2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव गतस्य द्वितीयत्रिमासे अमेरिकीगृहमूल्यानि नूतनं उच्चतमं स्तरं प्राप्तवन्तः, यत्र सिलिकन-उपत्यकायां गृहमूल्यं २० लक्षं डॉलरं अतिक्रान्तम् ।
नेशनल् एसोसिएशन आफ् रियल्टर्स् (NAR) इत्यनेन उक्तं यत् १९७९ तमे वर्षस्य तस्य आँकडानां द्वारेण ज्ञायते यत् इतिहासे कस्यापि प्रमुखस्य अमेरिकीमहानगरस्य क्षेत्रे २० लक्षं डॉलरात् अधिकं गृहमूल्यं मध्यमं नास्ति
एनएआर इत्यनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् राष्ट्रव्यापिरूपेण ८९% महानगरेषु द्वितीयत्रिमासे गृहमूल्यवृद्धिः अभवत् । अस्मिन् काले ३० वर्षीयनियतबन्धकदराः ६.८२% तः ७.२२% पर्यन्तं आसन् ।
पूर्वं प्रकाशितः एस एण्ड पी केस-शिलर सूचकाङ्कः अपि दर्शयति यत् अमेरिकीगृहमूल्यानि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः: मे २०२४ तमे वर्षे अमेरिकीगृहमूल्यानां औसतमूल्ये वर्षे वर्षे ५.९% वृद्धिः अभवत्, तथा च सर्वाधिकवृद्धिदरयुक्तानि त्रीणि अमेरिकीनगराणि नवीनाः आसन् York, San Diego, and Las Vegas , यदा तु सूचकाङ्केन आच्छादितेषु सर्वेषु २० नगरेषु गृहमूल्यानि वर्धन्ते ।
अमेरिकन गोल्डन् ईगल रियल एस्टेट इन्वेस्टमेट् कम्पनी इत्यस्य कार्यकारी भागीदारः चेन् युएवु इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उक्तं यत्,मेमासस्य आँकडानि दर्शयन्ति यत् अमेरिकादेशे गृहस्य औसतमूल्यं १६ मासान् यावत् क्रमशः वर्धितम् अस्ति तथा च क्रमशः १० मासान् यावत् अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्।
"अमेरिकादेशे वर्तमानगृहसूची ३ तः ४ मासानां विक्रयणस्य अस्ति, यत् ६ मासस्य संतुलनबिन्दुतः दूरं न्यूनम् अस्ति, "फेडरल् रिजर्वस्य अध्यक्षः पावेल् मार्चमासस्य आरम्भे काङ्ग्रेसस्य अन्वेषणस्य समये स्वीकृतवान् यत्... अमेरिकादेशे आवासीय-अचल-संपत्तिः गम्भीररूपेण अपर्याप्तः आसीत् आवासमूल्यानां वृद्धिः अस्ति यत् अमेरिकीगृहविपण्यस्य अभावः अस्ति” इति ।
कुत्र द्रुतम् उत्तिष्ठति ?
कैलिफोर्निया-देशे सैन् जोस्-सनीवेल्-सान्टा क्लारा-क्षेत्रे एकपरिवारस्य गृहस्य मूल्यं द्वितीयत्रिमासे पूर्ववर्षस्य अपेक्षया ११.६% वर्धितम्, एनएआर-अनुसारं २०.८ मिलियन डॉलरं यावत् अभवत्
समीपस्थः सैन्फ्रांसिस्को महत्तमेषु महानगरेषु द्वितीयस्थाने अस्ति, यत्र विगतवर्षे गृहमूल्यानि ८.५% वर्धितानि, प्रायः १.४५ मिलियन डॉलरं यावत् दश महत्तमेषु विपण्येषु सप्त कैलिफोर्निया-देशे सन्ति ।
केषुचित् अमेरिकीनगरेषु गृहमूल्यानां आश्चर्यजनकवृद्धिः अभवत् यथा, रेसिन्, विस्कॉन्सिन, ग्लेन्स् फाल्स्, न्यूयॉर्क इत्येतयोः द्वयोः अपि द्वितीयत्रिमासे गृहमूल्यानां वर्षे वर्षे १९.८% वृद्धिः अभवत्
तस्मिन् एव काले एकदा द्रुतगतिना वर्धमानेषु केषुचित् विपण्येषु गृहमूल्यवृद्धिः मन्दतां प्राप्तवती अस्ति । यथा, एकदा टेक्सास्-नगरस्य उष्णराजधानी-अस्टिन्-नगरे गृहमूल्यानि द्वितीयत्रिमासे सपाटानि आसन्, यदा तु टेनेसी-राजधानी-नैशविल्-नगरे गृहमूल्यानां वृद्धिः ४.९% इति राष्ट्रिय-मध्यम-गृहमूल्यवृद्ध्या सह सङ्गता आसीत्
एस एण्ड पी केस-शिलर सूचकाङ्केन मे मासे अमेरिकीनगरानां वर्षे वर्षे वृद्धिदरेषु न्यूयोर्कः ९.४% वर्षे वर्षे वृद्धिदरेण शीर्षस्थाने अभवत्, तदनन्तरं सैन् डिएगो (९.१%), लासवेगास् (८.६%), मियामी (७.६%), लॉस एन्जल्स (७.५%) इत्यादिषु ।
इदं महत्त्वपूर्णं यत् गृहमूल्यानां तीक्ष्णप्रशंसा व्यापकतरं किफायतीत्वविषयान् अपि प्रतिबिम्बयति । राष्ट्रव्यापीरूपेण विद्यमानस्य एकपरिवारस्य गृहस्य वार्षिकगृहमूल्यवृद्धिः द्वितीयत्रिमासे ४.९% वर्धिता, ४२२,१०० डॉलरं यावत् अभवत् इति एनएआर-आँकडानां अनुसारम्।
एनएआर-दत्तांशैः ज्ञायते यत् ४८% अमेरिकी-विपण्येषु १०% पूर्व-भुगतानेन सह बंधकं स्वीकुर्वितुं न्यूनातिन्यूनं १,००,००० डॉलर-रूप्यकाणां आयः आवश्यकः भवति
एनएआर-मुख्यशास्त्रज्ञः लॉरेन्स युन् अवदत् यत् "एषा गृहस्वामीणां कृते शुभसमाचारः अस्ति ये स्वधनवृद्धौ प्रगतिम् कुर्वन्ति। तथापि ये गृहं क्रेतुं इच्छन्ति तेषां कृते एतत् कठिनम् अस्ति यतोहि ते आवश्यकतां पूरयन्ति। आवश्यकं राजस्वं तस्मात् मोटेन दुगुणं भवति कतिपयवर्षेभ्यः पूर्वं आसीत्” इति ।
सम्प्रति अनुमानानुसारं संयुक्तराज्ये मासिकं बंधकदेयतायां मध्यमं प्रतिमासं २,२६२ डॉलरं भवति, यत् प्रथमत्रिमासिकात् प्रायः ११% वृद्धिः अस्ति गृहेषु सामान्यतया द्वितीयत्रिमासे स्वस्य आयस्य २६.५% भागं बंधकदेयतायां व्ययितम्, यदा पूर्वत्रिमासेषु २४.२% व्ययितम् आसीत् ।
अगस्तमासस्य आरम्भे न्यूयॉर्कस्य फेडरल् रिजर्व्बैङ्केन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे गृहऋणस्य ऋणस्य च विषये प्रतिवेदनं प्रकाशितम् । प्रतिवेदने उक्तं यत् अमेरिकीगृहेषु कुलऋणं १०९ अरब डॉलरं वर्धित्वा १७.८० खरब डॉलरस्य अभिलेखस्तरं प्राप्तवान् । तेषु बंधकऋणस्य शेषं ७७ अब्ज डॉलरं वर्धयित्वा १२.५२ खरब डॉलरं यावत् अभवत् ।
निरन्तरं उदयं कुर्वन्ति ?
अमेरिकीश्रमविभागेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः २०२४ तमस्य वर्षस्य जुलैमासे मासे मासे ०.२% वर्धितः, महङ्गानि च २.९% यावत् न्यूनीभूता, यत् मार्च २०२१ तः न्यूनतमः स्तरः अस्ति तथा च... in line with market expectations इत्यनेन सेप्टेम्बरमासे फेडरल् रिजर्वः व्याजदरेषु कटौतीं कर्तुं योजना अधिका सम्भवः अस्ति।
पूर्वं फेडरल् रिजर्व् इत्यनेन जुलैमासस्य अन्ते घोषितं यत् सः व्याजदराणि ५.२५% तः ५.५% पर्यन्तं लक्ष्यपरिधिं धारयिष्यति, यत् जनवरी २००१ तः सर्वोच्चस्तरः अस्ति फेडरल् रिजर्व् इत्यनेन उक्तं यत् अन्तिमेषु मासेषु महङ्गानि न्यूनीकर्तुं किञ्चित् प्रगतिः कृता, परन्तु महङ्गानि उच्चस्तरस्य एव सन्ति।
शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य शङ्घाई उन्नतवित्तसंस्थायाः अभ्यासस्य प्राध्यापकः हू जी इत्यनेन पूर्वं चीनव्यापारसमाचारस्य साक्षात्कारे उक्तं यत् फेडरल् रिजर्वः सम्पत्तिमूल्यानां विषये, विशेषतः वित्तीयबाजारे सम्पत्तिमूल्यानां विषये अधिकं चिन्तां न करिष्यति। तदपेक्षया स्थावरजङ्गममूल्यानि अधिकं ध्यानं आकर्षितुं शक्नुवन्ति ।
सः व्याख्यातवान् यत् सामान्यतया व्याजदरेषु कटौतीं कर्तव्यं वा इति विचार्यमाणे फेड् मुख्यतया त्रयः सूचकाः महङ्गानि, बेरोजगारी, आर्थिकवृद्धिः च सन्ति
"महङ्गा-दरः २.९% यावत् न्यूनीकृतः, मूलतः फेडस्य लक्ष्यं प्राप्तवान्, यदा तु अमेरिकी-बेरोजगारी-दरः अपेक्षां अतिक्रम्य महतीं वृद्धिं प्राप्तवान् । पावेल् इत्यनेन दृढतया संकेतः दत्तः यत् ब्याज-दराः सितम्बर-मासे कटौतीः आरभ्यन्ते इति कि मार्केट् सम्प्रति आशावादी अस्ति यत् फेडः २०२४ तमे वर्षे व्याजदरेषु कटौतीं आरभेत वार्षिकदरकटौती ०.५% तः ०.७५% यावत् वर्धते इति अपेक्षा अस्ति।
सः इदमपि स्मरणं कृतवान् यत् सम्प्रति "अमेरिकायाः ३० वर्षीयस्य बंधकव्याजदरः सप्ताहद्वये ७% तः प्रायः ६.५% यावत् महत्त्वपूर्णतया न्यूनीकृतः अस्ति । अमेरिकी आवासविपण्यस्य कृते एषः प्रमुखः लाभः अस्ति
सः भविष्यवाणीं कृतवान् यत् फेडरल् रिजर्व् इत्यनेन मार्केट् इत्यनेन अपेक्षितानुसारं व्याजदरे कटौतीचक्रं आरभ्यत इति अनन्तरं बंधकव्याजदराः अधः गमनमार्गे प्रविशन्ति, महतीं न्यूनतां च निरन्तरं प्राप्नुयुः। "ततः फलतः अचलसम्पत्त्याः माङ्गलिका महत्त्वपूर्णतया मुक्ता भविष्यति, तथा च वयं पूर्वानुमानं कुर्मः यत् आवासमूल्यवृद्धिः पुनः त्वरिता भविष्यति, यत्र वर्तमानस्य ६% तः १०% अधिकं वृद्धिः भविष्यति।
उन्नत अर्थव्यवस्थासु आवासविपणयः अन्तिमबुद्बुदस्य अपस्फीतितः तुल्यकालिकरूपेण अक्षतरूपेण पलायिताः इति भासते, यत्र सर्वेषु प्रमुखेषु आवासबाजारेषु मूल्यानि महामारीपूर्वस्य अपेक्षया अधिकाः इति आक्सफोर्ड अर्थशास्त्रेण अद्यतनप्रतिवेदने ज्ञातम्।
ऑक्सफोर्ड अर्थशास्त्रस्य शोधं ज्ञातवान् यत् यद्यपि मूल्य-आय-अनुपाताः अधुना २००८ वित्तीयसंकटात् पूर्वं स्तरस्य समीपे सन्ति तथापि मूल्य-किराया-अनुपाताः अद्यापि महामारी-पूर्वस्य अपेक्षया बहु अधिकाः सन्ति , यत् सूचयितुं शक्नोति यत् आवासः अपि मूल्यानि पूर्णतया न पतन्ति, अद्यापि शिथिलतायाः स्थानं वर्तते, परन्तु एतत् अपि चेतयति यत् सामान्यतः अधिकवेगेन किरायानां वृद्धिः निरन्तरं भवितुम् अर्हति, अतः सेवाउद्योगे महङ्गानि मन्दपतनस्य समस्या अधिका भवति।