2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
साक्षात्कारं कृतवान् विशेषज्ञः : बीजिंगक्रीडाविश्वविद्यालयस्य क्रीडाशरीरविज्ञानशिक्षणसंशोधनविभागस्य सहायकप्रोफेसरः लियू योङ्गः
ग्लोबल टाइम्स स्वास्थ्यग्राहक संवाददाता Zhong Caifen
"जीवनं गतिषु निहितम् अस्ति", गतिः मानवस्य आयुः प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । विभिन्नप्रकारस्य व्यायामस्य आयुः कथं प्रभावितं भवति इति विषये अद्यापि कोऽपि दृढः निष्कर्षः नास्ति । अद्यैव नीदरलैण्ड्देशस्य ग्रोनिन्गेन् विश्वविद्यालयस्य चिकित्साकेन्द्रस्य शोधदलेन अन्तर्राष्ट्रीयपत्रिकायां "जर्नल् आफ् जेरोन्टोलॉजी" इत्यस्मिन् पत्रे प्रकाशितं यत् पोलवॉल्टिङ्ग्, जिम्नास्टिक्स् इत्यादीनां क्रीडाणां जीवनविस्तारस्य प्रभावः अधिकः महत्त्वपूर्णः भवति।
व्यायामस्य दीर्घायुषः च सम्बन्धस्य अन्वेषणार्थं शोधकर्तारः अन्तर्राष्ट्रीयक्रीडकानां समुच्चयस्य सार्वजनिकदत्तांशं समाविष्टवन्तः, येषु १८३ देशेभ्यः ४४ क्रीडावर्गेभ्यः च ९५,२१० क्रीडकाः सम्मिलिताः, येषु ९५.५% पुरुषाः आसन् एते क्रीडकाः १८६२ तमे वर्षे २००२ तमे वर्षे च जन्म प्राप्य १९६० तमे वर्षे २०२१ तमे वर्षे च मृताः । शोधकर्तारः तान्त्रिकलक्षणानाम् आधारेण क्रीडां विभिन्नेषु वर्गेषु विभजन्ति उदाहरणार्थं उच्चकूदः, दीर्घकूदः अन्ये च ट्रैक एण्ड फील्डकूदनकार्यक्रमाः "कूदक्रीडा" इति वर्गीकृताः सन्ति, जूडो, ताइक्वाण्डो इत्यादयः सामूहिकरूपेण "युद्धकला" इति उच्यन्ते टेनिस्, बैडमिण्टन च "रैकेटक्रीडासु", शूटिंग्, धनुर्विद्या च "लक्ष्यक्रीडा" इति मन्यते, अश्वसवारीसम्बद्धाः सर्वे क्रीडाः "अश्वक्रीडा" इति वर्गीकृताः, शॉट्पुट्, डिस्कस् च "क्षेपणक्रीडा" इति वर्गीकृताः
अध्ययनेन विश्वबैङ्कस्य "आयुःप्रत्याशा"-आँकडानां (१९६० तः २०२१ पर्यन्तं २३६ क्षेत्रेषु पुरुषाणां महिलानां च आयुःप्रत्याशायाः आँकडानां सहितम्) एथलीट्-आयुषः दीर्घतायाः मूल्याङ्कनार्थं सन्दर्भरूपेण उपयुज्यते स्म विश्लेषणानन्तरं निम्नलिखितनिष्कर्षाः प्राप्ताः : 1. भिन्न-भिन्न-क्रीडाणां आयुषः प्रभावः भिन्नः भवति, तथा च महिला-क्रीडकानां अपेक्षया पुरुष-क्रीडकानां क्रीडायाः लाभः अधिकः भवति 2. पुरुषक्रीडकानां मध्ये पोलवॉल्टिङ्ग्, जिम्नास्टिकं