2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शाङ्घाई-नगरस्य भू-हस्तांतरण-व्यवहार-नियमेषु नूतनानां परिवर्तनानां घोषणा अभवत् । अद्य (15 अगस्त) आयोजितायां मीडिया-सम्भाषणात् संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे पञ्चम-समूहात् आरभ्य शङ्घाई-नगरस्य वाणिज्यिक-आवास-भूमि-हस्तांतरणं उच्च-विपण्य-लोकप्रियतायाः भूमि-पार्सल्-कृते “द्विगुण-उच्च-द्विगुण-प्रतियोगिता”-उपायं कार्यान्वयिष्यति, अर्थात् कार्यान्वयनम् | बोलीयाः द्वौ दौरौ उच्चगुणवत्तायुक्तनिर्माणमानकौ च। तेषु द्वितीयचक्रस्य बोलीं प्रीमियमदरसीमा न निर्धारयिष्यति, अन्तिमविजेता च "उच्चतमः बोलीदाता विजयते" इति निर्धारितः भविष्यति ।
तस्मिन् एव काले शङ्घाई-भूमि-विनिमय-बाजारेण शङ्घाई-व्यापारिक-आवास-भूमि-हस्तांतरण-घोषणायाः पञ्चम-समूहः प्रकाशितः, विशेषतया जिंग-आन्-मण्डले २ भूखण्डान् विक्रीतवान्, यस्य कुलभूमिक्षेत्रं प्रायः ५.०१ हेक्टेर्, प्रारम्भिकमूल्यं च १०.६७९ अरब युआन् इत्यस्य ।
अस्य अर्थः अस्ति यत् भूमिहस्तांतरणस्य अग्रिमे समूहे जिंग'आन्-नगरस्य "वाङ्ग झा"-भूखण्डद्वयं पूर्णतया विपण्यमूल्यनिर्धारणाय त्यक्तं भविष्यति ।
बोलीयाः द्वितीयः दौरः, उच्चसीमाम् उत्थापयन्
अस्मिन् समये घोषितं "द्विगुणं उच्चं द्विगुणं च स्पर्धा" उच्चगुणवत्तायुक्तनिर्माणमानकानां कृते बोलीयाः द्वयोः दौरयोः प्रतियोगितायाः च द्वयोः दौरयोः विभक्तुं शक्यते बोलीद्वारा पूर्वसूचकावश्यकता पूर्णा भवति ततः परं अग्रिमसूचकावश्यकतायां गमिष्यति तथा च ढालप्रतिस्पर्धायाः उपायान् स्वीकुर्वन्तु। विशिष्टानि पदानि यथा सन्ति ।
“उच्चगुणवत्तायाः कृते प्रतियोगितायाः प्रथमः दौरः” भूमिस्थानांतरणसन्धिषु हरितभवनानि, अति-कम ऊर्जाभवनानि, पूर्वनिर्मितभवनानि, नवीकरणीय ऊर्जा, बीआईएम-प्रौद्योगिकी-अनुप्रयोगाः इत्यादीनां सार्वत्रिक-आवश्यकतानां समावेशः भवति अतः “उच्चस्पर्धायाः” एषः दौरः स्थले मृदानिलामप्रक्रियायां प्रवेशात् पूर्वं प्रारम्भिकस्थितिरूपेण अपि अवगन्तुं शक्यते ।
ये बोलीदातारः पूर्वचक्रस्य शर्ताः पूरयन्ति ते नीलामस्थले "प्रथमचक्रस्य बोली" करिष्यन्ति उच्चबाजारलोकप्रियतायुक्तानां भूखण्डानां कृते स्थानान्तरणस्य प्रारम्भिकमूल्यं यथोचितरूपेण निर्धारितं भविष्यति तथा च स्थानान्तरणात् पूर्वं व्यापकपरामर्शतन्त्रस्य माध्यमेन भेदः भविष्यति प्रीमियम स्पेस। इदं लिङ्कं मूलतः पूर्वस्थानीयनिलामस्य बोलीप्रतिरूपं निरन्तरं करोति ।
यदा बोलीयाः अन्तिमः दौरः भूखण्डस्य प्रीमियम-स्टॉप-मूल्यं प्राप्नोति तदा "उच्चगुणवत्तायाः बोली-द्वितीयः दौरः" क्रियते, यत्र "सज्जा-मानकानां बोली", "सार्वजनिक-सुविधानां, मुक्तस्थानानां च बोली-करणम् इत्यादयः" सन्ति तथा "उच्चस्तरीयप्रतिभावासस्य बोलीं यत् निःशुल्कं सर्वकाराय समर्पितं भविष्यति।"
