लियू लुआन्क्सिओङ्गः कठिनतरलतायाः मध्यं लण्डन्-नगरस्य सम्पत्तिं १.२६ अब्ज हाङ्गकाङ्ग-डॉलर्-मूल्येन विक्रयति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अहं धनं न कृतवान्, परन्तु ऋणं न्यूनीकृतवान् ।
चीन अचल सम्पत्ति समाचार संवाददाता Zeng Dongmei丨गुआंगझौतः रिपोर्टिंगहाङ्गकाङ्ग-नगरस्य अचल-सम्पत्-कम्पनीनां समीपं तरलतायाः दबावः आरब्धः अस्ति ।१५ अगस्तदिनाङ्के चीनीय-अचल-सम्पत्-समूह-कम्पनी (अतः परं "चीनी-अचल-सम्पत्त्याः", ००१२७.एच.के. अस्य सहायकसंस्थायाः स्वामित्वं १४ सेण्ट् जॉर्ज स्ट्रीट् इति कार्यालयस्य सम्पत्तिः इङ्ग्लैण्ड्देशस्य लण्डन्-नगरे अस्ति ।चाइनीज लैण्ड् इत्यनेन उक्तं यत्, अस्मिन् लेनदेने प्रायः १० कोटि हॉगकॉग डॉलरस्य शुद्धहानिः भविष्यति इति अपेक्षा अस्ति, परन्तु कम्पनीयाः कुलदेयतायां अपि प्रायः २३८ मिलियन हॉगकॉग डॉलरस्य न्यूनता भविष्यति।पूर्वदिने कम्पनी स्वस्य अन्तरिमपरिणामान् प्रकाशितवती यत् अस्य वर्षस्य प्रथमार्धे प्रायः ४२२ मिलियन हॉगकॉग डॉलरस्य भागधारकाणां कृते शुद्धहानिः अभिलेखिता, तथा च चालू देयताः चालूसम्पत्त्याः प्रायः १.१ अरब हॉगकॉग डॉलरं अतिक्रान्तवन्तः "प्रबन्धनसमूहस्य वित्तीयप्रदर्शनस्य तरलतायाः स्थितिः च निकटतया निरीक्षते।"चीनीय-अचल-सम्पत्त्याः वास्तविकः नियन्त्रकः लियू लुआनक्सिओङ्गः हाङ्गकाङ्ग-राजधानी-उद्यमी अस्ति सः चीन-एवरग्राण्डे, कैसा, झोङ्गलियाङ्ग-होल्डिङ्ग्स्-इत्यत्र बहुधा निवेशं कृत्वा प्रसिद्धः अस्ति । परन्तु यतः एतेषां स्थावरजङ्गमकम्पनीनां क्रमेण जोखिमानां अनुभवः अभवत्, चीनीय-अचल-सम्पत्त्याः नकद-प्रवाहः अपि तीव्र-आव्हानानां सामना कर्तुं आरब्धः अस्ति ।━━━━
यूके सम्पत्तिं नगदार्थं विक्रयन्तुअवगम्यते यत् १४ सेण्ट् जॉर्ज स्ट्रीट् इति ४ मंजिला उच्चस्तरीयं कार्यालयभवनं लण्डन्-नगरस्य वेस्ट् एण्ड्-नगरस्य मेफेयर-क्षेत्रे अस्य डिजाइनं प्रसिद्धेन वास्तुकारेन एरिक् पैरी इत्यनेन कृतम् अस्ति, तस्य निर्माणक्षेत्रं प्रायः ५०,८४५ वर्गः अस्ति पाद (पाद) । मार्केट्-वार्ता दर्शयति यत् २०१६ तमे वर्षे चीनीय-अचल-सम्पत्त्याः परियोजनायाः अधिग्रहणं १२१.७ मिलियन-पाउण्ड्-रूप्यकेन कृतम् आसीत्, सम्प्रति अत्र द्वौ किरायेदारौ स्तः अस्ति तथा च अस्मिन् वर्षे प्रथमार्धे अधिवासस्य दरः प्रायः ८१.७३% आसीत् जूनमासे चाइनीज-लैण्ड्-संस्थायाः १४ सेण्ट्-जार्ज-स्ट्रीट्-इत्येतत् विक्रयणार्थं स्थापितं यस्य मूल्यं १३५ मिलियन-पाउण्ड्-रूप्यकाणि आसीत् ।घोषणासूचनायाः आधारेण अस्य सम्पत्तिस्य अन्तिमव्यवहारमूल्यं प्रायः १२५ मिलियन पाउण्ड् आसीत्, क्रेतुः परियोजनाकम्पनीयाः ऋणानि अपि वहितुं प्रवृत्ताः आसन् २०२३ तमे वर्षे परियोजनाकम्पनी प्रायः ४० मिलियन हॉगकॉग डॉलरस्य राजस्वं प्राप्तवती, करपश्चात् ३२ मिलियन हाङ्गकाङ्ग डॉलरस्य लाभं च अभिलेखितवती ।चीनीय-अचल-सम्पत्-निवेश-विन्यासे यूके-देशस्य महत्त्वपूर्णं स्थानं वर्तते । अस्मिन् वर्षे जूनमासस्य अन्ते यूके-देशे कम्पनीयाः शुद्धनिवेशः ५.