समाचारं

मर्सिडीज-बेन्ज्-ट्राम-यानं अग्निम् आदाय तहखाने १४० काराः दहन्ति, चीनीय-बैटरी-निर्माता दोषं गृह्णाति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल |.जेडेन संपादक |

अस्मिन् मासे प्रारम्भे दक्षिणकोरियादेशे यः मर्सिडीज-बेन्ज्-ट्राम-अग्नि-दुर्घटना अभवत्, सः अन्ततः मर्सिडीज-बेन्ज्-इत्यनेन चीनीय-बैटरी-आपूर्तिकर्तां प्रदत्तस्य अनन्तरम् अभवत्

दक्षिणकोरियादेशस्य इन्चेओन्-नगरस्य उच्चस्तरीयस्य अपार्टमेण्टस्य भूमिगतपार्किङ्गस्थाने एकः कारःमर्सिडीज-बेन्ज EQEविद्युत्काराः अग्निम् आकर्षयन्ति। पार्किङ्ग-स्थले सिञ्चन-व्यवस्था अग्निस्य प्रारम्भिक-पदे विफलतां प्राप्तवती, अतः ८ घण्टानां अनन्तरं यावत् अग्निः न निष्प्रभः अभवत्, धूम-श्वासस्य कारणेन २३ निवासिनः चिकित्सालये स्थापिताः, गराज-मध्ये १४० काराः दग्धाः वा क्षतिग्रस्ताः वा अभवन्

केचन निवासिनः अपि स्वस्य अपार्टमेण्ट्-मध्ये विद्युत्-जल-विच्छेद-कारणात् आश्रयस्थानेषु गन्तुं बाध्यन्ते स्म ।

मर्सिडीज-बेन्ज्-संस्थायाः विज्ञप्तौ उक्तं यत्, अग्निशामक-अधिकारिभिः सह सहकार्यं कृत्वा अग्निस्य मूलकारणं निर्धारयितुं वयं सर्वप्रयत्नाः कुर्मः ।

इन्चेओन् अग्निशामकविभागस्य प्रवक्ता अवदत् यत् यद्यपि अग्निदुर्घटनायाः अन्वेषणं अद्यापि प्रचलति तथापि निगरानीयदृश्यानि दर्शयन्ति यत् अग्निः विद्युत्वाहनस्य बैटरीद्वारा अभवत्।

यद्यपि मर्सिडीज-बेन्ज् इत्यनेन व्यावसायिकगोपनीयतायाः कारणात् पूर्वं स्वस्य आपूर्तिकर्तासूची न प्रकाशिता, तथापि एषा घटना दक्षिणकोरियादेशे विक्रियमाणानां १६ मॉडल्-इत्यस्य शक्ति-बैटरी-सूचनाः स्वस्य आधिकारिकजालस्थले प्रकटयितुं बाध्यं कृतवती, तथा च १३ मॉडल्-इत्यनेन चीनीय-बैटरी-कम्पनीनां शक्तिः उपयुज्यते स्म , येषु ५ मॉडल् इत्यस्य शक्तिबैटरी Funeng Technology इत्यस्मात् आगच्छति ।

मर्सिडीज-बेन्ज् EQE 350 मॉडल् यत् अग्निम् अयच्छत् तत् Funeng Technology इत्यस्मात् 88.8 kWh क्षमतायुक्तेन NCM बैटरी इत्यनेन सुसज्जितम् आसीत् ।

मर्सिडीज-बेन्ज् इत्यनेन उक्तं यत् फुनेङ्ग-प्रौद्योगिक्याः अतिरिक्तं विद्युत्वाहनानां बैटरी-आपूर्तिकर्तासु दक्षिणकोरियादेशस्य एलजी न्यू एनर्जी तथा एसके ऑन्, चीनस्य सीएटीएल च सन्ति

अस्य दुर्घटनायाः कारणात् स्थानीयग्राहकानाम् मध्ये विद्युत्वाहनानां विषये महती आतङ्कः उत्पन्नः अतः मर्सिडीज-बेन्ज्-कम्पनी स्वस्य बैटरी-निर्मातृणां प्रकटीकरणानन्तरं दक्षिणकोरिया-सर्वकारेण वाहननिर्मातृभिः विपण्यां विक्रीयमाणानां विद्युत्वाहनानां बैटरी-विषये सूचनाः प्रकटयितुं अनुशंसितानि