ये बोलीदातारः "उच्चगुणवत्तायाः बोलीयाः द्वितीयपरिक्रमे" उत्तीर्णाः भविष्यन्ति, ते "निविदास्य द्वितीयपरिक्रमे" प्रविशन्ति, अन्यस्य बोलीद्वारा च "उच्चतरनिविदाकारः" पद्धत्या विजेता निर्धारितः भविष्यति
ज्ञातव्यं यत् अयं नूतनः नियमः विपण्यां लोकप्रियभूखण्डान् लक्ष्यं करोति । २०२१ तमे वर्षे शाङ्घाई-नगरे अचलसम्पत्-विपण्यस्य अतितापं निवारयितुं मूल्यसीमायाः बोलीनीतिः कार्यान्विता । अस्मिन् वर्षे मेमासे शाङ्घाई-सम्पत्-विपण्यस्य “नव-विनियमाः” प्रवर्तन्ते स्म, येन प्रीमियम-दरस्य १०% सीमा अपाकृता । परन्तु तदनन्तरं वास्तविककार्यक्रमेषु मूल्यसीमा पूर्णतया न अन्तर्धानं जातम् । शङ्घाई योजना प्राकृतिकसंसाधनब्यूरोद्वारा जूनमासस्य ७ दिनाङ्के निर्गतघोषणायां स्पष्टतया उक्तं यत् "उच्चबाजारलोकप्रियतायाः विशिष्टक्षेत्राणां कृते विभेदकनियन्त्रणपरिपाटाः स्वीक्रियितुं शक्यन्ते, प्रीमियमदरेण च निश्चितसीमायाः अतिक्रमणस्य अनन्तरं तत् लॉटरीप्रक्रियायां स्थानान्तरितम् भविष्यति" इति .विपणनसंस्थानां तर्कसंगतरूपेण बोलीं दातुं मार्गदर्शनं कुर्वन्तु।”
७ अगस्तदिनाङ्के शङ्घाईनगरे भूमिहस्तांतरणस्य चतुर्थे समूहे सर्वाधिकं लोकप्रियः Xuhui Xietu Street भूखण्डः बोलीप्रक्रियायाः समये ३०% प्रीमियमदरस्य उच्चसीमाम् आहतवान्, ततः लॉटरीप्रक्रियायां प्रविष्टवान्, अन्ते च अन्तिमस्य लॉटस्य निर्णयः मार्गेण कृतः लॉटरी "भाग्यशाली"।
अतएव,अस्मिन् नूतने नियमे "उच्चगुणवत्तायुक्तस्य बोलीयाः द्वितीयचक्रं" "द्वितीयचक्रस्य बोली" च पूर्वस्थानीयनिलामे लॉटरीप्रक्रियायाः स्थाने समकक्षम् अस्ति. विशेषतः "द्वितीयस्य बोली-परिक्रमे" प्रीमियम-दर-टोपी न भविष्यति ।अस्य अपि अर्थः अस्ति यत् लोकप्रियभूमिखण्डानां भूमिनिलाममूल्यानि पूर्णतया विपण्य-आधारित-निविदाद्वारा निर्धारितानि भविष्यन्ति ।。
उच्चगुणवत्तायुक्तनिर्माणस्य मार्गदर्शनाय नूतनाः सूचकाः योजयन्तु
नियमेषु एतत् परिवर्तनं द्वयोः दिशि द्रष्टुं शक्यते : प्रथमं, बाजारस्य जीवनशक्तिं विमोचयितुं तथा च विपण्यसंसाधनविनियोगकार्यं सुदृढं कर्तुं, उच्चगुणवत्तायुक्तनिवेशकान् आकर्षयितुं उच्चगुणवत्तायुक्तानां आवासीयपरियोजनानां निर्माणस्य मार्गदर्शनं च कर्तुं;
अस्मिन् नूतने नियमे अन्यः महत्त्वपूर्णः परिवर्तनः अस्ति “उच्चगुणवत्तायाः बोलीं द्वितीयचक्रस्य” योजनम्, यत् अन्तिमनिविदाचक्रस्य पूर्वं स्थापितं भवतिशङ्घाई नगरपालिकायोजना प्राकृतिकसंसाधनब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् एषः परिवर्तनः अचलसम्पत्बाजारे आपूर्तिमाङ्गसम्बन्धे नूतनपरिवर्तनानि उच्चगुणवत्तायुक्तानि आवासस्थानानि च जनानां नवीनाः अपेक्षाः च उद्दिश्यते, उच्चगुणवत्तायुक्तानां च मार्गदर्शनं करोति -आवासीय निर्माण का गुणवत्ता विकास।
