ आसीत् सूचनायां उक्तं यत् शुआङ्ग्युडोङ्ग-मण्डलेन २०२४ तमस्य वर्षस्य सम्पत्तिशुल्कं संग्रहीतुं आरब्धम् अस्ति, परन्तु केचन स्वामिनः बकायाम् अस्ति, ये स्वामिनः बकाया अस्ति, तेषां स्मरणार्थं यथाशीघ्रं दालोङ्ग-सम्पत्त्याः कृते आगन्तुं शक्यते सम्पत्तिशुल्कं दातुं, अथवा भुक्तिं आग्रहयितुं मुकदमाः अपि।

सम्पत्तिशुल्कस्य कठिनतायाः विषये अपि व्यापकं ध्यानं प्राप्तम् अस्ति । वुहान आर्थिकविकासक्षेत्रे एकः स्वामिना पत्रकारैः उक्तं यत् यदा प्रथमवारं गृहं समर्पितं तदा तस्य समुदाये सम्पत्तिदेयतादरः अत्यन्तं अधिकः भवेत्, यतः यदि सः सम्पत्तिशुल्कं न ददाति तर्हि सः गृहस्य कुञ्जीम् प्राप्तुं न शक्नोति सम्पत्तिप्रबन्धनकर्मचारिभ्यः। संवाददाता स्वसमुदायस्य स्वामिसमूहात् ज्ञातवान् यत् सम्प्रति केचन स्वामिनः सम्पत्तिसेवाः नास्ति इति कारणेन सम्पत्तिशुल्कं निरन्तरं दातुं नकारयन्ति तथा च सम्पत्तिशुल्कं ग्रहीतुं मानकानि अत्यधिकानि सन्ति।

यदा बहवः अचलसम्पत्कम्पनयः तरलतासंकटे भवन्ति तदा अधिकांशः सम्पत्तिप्रबन्धनकम्पनयः ये अचलसम्पत्कम्पनीभ्यः बहिः जाताः आसन्, तेषां स्थिरप्रबन्धनक्षेत्रस्य, पर्याप्तनगदप्रवाहस्य च कारणेन "पन्नी"तः अचलसम्पत्कम्पनीपर्यन्तं उच्चगुणवत्तायुक्तसम्पत्तौ विकसिताः सन्ति परन्तु वर्तमानवातावरणे सम्पत्तिकम्पनीनां विकासः दबावेन वर्तते, सम्पत्तिशुल्कस्य संग्रहणस्य दरं च महतीं न्यूनीकृतम् अस्ति । सीआरआईसी सम्पत्ति प्रबन्धन सर्वेक्षणस्य आँकडानि दर्शयन्ति यत् आवासमूल्यानां पतनं, सन्तुष्टिस्तरस्य न्यूनता इत्यादीनां विविधकारकाणां कारणात् विशिष्टनगरेषु सम्पत्तिशुल्कसंग्रहणस्य दराः भिन्न-भिन्न-अङ्केषु न्यूनाः अभवन्, यत्र समग्ररूपेण न्यूनता २% तः ३% पर्यन्तं भवति, येषु शाङ्घाई, २०२३ तमे वर्षे वार्षिकसङ्ग्रहदरः ९०% यावत् न्यूनीभूतः, वर्षे वर्षे २ प्रतिशताङ्कानां न्यूनता, २०२३ तमे वर्षे बीजिंग-नगरस्य संग्रहणदरः शाङ्घाई-नगरस्य अपेक्षया दूरं न्यूनः भविष्यति शीर्ष ५०० सम्पत्तिकम्पनीनां सम्पत्तिशुल्कसंग्रहणस्य दरः ८०% यावत् न्यूनीभूतः, यत् वर्षे वर्षे ४ प्रतिशताङ्कस्य न्यूनता अभवत् ।

"यदि कस्यचित् समुदायस्य सम्पत्तिशुल्कं ८५% संग्रहणस्य दरं निर्वाहयितुं शक्नोति तर्हि मूलतः अपेक्षां पूरयितुं शक्नोति।" वांग युचेन् इत्यनेन दर्शितं यत् सम्पत्तिशुल्कसङ्ग्रहदराणां सकारात्मकचक्रं प्राप्तुं प्रायः विभिन्नानां सम्पत्तिकम्पनीनां परिचालनस्थितीनां, निवेशव्ययस्य इत्यादीनां संयोजनस्य आवश्यकता भवति, तथा च सम्पत्तिप्रबन्धनस्य सकारात्मकचक्रं नियतेन एकीकृतेन च सम्पत्तिशुल्कसंग्रहणदरेण सह सुनिश्चितं कर्तुं न शक्यते। सम्पत्तिप्रबन्धनकम्पन्योः संग्रहणदरेण न्यूनातिन्यूनं सुनिश्चितं कर्तव्यं यत् व्ययस्य आच्छादनं कर्तुं शक्यते अस्य आधारेण अद्यापि धनं वर्तते यस्य उपयोगः सेवास्तरस्य उन्नयनार्थं कर्तुं शक्यते, यथा नूतनानां उपकरणानां परिचयः, कर्मचारीप्रशिक्षणं, सेवाउन्नयनम् इत्यादयः। , उच्चगुणवत्तायुक्तसेवाभिः मूलसेवासमुदायं स्थिरं कर्तुं तथा च विपण्यविस्तारं निरन्तरं कर्तुं, तस्मात् सम्पत्तिप्रबन्धनस्य सकारात्मकचक्रं प्राप्तुं।

मुख्य सम्पादक : ली भविष्य मुख्य सम्पादक : झांग युनिंग