पूर्वं कोरियादेशस्य विद्युत्कारनिर्मातारः नूतनानां कारानाम् विमोचनसमये विद्युत्-उपभोग-दरः, बैटरी-क्षमता च इत्यादीनि सूचनानि प्रदास्यन्ति स्म, परन्तु बैटरी-निर्मातृणां उत्पादस्य नामानि वा इत्यादीनां विस्तृत-सूचनाः न प्रकटयन्ति स्म

विहायटेस्लाजनरल् मोटर्स् तथा जनरल् मोटर्स् इत्येतयोः अतिरिक्तं दक्षिणकोरियादेशस्य हुण्डाई,किआ, केजी ऑटोमोबाइल, तथा विदेशीयबीएमडब्ल्यू, फोक्सवैगन, रेनॉल्ट, 1999।रोल्स रॉयस, Stellantis इत्यादयः कारनिर्मातारः स्वविद्युत्वाहनेषु स्थापितानां बैटरीब्राण्ड्-समूहानां घोषणां कर्तुं उपक्रमं कृतवन्तः ।

तेषु स्टेलाण्टिस् इत्येतत् विहाय अन्येषां ब्राण्ड्-विद्युत्वाहनस्य बैटरीषु कोरिया-देशस्य शक्ति-बैटरी-युक्ताः सन्ति ।

Stellantis इत्यस्य स्वामित्वे ब्राण्ड् (जीप, प्यूजो, ९.डी एस कार) दक्षिणकोरियादेशे विक्रीयमाणाः ट्राम-वाहनानि कोरिया-चीनी-ब्राण्ड्-बैटरी-मिश्रणस्य उपयोगं कुर्वन्ति । तेषु प्यूजो ई-२०८, ई-२००८ एसयूवी मॉडल्, डीएस ३ ई-टेन्स मॉडल् च CATL बैटरीभिः सुसज्जिताः सन्ति, जीपस्य प्रथमं शुद्धं विद्युत् SUV मॉडल् Avenger, यत् आगामिमासे प्रक्षेपणं कर्तुं निश्चितम् अस्ति, तत् अपि CATL बैटरीभिः सुसज्जितम् अस्ति

जीपस्य प्लग-इन् हाइब्रिड्-इत्येतत् रैङ्गलर ४xe, ग्राण्ड् चेरोकी ४एक्स् च सैमसंग एसडीआई इत्यनेन निर्मितैः बैटरीभिः सुसज्जितम् अस्ति ।

01

फुनेङ्ग प्रौद्योगिक्याः स्थितिः अधिका भवति


तथा च फुनेङ्ग्, यत् मर्सिडीज-बेन्ज् इत्यनेन दोषं ग्रहीतुं प्रक्षेपितम्, तत् केवलं चोटस्य अपमानं योजयति इति वक्तुं शक्यते।

अग्निना प्रभावितः फुनेङ्ग् प्रौद्योगिक्याः शेयरमूल्यं निरन्तरं पतति स्म, अधुना यावत् तस्य विपण्यमूल्यं केवलं १०.७ अरब युआन् अस्ति, यत् तस्य शिखरस्य पञ्चमांशात् न्यूनम् अस्ति ।

विगतकेषु वर्षेषु फुनेङ्ग-प्रौद्योगिक्याः उच्चराजस्ववृद्धेः, विस्तारितहानिः च लज्जाजनकस्थितिः अभवत् । अस्मिन् वर्षे प्रथमत्रिमासे अद्यापि कम्पनी लाभं न कृतवती, यत्र शुद्धलाभहानिः २१७ मिलियन युआन् अभवत् ।

सकललाभमार्जिनस्य दृष्ट्या २०२३ तमे वर्षे विदेशेषु विक्रयणस्य कृते फुनेङ्ग् प्रौद्योगिक्याः सकललाभमार्जिनं १२.७२% भविष्यति, यदा तु आन्तरिकरूपेण -५.९१% भविष्यति घरेलुविदेशीयसकललाभमार्जिनयोः अन्तरं महत् अस्ति अतः फ्यूनेङ्ग टेक्नोलॉजी विगतवर्षद्वये स्वस्य सामरिकं ध्यानं विदेशेषु विपण्येषु स्थानान्तरयितुं आरब्धवती अस्ति सम्प्रति कम्पनीयाः आर्धाधिकं राजस्वं विदेशव्यापारात् आगच्छति।