च दीर्घायुषः सर्वाधिकं निकटतया सम्बद्धं भवति, यत् क्रमशः 8.4 वर्षाणि 8.2 वर्षाणि च विस्तारयति; 3. महिलाक्रीडकानां कृते गोल्फ-रैकेट-क्रीडाः (बैडमिण्टन-टेनिस-क्रीडाः) आयुषः विस्तारार्थं लाभप्रदाः सन्ति, क्रमशः 3.2 वर्षाणि, 2.8 वर्षाणि च विस्तारयितुं अन्ये अधिकांशक्रीडाः आयुषः सह नकारात्मकरूपेण सहसंबद्धाः सन्ति 4. स्त्रीपुरुषयोः कृते रैकेट्-क्रीडायाः आयुः विस्तारितेन सह सकारात्मकरूपेण सहसंबन्धः भवति, यत्र पुरुषाः ५.७ वर्षाणि, महिलाः २.८ वर्षाणि च आयुः विस्तारयन्ति शोधकर्तारः अनुमानं कृतवन्तः यत् अवलोकिताः परिणामाः प्रत्येकस्य व्यायामस्य एरोबिक-अवायवीय-लक्षणैः सह सम्बद्धाः भवितुम् अर्हन्ति ।
बीजिंग स्पोर्ट विश्वविद्यालयस्य स्पोर्ट्स् एनाटॉमी शिक्षणं अनुसन्धानं च विभागस्य सहायकप्रोफेसरः लियू योङ्गः "ग्लोबल टाइम्स् हेल्थ क्लायन्ट्" इत्यनेन सह साक्षात्कारे अवदत् ।एरोबिक्सअस्य अर्थः अस्ति यत् व्यायामस्य समये शरीरं निरन्तरं ऊर्जायाः आपूर्तिं कर्तुं शक्नोति यस्य अर्थः अस्ति यत् अवधिः अल्पः भवति तथा च समये प्राणवायुः आपूर्तिः कर्तुं न शक्यते एडेनोसाइन् ट्राइफॉस्फेट् यत् मानवशरीरे भागं गृह्णाति ।चयापचयम्एकः महत्त्वपूर्णः सहएन्जाइमः) अथवा ग्लाइकोजनः यः गतितायै ऊर्जां उत्पादयति । अध्ययनस्य अनुसारं पोल-वॉल्टिङ्ग्, जिम्नास्टिक च, ये क्रीडाः पुरुषस्य आयुः सर्वाधिकं वर्धयन्ति, ते विशिष्टाः अवायवीयव्यायामाः सन्ति ये हृदय-फुफ्फुस-कार्यं सुधारयितुम्, मांसपेशी-बलं वर्धयितुं, अपि च सुधारं कर्तुं साहाय्यं कर्तुं शक्नुवन्तिप्रतिरक्षा, मेदःक्षयः प्रवर्धयन्ति। पुरुषाणां महिलानां च जीवनविस्तारं प्रवर्धयितुं शक्नुवन्तः रैकेटक्रीडाः एकस्मिन् समये एरोबिक-अवायवीय-लक्षणयोः संयोजनं कुर्वन्ति, लाभाः च उभयम् अपि सन्ति, एतत् न केवलं हृदय-फुफ्फुस-स्वास्थ्यं सुधारयितुम्, रक्तचापं, वजनं, शरीरस्य वसा-प्रतिशतं च न्यूनीकर्तुं शक्नोति, अपितु मांसपेशीनां द्रव्यमानं अस्थिघनत्वं च वर्धयति , एते दीर्घायुषः प्रवर्धने महत्त्वपूर्णाः कारकाः सन्ति । आयुषः उपरि व्यायामस्य नकारात्मकः प्रभावः व्यायामस्य तीव्रता, टकरावः, चोटः च अधिकतया सम्बद्धः भवितुम् अर्हति यथा, वॉलीबॉलक्रीडकाः अधिकं कंकालस्नायुदाबस्य सामनां कर्तुं शक्नुवन्ति, सुमो मल्लयुद्धादियुद्धक्रीडाः च क्रीडकानां कृते सहजतया चोटं जनयितुं शक्नुवन्ति अवश्यं केषाञ्चन क्रीडकानां मध्ये अत्यन्तं आहारः, अतिभारः इत्यादयः समस्याः अपि अल्पायुषः कारणं भवितुम् अर्हन्ति ।
