समाचारं

औषधं प्रदातुं दुग्धस्य वा रसस्य वा प्रयोगः करणीयः ? बालकानां कृते औषधानां प्रयोगे ३ दुर्बोधाः परिहरितुं सावधानाः भवन्तु |

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कॅप्सूलः अतिविशालः अस्ति, बालस्य निगलनं दुष्करम् अस्ति। अहं अन्तः चूर्णं जले विलीनं कृत्वा बालकं पिबितुं दातुम् इच्छामि।"

"एतत् औषधं प्रतिदिनं त्रिवारं सेवनीयम्, यत् बालस्य त्रिवारं भोजनेन सह मेलनं करोति। एतत् न विस्मरिष्यते!"

"वैद्यः भोजनानन्तरं औषधं सेवन्तु इति अवदत्। बालकः अन्तिमदंशं समाप्तमात्रेण औषधं सेवतु।"

"गतवारं मम बालस्य औषधसमयं त्यक्तवान्, अतः अस्मिन् समये किञ्चित् अधिकं दास्यामि..."

यथार्थजीवने बहवः मातापितरः स्वसन्ततिभ्यः एवं प्रकारेण औषधं ददति । परन्तु एते आहारविधयः अशुद्धाः सन्ति, तेन औषधस्य प्रभावः न्यूनीकर्तुं शक्यते । मातापितरौ एतत् न अवगच्छन्ति स्यात्।

यथार्थतः,भिन्न-भिन्न औषधानां प्रशासनस्य भिन्नाः मार्गाः, भिन्नाः समयाः च भवन्ति ।केवलं तस्य सेवनस्य समीचीनपद्धतिं, समयं च निपुणतां प्राप्य एव औषधं अधिकं प्रभावी भवितुम् अर्हति, बालकानां शीघ्रं स्वस्थतां प्राप्तुं च साहाय्यं कर्तुं शक्नोति ।

अनेक औषधस्य दुर्बोधतासु ध्यानं ददातु

एतेषु प्रश्नेषु प्रमादं मा कुरुत

01

किं गोलिकाः भग्नाः भक्षितुं वा मर्दयितुं वा शक्यन्ते ?

एतस्याः स्थितिः विभिन्नानां औषधानां गोलीप्रकारस्य, निर्माणप्रक्रियायाः च अनुसारं न्यायनीया ।

यदा आवश्यकं भवति तदा नियमितगोल्यः, विकीर्णगोल्यः च सेवनात् पूर्वं भङ्गयितुं वा मर्दयितुं वा विचारयितुं शक्नुवन्ति । परन्तु अधिकांशं लेपितगोल्यः, आन्तरिकलेपितगोल्यः, निरन्तरं मुक्तविमोचनं नियन्त्रितविमोचनं च गोल्यः सेवनार्थं भग्नाः वा मर्दनं वा कर्तुं न शक्यन्ते, अन्यथा औषधस्य प्रभावः प्रभावितः भविष्यति मिर्गीविरोधी औषधं सोडियम वैल्प्रोएट् विस्तारित-विमोचन-गोल्यः (Depakin) प्रशासनार्थं स्कोर-रेखायाः आर्धेषु भग्नाः भवितुम् अर्हन्ति, परन्तु मर्दयितुं वा चर्वितुं वा न शक्यन्ते

मातापितरः स्वसन्ततिभ्यः औषधं दातुं पूर्वं औषधनिर्देशान् सम्यक् पठितव्याः। यदि निर्देशे "गुटिकां सम्पूर्णं निगलतु" अथवा "मा भङ्गं कुरु वा मर्दयतु" इत्यादि, तर्हि भवन्तः तत् भङ्गयित्वा ग्रहीतुं न शक्नुवन्ति।

02

औषधस्य गम्यमानं मात्रां सेवितुं शक्नोमि वा ?

औषधानां कार्यं कर्तुं उत्तमं औषधानुपालनं पूर्वापेक्षा भवति, परन्तु सदैव एतादृशाः परिस्थितयः भविष्यन्ति यत्र भवन्तः औषधं सेवितुं विस्मरन्ति, यस्मिन् गम्यमानमात्रायाः अथवा विलम्बितमात्रायाः निवारणं कथं करणीयम् इति जटिलसमस्या अन्तर्भवति शरीरे औषधस्य सान्द्रता अत्यधिकं वा न्यूनं वा विना प्रभावी स्तरं प्राप्तुं यथा समुचितं उद्धारमात्रा कथं सेवनीयम् इति व्यक्तितः व्यक्तितः औषधात् औषधं च भिद्यते

प्रथमं प्रत्येकस्य रोगी भिन्नाः मात्राः, गम्यमाणाः मात्राः, विलम्बितमात्राः इत्यादयः भवितुम् अर्हन्ति, येन उपायानां सामान्यीकरणं असम्भवं भवति ।

द्वितीयं, भिन्न-भिन्न-औषध-अन्तराल-युक्तानां औषधानां कृते, यथा एकवारं औषधं, त्रि-दिन-औषधं च, एकस्य मात्रायाः गमनस्य प्रभावः बहु भिन्नः भवति, उपाय-विधयः अपि भिन्नाः भवन्ति

अतः यदा औषधं गम्यते इति ज्ञायते तदा मातापितरौ स्वयमेव उपायं न कर्तव्यं यावत् औषधनिर्देशेषु उपायस्य स्पष्टतया उल्लेखः न भवति, विशेषतः बालकः औषधस्य द्विगुणं मात्रां न गृह्णीयात्

लेखकः मियाओ जिंगः वाङ्ग जुन्यान् च, औषधशास्त्रविभागः, झेजियांग विश्वविद्यालयस्य चिकित्साविद्यालयस्य बालचिकित्सालये

समीक्षा : यांग यिहेङ्ग, राष्ट्रीय स्वास्थ्य विज्ञान लोकप्रियता विशेषज्ञ डाटाबेस के सदस्य तथा पेकिंग विश्वविद्यालय तृतीय अस्पताल के मुख्य औषधविद

योजना : यू युन्क्सी वांग निंग

सम्पादकः चेन ज़िउचाओ

अस्मिन् लेखे वितरणचित्रं प्रतिलिपिधर्मपुस्तकालयात् अस्ति । कृपया पुनर्मुद्रणकाले सावधानाः भवन्तु येन उल्लङ्घनं न भवति।