अस्मिन् विषये फुनेङ्ग-प्रौद्योगिक्या व्याख्यातं यत् विदेशेषु नवीन-ऊर्जा-वाहनानां मूल्यं ऊर्जा-मूल्यं च घरेलुमूल्यानां अपेक्षया अधिकं भवति, अतः विदेशेषु विद्युत्-बैटरी-उत्पादानाम् मूल्यनिर्धारणं तुल्यकालिकरूपेण अधिकम् अस्ति तदतिरिक्तं विदेशेषु उत्पादानाम् अतिरिक्तमूल्यं अधिकं भवति, तथा च विदेशेषु ग्राहकानाम् कृते टर्मिनल् उत्पादानाम् स्थितिः तुल्यकालिकरूपेण अधिका भवति, अतः विदेशव्यापारस्य सकललाभमार्जिनं घरेलुउत्पादानाम् अपेक्षया अधिकं भवति

उल्लेखनीयं यत् २०२३ तमे वर्षे उत्तर-अमेरिकायां कम्पनीयाः विक्रय-आयः ३१७.२५% इत्येव महतीं वृद्धिं प्राप्स्यति । उत्तर अमेरिकादेशे ग्राहकः मर्सिडीज-बेन्ज् अस्ति ।

२०१८ तमे वर्षे फुनेङ्ग् टेक्नोलॉजी मर्सिडीज-बेन्ज् इत्यस्य पूर्ववर्ती डेमलर इत्यनेन सह सामरिकसहकार्यं कृत्वा २०२१ तः २०२७ पर्यन्तं कुलम् १४०GWh इत्यस्य आपूर्तिसन्धिं कृतवती २०२० तमे वर्षे डेमलरः सामरिकनिवेशकरूपेण फुनेङ्ग-प्रौद्योगिक्यां निवेशं कृतवान्, तस्य भागस्य २.६४% भागं धारयन् फुनेङ्ग-संस्थायाः अष्टमः बृहत्तमः भागधारकः अभवत् ।

अधुना यावत् मर्सिडीज-बेन्ज् इत्यनेन EQE, 2019 इति प्रक्षेपणं कृतम् अस्ति ।EQAEQBबैटरी Funeng Technology इत्यस्य उपयोगं करोति । परन्तु यद्यपि आपूर्ति-मात्रायां वृद्धिः अभवत् तथापि कुलमूल्यं अधिकं नासीत् अन्येषु शब्देषु मर्सिडीज-बेन्ज्-विद्युत्-कारानाम् मन्दविक्रयः फुनेङ्ग-नगरं प्रति अपेक्षितं प्रदर्शन-विस्फोटं न आनयत्

अस्मिन् वर्षे प्रथमार्धे सर्वेषां मर्सिडीज-बेन्ज-विद्युत्कारानाम् वैश्विकविक्रयः केवलं ९३,४०० आसीत् अपि च, फुनेङ्ग् एतेषां सर्वेषां विद्युत्कारानाम् आपूर्तिकर्ता नासीत् तथा च विक्रयः वर्धयितुं न शक्तवान् .

अधुना दक्षिणकोरियादेशे अग्निप्रकोपेन सह भविष्ये मर्सिडीज-बेन्ज-संस्थायाः दावानां अतिरिक्तं, तत्सम्बद्धानां मॉडलानां बैटरी-प्रतिस्थापनस्य च तत्सम्बद्धानां व्ययस्य च सामना कर्तुं शक्नोति, अपि च महत्त्वपूर्णं यत् फुनेङ्गस्य विदेशव्यापारः भृशं प्रभावितः भवितुम् अर्हति प्रौद्योगिकी असह्य।

02

दरारेषु जीविताः द्वितीयस्तरीयाः बैटरीनिर्मातारः


असन्तोषजनकप्रदर्शनस्य विषये एकदा फुनेङ्ग प्रौद्योगिक्याः उक्तं यत् २०२३ तमे वर्षे उद्योगस्य उत्पादनक्षमतायाः अतिआपूर्तिः उत्पादस्य मूल्येषु निरन्तरं न्यूनतां जनयिष्यति, तथा च कारकम्पनीनां मध्ये तीव्रप्रतिस्पर्धा इत्यादयः बहुविधाः कारकाः विद्युत्बैटरी उद्योगे दबावं प्रसारयिष्यन्ति, येन कम्पनीयाः दबावः निपीडितः भविष्यति उत्पाद सकल लाभ।