अतः मूल-उच्च-गुणवत्ता-निर्माण-सूचकानाम् अतिरिक्तं यथा हरित-भवनानि, अति-निम्न-ऊर्जा-भवनानि च, अस्मिन् स्थानान्तरणेन निम्नलिखित-वस्तूनि योजिताः सन्ति - "सज्जा-मानकानां कृते स्पर्धा", "सार्वजनिक-सुविधानां, मुक्त-स्थानानां च स्पर्धा इत्यादयः तथा "उच्चस्तरीयप्रतिभा आवासस्य प्रतिस्पर्धा निःशुल्कं सर्वकाराय स्थानान्तरिता" इति त्रयः नवीनसूचकाः उच्चगुणवत्तायुक्तानि आवासनिर्माणं, सहायकजनसेवाकार्यं उच्चगुणवत्तायुक्तसार्वजनिकस्थानवातावरणं च सुधारयितुम्, सर्वविधप्रतिभां आकर्षयितुं च प्रोत्साहयन्ति निवसितुं विकासं च कर्तुं, तथा च जीवितुं योग्यं, कार्याय उपयुक्तं, शान्तं च पर्यावरणगुणं निर्मातुं।
तेषु भूमिपार्सलानां उच्चगुणवत्तायुक्तानि निर्माणाभिमुखीकरणं विशिष्टप्रतिस्पर्धासूचकाः च सर्वे स्थानान्तरणशर्तानाम् चरणस्य समये निर्धारिताः भवन्ति सम्बन्धितजिल्लासरकारैः (स्थानांतरणकर्तृभिः) सह सम्बन्धितनगरपालिकाविभागाः आधारितं व्यापकं मूल्याङ्कनं परामर्शतन्त्रं च करिष्यन्ति भूमिस्थानस्य स्थितिः, उत्पादस्य स्थितिः, विपण्यस्थितयः इत्यादयः भेदाः निर्धारिताः भवन्ति ।
भूमिपार्सलस्य विक्रयणस्य अनन्तरं उच्चगुणवत्तायुक्तनिर्माणस्य सर्वाणि आवश्यकतानि भूमिस्थानांतरणसन्धिमध्ये समाविष्टानि भविष्यन्ति, तथा च उच्चगुणवत्तायुक्तनिर्माणस्य कार्यान्वयनम् सुनिश्चित्य निर्माणं, समाप्तिस्वीकारः, संचालनं च सहितं पूर्णजीवनचक्रस्य अनुबन्धपरिवेक्षणं कार्यान्वितं भविष्यति आवश्यकताएँ।
जिंग'आन् भूमिखण्डः विक्रयणार्थं अस्ति, तलमूल्यं अपेक्षितव्यम्
भूमिनिलामनियमानां निरन्तरसमायोजनेन शङ्घाई-नगरस्य भू-आपूर्तिः अपि उच्च-आवृत्ति-तालं धारयति, भू-पार्सल-गुणवत्ता च उच्च-स्तरं निर्वाहितम् अस्ति एतावता शङ्घाई-नगरे अस्मिन् वर्षे चत्वारि आवासीयभूमि-समूहाः विक्रीताः, तथा च २४ भूमि-पार्सल्-निलामानि न कृताः, आपूर्ति-संरचनायाः दृष्ट्या मध्य-नगरीय-क्षेत्रेषु भूमि-अनुपातः महतीं वृद्धिं प्राप्तवान्
अद्य भूमिनिलामस्य नूतननियमानां घोषणां कुर्वन् शङ्घाईभूमिविनिमयबाजारेण वाणिज्यिकआवासभूमिहस्तांतरणघोषणानां पञ्चमः बैचः प्रकाशितः, विशेषतया जिंगआन्-मण्डले २ भूखण्डान् विक्रीतवान् यद्यपि अस्मिन् समूहे केवलं २ भूमिखण्डाः सन्ति, यत् भूमिप्रदायस्य समूहात् परं न्यूनतमं मूल्यं भवति, तथापि द्वयोः भूमिखण्डयोः जिंग'आन्-नगरस्य मूलमध्यनगरीयक्षेत्रस्य अन्तर्भवति, यत् भूमिसमूहे अतीव दुर्लभम् अस्ति आपूर्तिः, एवं विपणात् प्रबलं ध्यानं जनयति ।
जिंग'आन्-नगरे विक्रयणार्थं द्वौ भूखण्डौ।