अधिकांशक्रीडाः महिलाक्रीडकानां दीर्घायुषः सह किमर्थं नकारात्मकरूपेण सहसंबद्धाः सन्ति? लियू योङ्ग् इत्यस्य मतं यत् एतत् आन्दोलनस्य "उपाधिना" सह सम्बद्धं भवितुम् अर्हति । व्यावसायिकक्रीडाः उच्चतीव्रतायुक्ताः प्रतिस्पर्धात्मकाः क्रीडाः सन्ति, शारीरिकस्थितिभिः शारीरिकसंरचनैः च प्रभाविताः महिलाः उच्चतीव्रतायुक्तक्रीडाणां स्वीकारे पुरुषाणाम् भिन्नाः भवेयुः प्रतिकूलपरिणामाः । अवश्यं यथा अध्ययनेन बोधितं यत् महिलाक्रीडकानां नमूनाकारः पुरुषाणाम् अपेक्षया बहु लघुः भवति, केवलं ४.५% एव भवति, अतः शोधनिष्कर्षाणां प्रतिनिधित्वं चर्चा कर्तव्या अस्ति
लियू योङ्गः अपि स्मरणं कृतवान् यत् व्यावसायिकक्रीडकानां सामान्यजनस्य च व्यायामस्य तीव्रता बहु भिन्ना भवति, अतः शोधनिष्कर्षाः सामान्यजनस्य कृते प्रयोज्यः न भवितुमर्हति तदतिरिक्तं अधिकांशः क्रीडकाः २० तः ३० वर्षाणि यावत् निवृत्ताः भवन्ति, तदनन्तरं च , फिटनेस, जीवनशैल्याः च आदतयः भिन्नाः भवितुम् अर्हन्ति । "किन्तु मध्यमव्यायामः शारीरिकस्वास्थ्यस्य कृते लाभप्रदः इति कोऽपि संदेहः नास्ति, यत् राष्ट्रियसुष्ठुतायाः महत्त्वमपि अस्ति।"
उत्तमव्यायाम-अभ्यासेषु अटन्तु।व्यायामरूपं तकनीकं च अपेक्षया चालनं अधिकं महत्त्वपूर्णं प्रथमं व्यायामं फिटनेस-अभ्यासं च विकसितं कुर्वन्तु, ततः भवतः अनुकूलं व्यायामरूपं अन्वेष्टुम्। यदि भवन्तः जानुवेदना, कटिवेदना इत्यादीनि अनुभवन्ति तर्हि वेदनाया: परिहाराय युक्तीनां अन्वेषणं वा परामर्शं वा कर्तुं शक्नुवन्ति।
संयमस्य विषये ध्यानं ददातुबलप्रशिक्षणम्。मानवस्य वृद्धत्वस्य मुख्यकारणं मांसपेशीनां हानिः अस्ति । बलप्रशिक्षणे गतिशीलप्रशिक्षणं यथा भार-वाहक-स्क्वाट्स्, बारबेल-बेन्च-प्रेस्, डम्बल-कर्ल्-इत्यादीनि च, तथैव स्थिर-प्रशिक्षणं यथा भित्ति-स्क्वाट्स्, तख्ता च भवन्तः अनुकूलं प्रशिक्षणरूपं चिन्वितुं शक्नुवन्ति लोचना-पट्टिकानां उपयोगः अपि अनुशंसितः अस्ति उपकरणं वा प्रतिरोधप्रशिक्षणम्। ▲
सम्पादकः वु मेन्ग्याओ
मुख्य सम्पादक : झांग टोंग