अवश्यं, एषः दबावः न केवलं फुनेङ्ग् इत्यस्मै दत्तः, अपितु सम्पूर्णे बैटरी-उद्योगे विशेषतः द्वितीय-स्तरीय-बैटरी-निर्मातृभ्यः अपि प्रसारितः भवति ।

अस्मिन् वर्षे प्रथमसप्तमासेषु CATL 112.73GWh स्थापितक्षमतया विपण्यां प्रथमस्थानं प्राप्तवान्, यत्र 46.54% विपण्यभागः अभवत्, यत् वर्षे वर्षे 3.41 प्रतिशताङ्कस्य वृद्धिः अभवत्BYD५९.८८GWh स्थापिता क्षमतया द्वितीयस्थानं प्राप्तवान्, यत्र २४.७२% विपण्यभागः अस्ति ।

एतयोः प्रमुखनिर्मातृयोः भागः कुलशक्तिबैटरीभागस्य ७०% अधिकं भवति । शेषं २० वा ३० द्वितीयस्तरीयनिर्मातारः यथा हनीकॉम्ब, चाइना न्यू एविएशन, यिवेई लिथियम एनर्जी, गुओक्सुआन् हाई-टेक्, फुनेङ्ग च अवशिष्टानां भागानां ३०% तः न्यूनानां कृते स्पर्धां कुर्वन्ति भवान् कल्पयितुं शक्नोति यत् प्रत्येकं कम्पनी कियत् भागं प्राप्तुं शक्नोति .

अस्मिन् सन्दर्भे प्रौद्योगिक्याः निरपेक्षः लाभः नास्ति इति आधारेण द्वितीयस्तरीयनिर्मातृणां कृते मूल्यानि न्यूनीकर्तुं जीवितुं च विलासिता अस्ति

CATL इत्यस्य उदाहरणरूपेण गृह्यताम् अस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानुसारं CATL इत्यस्य निर्माणव्ययः द्वितीयस्तरीयबैटरीकारखानानां अपेक्षया प्रायः ०.०५~०.०६ युआन्/Wh न्यूनः अस्ति ।

यदि विद्युत्वाहनं ५० किलोवाट्-घण्टाक्षमतायुक्तेन बैटरीपैकेन सुसज्जितं भवति तर्हि प्रतिवाट्-घण्टां निर्माणव्ययः ०.०५ युआन् न्यूनीकरोति तर्हि एतेन एव कार-कम्पनीं प्रतिवाहनं २५०० युआन्-रूप्यकाणां रक्षणं कर्तुं शक्यते कारकम्पनीनां कृते प्रलोभनं किञ्चित् अधिकं भवति।

तदपि CATL अद्यापि परिमाणस्य अर्थव्यवस्थानां उपरि अवलम्ब्य बहु धनं अर्जयति। २०२४ तमे वर्षे H1 इत्यस्मिन् CATL इत्यस्य पावरबैटरी सकललाभमार्जिनं २६.९% यावत् अभवत्, यदा तु द्वितीयस्तरीयनिर्मातृणां सामान्यतया हानिः अभवत्, व्यापकहानिः च अभवत्

अस्मिन् वर्षे शतजनसङ्ख्यायुक्ते मञ्चे यिवेइ लिथियम ऊर्जायाः अध्यक्षः लियू जिन्चेङ्गः अवदत् यत् अस्य उद्योगस्य लक्षणं यत् भवान् तत्र सम्मिलितुं इच्छति, परन्तु भवान् योग्यः नास्ति। पृष्ठतः भ्रातरः (CATL तथा BYD) प्रत्येकस्य स्वकीयानि कष्टानि सन्ति वयं कष्टे न स्मः, (वयं) एकत्र निवसन्तः एकत्र म्रियमाणाः स्मः। कथं रोल करोषि ? न रोलः।

तथापि द्वितीयस्तरः अद्यापि आदेशं प्राप्तुं शक्नोति इति मुख्यकारणं कारकम्पनीनां प्रमुखसप्लायरानाञ्च मध्ये आत्माक्रीडा अस्ति कारकम्पनयः एकस्मिन् प्रमुखसप्लायरस्य उपरि स्वस्य आश्रयात् मुक्तिं प्राप्तुम् इच्छन्ति, अन्येषां कृते कार्यं कर्तुं न्यूनीकर्तुं इच्छन्ति, स्वस्य नियन्त्रणं च इच्छन्ति स्वस्य दैवम् । अत एव अधुना कारकम्पनयः सामान्यतया द्विशक्तिः, त्रिशक्तिः वा एन-शक्तिः अपि आपूर्तिं चिन्वन्ति ।