तेषु जिंग्आन्-मण्डले काओजियाडु-समुदायस्य भूखण्डे सर्वाधिकं विपण्य-अवधानं प्राप्तम् अस्ति । एषा भूमिः सामरिकरूपेण स्थिता अस्ति, अत्र सुविधाजनकं परिवहनं च अस्ति । परितः व्यावसायिकं, शैक्षिकं, अन्यं च सहायकसुविधाः अपि परिपक्वाः उच्चगुणवत्तायुक्ताः च सन्ति तस्य पार्श्वे युएडा ८८९ प्लाजा अस्ति तथा च हरितक्षेत्रं Jing'an Qicai अस्ति । इत्यादि। शिक्षायाः दृष्ट्या अयं युयाओ रोड् द्वितीयबालवाटिका, शङ्घाई प्रथमसामान्यविद्यालयेन सह सम्बद्धः प्राथमिकविद्यालयः च सुसज्जितः अस्ति ।
Caojiadu समुदाय, Jing'an जिला में भूमि। स्रोतः - टोङ्गसे शोध संस्थान
विक्रयणार्थं अन्यः भूमिपार्सलः जिंग'आन्-मण्डले लिङ्गशी-समुदायस्य भूखण्डः अस्ति । मेट्रोरेखा १ इत्यत्र शङ्घाईसर्कसनगरस्थानकात् प्रायः ५०० मीटर् दूरे एषा भूमिः अस्ति ।अस्याः परितः दानिङ्ग जिउगुआङ्गकेन्द्रं, दानिङ्ग् अन्तर्राष्ट्रीयव्यापारिकप्लाजा, शङ्घाईजिंगआन् जिला झाबेई द्वितीयकेन्द्रीयप्राथमिकविद्यालयः, शिबेई जूनियर उच्चविद्यालयः (उत्तरविद्यालयः) च अस्ति ) तथा अन्ये परिपक्वाः विद्यालयाः।
लिङ्गशी समुदाय, जिंग'आन जिला में भूमि। स्रोतः - टोङ्गसे शोध संस्थान
उच्चगुणवत्तायुक्तभूमिः स्पष्टतया अधिकतीव्रं विपण्यप्रतिस्पर्धां आकर्षयिष्यति। भूमिनिलामस्य अन्तिमे दौरस्य मध्ये ज़ुहुई इत्यस्य ढलानयुक्तैः भूमिपार्सलैः उद्योगे व्यापकं ध्यानं आकर्षितम्, तथा च पोली, चाइना मर्चेंट्स् तथा ज़ुहुई अर्बन इन्वेस्टमेण्ट् कंसोर्टियम, चाइना शिपिंग एण्ड् वेस्ट् कोस्ट् ग्रुप् कंसोर्टियम, युएक्सिउ एण्ड् ज़ियाङ्ग्यु कन्सोर्टियम, चाइना रिसोर्सेस्, ग्रीनटाउन, चेन्जिया जिनसेङ्गस्य बोलीं दातुं ७ बोलीदातृणां प्रतीक्षायाः अनन्तरं ७२ दौरस्य चरमबोलस्य अनन्तरं प्रीमियमदरः ३०% इति शिखरं प्राप्य लॉटरीप्रक्रियायां प्रविष्टवान् अन्ते ग्रीनटाउन-नगरं विशिष्टं जातम्, यत्र व्यवहारस्य मूल्यं प्रतिवर्गमीटर् १३०,००० युआन्-अधिकं जातम्, येन देशे सर्वोच्चतलमूल्येन नूतनः अभिलेखः स्थापितः
इदानीं यदा नूतनाः नियमाः प्रवर्तन्ते तदा बोलीयाः द्वितीयचक्रस्य प्रीमियम-दरस्य उपरि सीमा नास्ति बोली। घोषणायाः अनुसारं विक्रयणार्थं द्वयोः भूमिभागयोः कुलक्षेत्रं प्रायः ५.०१ हेक्टेर् अस्ति, कुलप्रारम्भमूल्यं च १०.६७९ अरब युआन् यावत् अभवत् तुलनायै भूमिहस्तांतरणस्य अन्तिमे समूहे ज़ुहुई, पुडोङ्ग, होङ्गकोउ, किङ्ग्पु, फेङ्गक्सियन इत्यत्र पञ्च भूमिपार्सल्स् समाविष्टाः, यत्र कुलव्यवहारस्य मात्रा १०.९५ अरब युआन् आसीत्
अतः अद्यापि जिंग'आन्-भूमिखण्डद्वयस्य स्वामित्वं कस्य भविष्यति, बोलीपत्रस्य अनन्तरं भूमिमूल्यं कियत् प्राप्स्यति इति विषये अद्यापि रोमाञ्चः वर्तते । स्थानीयनिलामानां पञ्चमः समूहः सेप्टेम्बरमासस्य आरम्भे मध्यभागे यावत् व्यापारिकक्रियाकलापानाम् आयोजनं करिष्यति, तावत्पर्यन्तं उत्तरं घोषितं भविष्यति।