2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | गीत जियानन
अगस्त १४ दिनाङ्के अपराह्णे टेन्सेन्ट् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वृद्धि-आधारितवित्तीयप्रतिवेदनं प्रकाशितम्, यत्र १६१.११७ अरब युआन् राजस्वं, परिचालनलाभः च (गैर-आईएफआरएस) ५८.४४३ अरब युआन्, वर्षे वर्षे २७% वृद्धिः ।
विशिष्टव्यापारक्षेत्राणां दृष्ट्या क्रीडानां, विज्ञापनस्य, वीचैट्-व्यापाराणां च प्रदर्शनं तुल्यकालिकरूपेण उत्कृष्टम् अस्ति ।तेषु टेन्सेन्ट् इत्यस्य घरेलुक्रीडाविपण्यराजस्वस्य पुनः वृद्धिः आरब्धा, विदेशेषु विपण्यक्रीडाराजस्वस्य अपि वृद्धिप्रवृत्तिः निरन्तरं कृता, यत्र घरेलुविदेशीयविपण्यराजस्वं वर्षे वर्षे ९% वर्धितम् अस्ति टेन्सेण्ट्-प्रबन्धनेन उक्तं यत् एतत् मुख्यतया अनेकेषु शाश्वतक्रीडासु उपयोक्तृभागित्वस्य वृद्धिः, अनेकानाम् नूतनानां क्रीडाणां सफलविमोचनेन च अभवत्
द्वितीयत्रिमासे WeChat इतिWeChat इत्यनेन सह मिलित्वा मासिकसक्रियलेखानां संख्या १.३७१ अरबं यावत् वर्धिता, लघुकार्यक्रमाः, लघुक्रीडाः, विडियोखाताः इत्यादीनां उत्पादानाम् अपि महती वृद्धिः अभवत्
तदतिरिक्तं, Hunyuan बृहत् मॉडलं प्रायः 700 Tencent आन्तरिकव्यापारेषु कार्यान्वितम् अस्ति तथा च Tencent Conference तथा Enterprise WeChat इत्यादीनि Collaborative SaaS उत्पादानि अपि Hunyuan large model इत्यस्मिन् पूर्णतया एकीकृतानि सन्ति।साक्षात्प्रोत्साहनमेघसेवाःव्यवसायःआयइत्यस्यअग्रे अवदत्वर्धनं करोतु。
अस्मिन् त्रैमासिके, Tencent इत्यस्य मूल्यवर्धितसेवाराजस्वं वर्षे वर्षे ६% वर्धमानं ७८.८ अरब युआन् यावत् अभवत्, मुख्यतया "Dauntless Contract" इत्यस्य राजस्ववृद्धेः कारणतः तथा च "Dungeon Fighter: Origins" (अतः परं उच्यते) इत्यस्य सफलविमोचनस्य कारणतः "DNF मोबाइल गेम")।
"निर्भयः अनुबन्धः" ।गतवर्षस्य जुलैमासे अस्य प्रारम्भः अभवत्, तस्य प्रारम्भात् एकवर्षात् अधिकं कालः अभवत् एकस्मिन् दिने सर्वाधिकं ऑनलाइन-उपयोक्तृणां संख्या १० लक्षं अतिक्रान्तवती । तथा DNF मोबाइल गेमअस्य विमोचनानन्तरं एप्पल् एप् स्टोर् इत्यत्र २९ दिवसान् यावत् सर्वाधिकविक्रयितसूचौ शीर्षस्थाने अभवत् ।