उदाहरणरूपेण नूतनानि बलानि गृह्यताम्, निओ इत्यत्र Weilan New Energy, Ideal इत्यत्र Sunwanda तथा Sunwanda Energy अपि सन्ति, Xpeng इत्यत्र Sunwanda and Zhongxin Aviation , BAK, Yiwei Lithium Energy इत्यादयः सन्ति अन्ये बैटरी आपूर्तिकर्ताः। तदतिरिक्तं अपवादं विना एताः कारकम्पनयः युगपत् स्वविकसितानां बैटरीणां प्रयोगं कुर्वन्ति ।

परन्तु सर्वेषां लघुमध्यमनिर्मातृणां अस्तित्वस्य समर्थनाय एतत् पर्याप्तं नास्ति । विगतपञ्चवर्षेषु घरेलुविद्युत्बैटरीकम्पनीनां संख्या अतीव न्यूनीभूता, २०१८ तमे वर्षे १०० तः अधिकाः २०२३ तमे वर्षे ५० तः अधिकाः, अस्मिन् वर्षे केवलं ३० तः अधिकाः

परन्तु न्यूनक्रीडकानां कारणात् स्पर्धा न शिथिला अभवत् । यतः विगतकेषु वर्षेषु सम्पूर्णस्य बैटरी-उद्योगस्य उत्पादनक्षमतायाः वन्यरूपेण विस्तारः अभवत्, परन्तु माङ्गल्याः वास्तविकवृद्धिः उत्पादनक्षमता-नियोजनस्य वेगेन सह स्थातुं न शक्नोति

अस्मिन् वर्षे अपि शतजनानाम् सभायां चीनीयविज्ञान-अकादमीयाः शिक्षाविदः ओउयाङ्ग मिङ्गाओ इत्यनेन उल्लेखितम् यत् चीनस्य बैटरी-उत्पादनक्षमता २०२५ तमे वर्षे ३,०००GWh यावत् भवितुम् अर्हति, तथा च प्रेषणं १,२००GWh भवितुम् अर्हति इति अपेक्षा अस्ति वर्तमान उत्पादनक्षमतायोजनायाः अनुसारं २०२५ तमे वर्षे केवलं CATL इत्यस्य कुल उत्पादनक्षमता ७००GWh अधिका भविष्यति ।

CATL अपि अतिक्षमतायाः दबावात् न मुक्तः अस्ति। वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् एच् १ सीएटीएल २०२४ तमे वर्षे १६६.७६७ अरब युआन् परिचालनआयं प्राप्स्यति, यत् वर्षे वर्षे ११.८८% न्यूनता अस्ति । तेषु द्वितीयत्रिमासे राजस्वस्य वर्षे वर्षे १३.१८% न्यूनता अभवत् । CATL इत्यस्य राजस्वक्षयस्य तृतीयत्रिमासे एतत् क्रमशः अस्ति ।

"सम्पादकस्य टिप्पणी: CATL इत्यस्य रणनीतयः, सफलतां प्राप्तुं उपायाः च विषये, भवान् आगामिसप्ताहे अस्माकं सामग्रीं प्रति ध्यानं दातुं शक्नोति।"

परन्तु सर्वथा द्वितीयस्तरीयबैटरीनिर्मातृणां कृते अद्यापि कारकम्पनीनां प्रमुखबैटरीनिर्मातृणां च मध्ये अन्तरे स्वस्थानं स्थानं च अन्वेष्टुं, जीवितुं, शनैः शनैः सफलतां प्राप्तुं च उत्तमः विकल्पः अस्ति

एकदा लियू जिन्चेङ्ग् इत्यनेन उक्तं यत् प्रत्येकस्य कम्पनीयाः स्वकीयाः लाभाः सन्ति । एतत् वाक्यम् अस्य उद्योगस्य विशिष्टतां अपि प्रकाशयति ।

यदि एवम् अस्ति तर्हि विपण्यभागस्य धनस्य च मध्ये द्वितीयस्तरीयाः बैटरीनिर्मातारः जीवितुं मार्गं अन्वेष्टुं समर्थाः इव दृश्यन्ते ।


अहं जानामि स्म यत् भवन्तः "पश्यन्ति"।