समाचारं

QQ उपयोक्तृवर्गः ५७१ मिलियनं यावत् अस्ति तथा च "Tencent Channel" इत्यस्य उन्नयनं निरन्तरं कुर्वन् अस्ति ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent Holdings (00700.HK) इत्यनेन 14 अगस्तदिनाङ्के द्वितीयत्रिमासे 2024 वित्तीयप्रतिवेदनं प्रकाशितम्।निरन्तरनवाचारस्य धन्यवादेन QQ इत्यस्य मोबाईलटर्मिनलेषु मासिकसक्रियलेखानां संख्या 571 मिलियनं आसीत्, यत् मासे मासे 3% वृद्धिः अभवत् "Tencent Channel" एकः प्रमुखः समुदायः अभवत् यः जनान् संस्थाः अन्वेष्टुं शक्नोति, उपयोक्तृभ्यः समानविचारधारिणां जनानां आविष्कारं कर्तुं साहाय्यं करोति, सामान्यविषयाणां, रुचिनां इत्यादीनां आदानप्रदानं च करोति
१९९९ तमे वर्षे जन्मतः आरभ्य क्यूक्यू चीनस्य मुख्यधारासामाजिकमञ्चः अस्ति, यत् कार्यं, जीवनं, मनोरञ्जनं च इत्यादिषु विभिन्नेषु परिदृश्येषु उपयोक्तृणां वास्तविकआवश्यकतानां पूर्तिं करोति सञ्चिकास्थापनम्, स्क्रीनशॉट्, समूहसञ्चिकाः इत्यादीनि कार्याणि उदाहरणरूपेण गृह्यताम् ते दैनन्दिनकार्य्ये बहुधा प्रयुक्तानि साधनानि अभवन्, येन उपयोक्तृणां कृते सुविधा भवति ।
"Tencent Channel" इति एकं सामुदायिकं मञ्चं QQ इत्यस्मात् उत्पन्नं "QQ Channel" इत्यस्मात् उन्नयनं च कृतम् । उपयोक्तारः WeChat, गेम एप्लिकेशन्स् तथा QQ इत्येतयोः माध्यमेन "Tencent Channel" इत्यत्र सम्मिलितुं शक्नुवन्ति । चैनलस्य अन्तः, चैनल् स्वामिनः अनुकूलनीयसाधनानाम् माध्यमेन चैनलस्य प्रबन्धनं कर्तुं शक्नुवन्ति, अथवा पाठस्य, चित्रस्य, लाइव् प्रसारणस्य च माध्यमेन अन्तरक्रियां कर्तुं, मतं प्रकटयितुं, रणनीतयः साझां कर्तुं, व्यावसायिकपरामर्शमपि प्राप्तुं स्वकीयानि अनन्यचैनलानि निर्मातुं शक्नुवन्ति;
वर्तमान समये क्रीडाः, परिसरः, द्वि-आयामी, चलच्चित्रं दूरदर्शनं च, ज्ञानं च इत्यादीनां ऊर्ध्वाधरक्षेत्राणां "टेन्सेन्ट् चैनल्" इत्यत्र अत्यधिकसक्रियप्रयोक्तृणां बहुसंख्या अस्ति अवगम्यते यत् महत्त्वपूर्णं अभिनवकार्यरूपेण QQ "Tencent Channel" इत्यस्य पुनरावृत्तिं अनुकूलनं च निरन्तरं करिष्यति।
प्रतिवेदन/प्रतिक्रिया