६४ अब्ज हाङ्गकाङ्ग-डॉलर् आसीत्, यत् तस्याः कुल-इक्विटी-व्याजस्य ४१% भागः अस्ति ।१४ सेण्ट् जॉर्ज स्ट्रीट् इत्यस्य अतिरिक्तं चाइनीज रियल एस्टेट् इत्यस्य लण्डन्-नगरे त्रीणि सम्पत्तिः अपि सन्ति । १२० फ्लीट् स्ट्रीट् इत्यत्र रिवर कोर्ट इति मुक्तधारककार्यालयभवनं, द्वितारकं ऐतिहासिकभवनं च दैनिक एक्स्प्रेस् भवनं च अस्ति । तेषु रिवर कोर्टस्य पुनर्विकासः २१-महला-मिश्रित-उपयोग-भवने भविष्यति, यत्र द्वि-महला-तहखाना भवति, यत्र प्रायः ५४०,००० वर्गफीट् कार्यालयस्थानं, प्रायः १८,६०० वर्गफीट् खुदरास्थानं च प्रदास्यति इति अपेक्षा अस्ति६१-६७ आक्सफोर्ड-वीथिः ११-१४ सोहो-वीथिः च मिश्रित-उपयोग-भवनानि सन्ति, येषु कुलक्षेत्रं ५५,००० वर्गफीट् अस्ति, येषु खुदरा-कार्यालय-आवासीय-एककानि प्राप्यन्ते, अस्मिन् वर्षे प्रथमार्धे औसत-अधिवास-दरः प्रायः ९९.८ आसीत् % ।११ तथा १२ सेण्ट् जेम्स् स्क्वेर् तथा १४ तः १७ ऑर्मण्ड् यार्ड् इत्यस्य कुलशुद्धं आन्तरिकक्षेत्रं वर्षस्य प्रथमार्धे औसतं कब्जादरः केवलं १४.२% आसीत्जूनमासस्य अन्ते एतेषां निवेशसम्पत्त्याः पुस्तकमूल्यं प्रायः ७१२ मिलियनपाउण्ड् आसीत्, तस्मिन् काले शुद्धहानिः ४५ मिलियन हॉगकॉग डॉलर आसीत्, पाउण्ड् विनिमयहानिः अपि ५२ मिलियन हॉगकॉग डॉलरं यावत् अभवत्━━━━
अल्पकालीनऋणं नगदं न आच्छादयितुं शक्नोतिघोषणायाम् चीनीय-अचल-सम्पत्त्याः तुलनपत्रे अस्य लेनदेनस्य प्रभावस्य विश्लेषणं कृतम्, यत्र किराया-आयस्य न्यूनता, वित्तीयव्ययस्य न्यूनता, सम्पत्ति-देयता-स्तरस्य न्यूनता च सन्तिऋणस्य न्यूनीकरणं खलु चीनदेशस्य सम्पत्तिस्वामिनः सर्वोच्चप्राथमिकता अस्ति। अस्मिन् वर्षे प्रथमार्धे कम्पनी १९५ मिलियन हॉगकॉग-डॉलर्-रूप्यकाणां राजस्वं, वर्षे वर्षे २७.९% न्यूनतां, मूलकम्पनीयाः कारणतः ४२२ मिलियन-हॉन्ग-डॉलर्-रूप्यकाणां हानिः च प्राप्तवती, यत् वर्षे लाभात् हानिपर्यन्तं परिणतम् -वर्ष। जूनमासस्य अन्ते अस्य वर्तमानसम्पत्तयः प्रायः १.५८ अब्ज हाङ्गकाङ्ग डॉलरः आसीत्, चालूदेयता २.६८ अब्ज हाङ्गकाङ्ग डॉलरं यावत् आसीत् । ४.११ अब्ज हाङ्गकाङ्ग डॉलरस्य कुलऋणस्य ४.०५ अब्ज हाङ्गकाङ्ग डॉलरं बैंकऋणम् अस्ति, यस्मात् २.१६ अब्ज हॉगकॉग डॉलरस्य बैंकऋणानां परिपक्वता एकवर्षे एव भविष्यति, यदा तु तस्य नगदं, बैंकनिक्षेपं च केवलं ८४० मिलियन हॉगकॉग डॉलरं भवतिचीनी रियल एस्टेट् इत्यनेन बोधितं यत् सम्प्रति प्रमुखबैङ्कानां ऋणरेखाः निष्कासयितुं वा ऋणानां शीघ्रं परिशोधनस्य आवश्यकतां वा न जानाति इति तस्य मतं यत् विद्यमानबैङ्कऋणरेखाः यदा समाप्ताः भवन्ति तदा तेषां नवीकरणं वा लुठितुं वा शक्यते। कम्पनीयाः कृते पर्याप्तं वित्तीयसंसाधनं भविष्यति यत् यथा यथा तेषां देयताः पतन्ति तथा तेषां परिशोधनं कर्तुं शक्नोति तथा च निरन्तरं कार्यं कुर्वती अस्ति।