सेन्सर् टॉवरस्य नवीनतमदत्तांशैः ज्ञायते यत् जूनमासे डीएनएफ-मोबाइल-क्रीडाणां मासिकं राजस्वं २५० मिलियन-अमेरिकीय-डॉलर्-अधिकं जातम् । Tencent प्रबन्धनस्य भविष्यवाणी अस्ति यत् DNF मोबाईल गेम Tencent इत्यस्य अग्रिमः लोकप्रियः सदाबहारः गेमः भविष्यति इति अपेक्षा अस्ति।
द्वितीयत्रिमासे स्थानीयक्रीडाविपण्यस्य राजस्वं ३४.६ अरब युआन् आसीत्, तथा च "ऑनर् आफ् किङ्ग्स्" तथा "पीस् एलिट्" इति द्वयोः प्रमुखोत्पादयोः एकत्रितरूपेण राजस्वस्य वर्षे वर्षे वृद्धिः पुनः आरब्धा तदतिरिक्तं "नारुतो" मोबाईल-क्रीडा अस्मिन् वर्षे मे-मासे एककोटिमासिकसरासरी दैनिकसक्रियलेखानां नूतनं अभिलेखं प्राप्तवान् ।
अन्तर्राष्ट्रीयबाजारराजस्वं वर्षे वर्षे ९% वर्धमानं १३.९ अरब युआन् यावत् अभवत्, मुख्यतया "PUBG MOBILE" तथा "Brawl Stars" इत्येतयोः राजस्वयोगदानात्
तेषु "Brawl Stars" इत्यस्य दैनिकसक्रियलेखानां त्रैमासिकसरासरीसंख्या अभिलेखात्मकं उच्चतां प्राप्तवती, दैनिकसक्रियलेखानां संख्यायाः आधारेण अन्तर्राष्ट्रीयमोबाईलक्रीडाबाजारे तृतीयस्थानं प्राप्तवती (दत्तांशस्रोतः: सेंसरगोपुरम्)। अस्य क्रीडायाः राजस्वं द्वितीयत्रिमासे वर्षे वर्षे १० गुणाधिकं वर्धितम्, तस्य आँकडा अपि अत्यन्तं प्रभावशालिनः सन्ति ।
ज्ञातव्यं यत् सुपरसेल् इति क्रीडाप्रकाशकस्य नूतनः गेमः "Explosion Squad" अपि राष्ट्रियसर्वरस्य परीक्षणं आरब्धवान् अस्ति, चीनीयविपण्ये प्रवेशं कर्तुं प्रवृत्तः अस्तियदि《स्फोटsquad इति》राष्ट्रीय सेवासंचालनम्अंकउत्कृष्ट,कदाचिद्भविष्यतिटेन्सेन्ट्क्रीडामातृकायांपुनःकम्पनीयाः राजस्वं वर्धयितुं एकः उपायःप्रदर्शनम्आरम्भःक्रीडा。
WeChat इत्यस्य “ग्रीन शूट्स्” इति कतिपयेषु व्यवसायेषु द्वितीयत्रिमासे महती वृद्धिगतिः दृश्यते स्म ।
तेषु द्वितीयत्रिमासे लघुकार्यक्रमानाम् कुलप्रयोक्तृप्रयोगसमयः वर्षे वर्षे २०% अधिकं वर्धितः, लघुकार्यक्रमद्वारा सुलभः लेनदेनमात्रा च द्विअङ्कीयप्रतिशतम् वर्षे वर्षे वृद्धिं प्राप्तवान्
लघुक्रीडाणां कुलराजस्वं वर्षे वर्षे ३०% अधिकं वर्धितम्, मासिकसक्रियप्रयोक्तृणां संख्या च ५० कोटिः अभवत्, लघुक्रीडामञ्चे ४,००,००० तः अधिकाः विकासकाः सञ्चिताः सन्ति, येषु २४० तः अधिकाः लघुक्रीडाः सन्ति त्रैमासिकं राजस्वं एककोटिभ्यः अधिकं भवति।
विडियो खातानां उपयोक्तृप्रयोगसमयः वर्षे वर्षे महत्त्वपूर्णतया वर्धितः अस्ति टेनसेण्ट् इत्यनेन स्पष्टीकृतं यत् एतत् मुख्यतया अनुशंसायाः एल्गोरिदम् इत्यस्य वृद्धेः अधिकस्थानीयसामग्रीणां पूरणस्य च आधारेण भवति।
कम्पनी अद्यैव स्वव्यवहारक्षमतां व्यवस्थितरूपेण सुदृढं कर्तुं, उपयोक्तृअनुभवं, व्यापारिकविक्रयपरिणामं च सुधारयितुम् अनेकानि उपायानि कृतवती अस्तियथा, अगस्तमासस्य १२ दिनाङ्के टेन्सेण्ट् इत्यनेन आधिकारिकतया घोषितं यत् अगस्तमासस्य २५ दिनाङ्कात् आरभ्य व्यापारिणां विडियो खाताभण्डारं वीचैट् भण्डारेषु उन्नयनार्थं आधिकारिकतया समर्थनं करिष्यति।
WeChat Store व्यापारिकप्रवेशप्रक्रियाम् अधिकं सरलं करिष्यति, ब्राण्ड् प्रमाणीकरणं तथा भण्डारनामकरणप्रणालीं उन्नयनं करिष्यति, प्रवेशस्य सीमां निक्षेपं च न्यूनीकरिष्यति, तथा च सार्वजनिकलेखेषु (सदस्यतालेखाः, सेवाखाताः), विडियोखातेषु (सजीवप्रसारणं, लघु) भण्डारस्य उत्पादस्य च सूचनां समर्थयिष्यति videos), लघुकार्यक्रमेषु तथा Souyisou इत्यादिषु बहुषु WeChat परिदृश्येषु प्रसारितम् ।
द्वितीयत्रिमासे Tencent इत्यस्य ऑनलाइनविज्ञापनव्यापारस्य राजस्वं वर्षे वर्षे १९% वर्धमानं २९.९ अरब युआन् यावत् अभवत् । एतेषां उच्च-सकल-लाभ-व्यापाराणां कृते अपि ऑनलाइन-विज्ञापन-व्यापारस्य सकल-लाभस्य वर्षे वर्षे ३६% वृद्धिः अभवत्, यत्र सकल-लाभ-मार्जिनं गतवर्षस्य समान-कालस्य ४९% तः ५६% यावत् वर्धितम्
हुन्युआन् बृहत् मॉडल् इत्यादीनां एआइ-प्रौद्योगिकीनां साहाय्येन टेन्सेन्ट् इत्यनेन वर्षस्य प्रथमार्धे स्वस्य विज्ञापनप्रौद्योगिकीमञ्चे प्रमुखं उन्नयनं कृतम् यत् दीर्घकालीन-उपयोक्तृ-रुचि-विश्लेषणस्य सुविधां भवति तथा च अधिक-आवृत्तौ उपयोक्तृ-संकेतानां संसाधनं भवति अस्मिन् वर्षे द्वयोः वित्तीयप्रतिवेदनयोः आँकडानां आधारेण एआइ-सम्बद्धप्रौद्योगिकीषु निवेशेन विज्ञापनदातृणां निवेशस्य इच्छा अपि प्रत्यक्षतया वर्धिता अस्ति
परन्तु केषाञ्चन अन्तर्जालकम्पनीनां विज्ञापनबजटस्य न्यूनीकरणस्य कारणात् Tencent Mobile Advertising Alliance इत्यस्य राजस्वस्य वर्षे वर्षे न्यूनतायाः प्रवृत्तिः दृश्यते स्म टेन्सेण्ट् इत्यनेन स्वस्य वित्तीयप्रतिवेदने न उक्तं यत् केषां उद्योगग्राहकाः स्वनिवेशं न्यूनीकृतवन्तः।
द्वितीयत्रिमासे Tencent Video इत्यनेन "Qing Yu Nian" Season 2 तथा "Traveling with the Phoenix" इत्यादीनां लोकप्रियटीवीश्रृङ्खलानां आरम्भः कृतः, येन भुगतानदातृसदस्यानां संख्या वर्षे वर्षे 13% वर्धिता, 117 मिलियनं यावत् अभवत्, यत्... गतवर्षस्य तृतीयत्रिमासे एव आसीत् । उभयत्र टीवी-श्रृङ्खला चीन-साहित्य-समूहस्य ऑनलाइन-साहित्य-IP-इत्यस्मात् रूपान्तरणं कृत्वा Xinli Media-द्वारा निर्मितम् अस्ति ।
दीर्घरूपेण विडियो-भुक्तसदस्यता-आयस्य लघु-खेल-सेवाशुल्कस्य च वृद्ध्या टेन्सेन्ट्-सामाजिकजाल-राजस्वस्य वर्षे वर्षे २% वृद्धिः ३०.३ अरब-युआन्-पर्यन्तं भवितुं साहाय्यं कृतवान् परन्तु तस्य सङ्गीतस्य लाइव प्रसारणस्य तथा गेम लाइव प्रसारणव्यापारखण्डानां राजस्वम् अद्यापि अधःप्रवृत्तौ वर्तते, तथा च सम्बन्धितस्य लाइव प्रसारणव्यापारस्य हाशियाकरणं परिवर्तयितुं कठिनम् अस्ति
Tencent Video इत्यस्य लोकप्रियस्य नाटकश्रृङ्खलायाः ध्वनिपटलेन चालितः Tencent Music इत्यस्य वेतनप्राप्तसदस्यानां संख्या वर्षे वर्षे १८% वर्धिता, ११७ मिलियनं यावत् अभवत्
उद्यमव्यापारक्षेत्रे टेन्सेन्टस्य हाले वित्तीयप्रतिवेदनेषु स्थिरवृद्धिमुद्रा निर्वाहिता अस्ति, यत्र राजस्वस्य स्पष्टा उतार-चढावः नास्ति
द्वितीयत्रिमासे वित्तीयप्रौद्योगिक्याः उद्यमसेवाव्यापारस्य राजस्वं वर्षे वर्षे ४% वर्धमानं ५०.४ अरब युआन् यावत् अभवत् तेषु वित्तीयप्रौद्योगिकीव्यापारस्य राजस्वप्रदर्शने न्यूनता अभवत्, राजस्ववृद्धेः दरः च क एक-अङ्कीयः प्रतिशतः ।
अस्मिन् विषये टेन्सेन्ट् इत्यनेन दत्तं कारणं यत् उपभोक्तृव्ययस्य मन्दवृद्ध्या वाणिज्यिकभुगतानराजस्वस्य वृद्धिदरस्य अधिकं मन्दता अभवत्, तथा च जोखिमप्रबन्धनस्य नियन्त्रणपरिपाटानां च सुधारेण उपभोक्तृऋणसेवानां राजस्वस्य अपि कारणं जातम् निरन्तरं क्षीणं कर्तुं ।
कम्पनीयाः उद्यमसेवाव्यापारे द्विअङ्कीयप्रतिशतवृद्धिः अभवत्。WeChat विडियो खातानां उत्तमप्रदर्शनस्य तथा WeChat Enterprise इत्यस्य व्यावसायिकीकरणप्रयासानां वर्धनस्य कारणात् Tencent Cloud सेवाव्यापारराजस्वं तथा च विडियो खाते व्यापारिकतांत्रिकसेवाशुल्कं निरन्तरं वर्धमानम् आसीत्
तदतिरिक्तं Tencent Cloud इत्यस्य अन्तर्राष्ट्रीयव्यापारः अपि अस्मिन् वर्षे प्रथमार्धे वृद्धिमार्गे अस्ति वर्तमानः मुख्यः विपण्यक्षेत्रः अस्तिदक्षिणपूर्व एशिया, जापान, मध्यपूर्व, यूरोप च ।
अनुसंधानविकासनिवेशस्य दृष्ट्या द्वितीयत्रिमासेटेन्सेण्ट् इत्यस्य अनुसंधानविकासव्ययः १७.२७७ अरब युआन् यावत् अभवत् । २०१८ तमे वर्षात् अस्य अनुसंधानविकासनिवेशः ३०२.६ अरब युआन् अतिक्रान्तः ।