ऋणस्य परिशोधनस्य दबावः पूर्ववर्षे एव प्रतिबिम्बितः आसीत् । २०२३ तमस्य वर्षस्य कार्यप्रदर्शनघोषणायां चीनीय-अचल-संपत्तिः निरन्तर-सञ्चालनं प्रभावितं कुर्वन्तः जोखिम-कारकाणां प्रकटीकरणं कर्तुं आरब्धवान्, अर्थात् चालू-देयताः चालू-सम्पत्त्याः अपेक्षया प्रायः ९६० मिलियन-हॉंगगङ्ग-डॉलर्-अधिकं कृतवन्तः अस्मिन् वर्षे प्रथमार्धे परिचालनहानिः योजितः ।सूचीकृतानां रियल एस्टेट् कम्पनीनां रियल एस्टेट् स्टॉक्स् तथा अमेरिकी डॉलर बाण्ड् इत्येतयोः निवेशः कदाचित् चीनीयगृहक्रेतृणां आयस्य लाभस्य च मुख्यः स्रोतः आसीत् २०२० तमे वर्षे चीनीदेशस्य राजस्वं वर्षे वर्षे १३२% वर्धमानं ३.०४१ अब्ज हाङ्गकाङ्ग डॉलरं यावत् अभवत्, यस्मात् १.९६७ अब्ज हाङ्गकाङ्ग डॉलरं चीन एवरग्राण्डे इत्यस्मात् लाभांश-आयः आसीत् । २०२१ तमे वर्षे चाइना एवरग्राण्डे इत्यस्य ऋणसंकटस्य कारणात् चाइनीज लैण्ड् इत्यस्य राजस्वं १.३ बिलियन हॉगकॉग डॉलरं यावत् न्यूनीकृतम्, यत् वर्षे वर्षे ५७.३% न्यूनता अभवत्, तथा च भागधारकाणां कारणं हानिः ३.५१५ अब्ज हॉगकॉग डॉलर इत्येव अधिका अभवत्चीनी रियल एस्टेट् इत्यनेन २०२१ तमे वर्षे प्रकटितं यत् चाइना एवरग्राण्डे इत्यस्य ८६० मिलियनं भागं क्रयणस्य व्ययः प्रायः १३.५९६ अब्ज हाङ्गकाङ्ग डॉलरः आसीत्, यत् परिसमापनानन्तरं केवलं २.२६ अरब हॉगकॉग डॉलरं नगदं कर्तुं शक्नोति, यत्र ११ अरब हाङ्गकाङ्ग डॉलरात् अधिकं हानिः अभवत् तस्मिन् वर्षे कम्पनी कैसा इत्यस्य अमेरिकी-डॉलर-नोट्-पत्राणि अपि कुलम् २५५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकेन विक्रीतवती, वर्षस्य कृते १.३५५ अब्ज-हॉन्ग-डॉलर्-रूप्यकाणां साकारहानिः अभवत्यद्यपि तस्य स्थितिः महती न्यूनीकृता अस्ति तथापि चीनीय-अचल-संपत्ति-सम्बद्धानां निवेशानां अस्मिन् वर्षे प्रथमार्धे अपि हानिः अभवत् । तेषु प्रतिभूतिनिवेशेभ्यः वित्तीयउत्पादेभ्यः च मान्यताप्राप्ताः शुद्धहानिः ३१ मिलियन हॉगकॉग डॉलरः, बन्धकेषु साक्षात्कृतहानिः ०३ मिलियन हॉगकॉग डॉलरः, सूचीकृतेषु इक्विटीनिवेशेषु, बन्धकेषु, व्युत्पन्नवित्तीयसाधनेषु च अवास्तविकहानिः ४० मिलियन हॉगकॉग डॉलर आसीत्२०२३ तमस्य वर्षस्य अन्ते चीनीय-अचल-सम्पत्त्याः अचल-सम्पत्-समूहेषु निवेशं न कृत्वा विशेषतया प्रतिक्रियां दातुं लियू लुआन्क्सिओङ्ग् इत्यनेन पत्रकारसम्मेलनं कृतम् । लियू लुआन्क्सिओङ्ग् इत्यनेन प्रकाशितं यत् गाम्बी तस्य भगिन्या सह एवरग्राण्ड् इत्यस्मिन् निवेशस्य विक्रयणस्य सुझावः बहुकालपूर्वं दत्तवान्, परन्तु सः स्वयमेव मन्यते स्म यत् एवरग्राण्ड् इत्यस्य भागविक्रयणेन तस्य नकारात्मकः प्रभावः अधिकः भविष्यति, अतः सः तत् न स्वीकृतवान् एवरग्राण्डे इत्यस्य निवेशस्य विषये सः अवदत् यत् सः जू जियिन् इत्यनेन सह न क्रुद्धः, न च हानिकारणात् क्रुद्धः भविष्यति।कर्तव्यपर सम्पादकमण्डल सदस्य : ली होंगमेईप्रभारी सम्पादकः : ली होंगमेई लियू या
चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति