समाचारं

“लालसागरे द्वन्द्वः न शान्तः, अधिकाधिकाः यूरोपीय-आयातकाः चीन-यूरोप-मालवाहकयानानि प्रति मुखं कुर्वन्ति।”

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये सोर्सिंग् जर्नल् इति आपूर्तिशृङ्खलाजालस्थले पीएमसी इति सुप्रसिद्धा अमेरिकनमीडियाकम्पनी एकं प्रतिवेदनं प्रकाशितवती यत् लालसागरस्य संघर्षेण अस्मिन् वर्षे अधिकांशं यावत् जहाजयानव्ययः उच्छ्रितः अभवत्, तथा च... अतिरिक्तव्ययः परिवहनविलम्बः च अधिकाधिकं यूरोपीय-शिपर्-जनाः चीन-यूरोप-रेलयानादि-रेल-परिवहनं प्रति मुखं कुर्वन्ति येन ते चीन-सदृशेभ्यः प्रमुखेभ्यः यूरोपीय-व्यापार-साझेदारेभ्यः आयातितानि उत्पादनानि प्राप्नुवन्ति इति सुनिश्चितं कुर्वन्ति |.

चीन राज्य रेलवे समूह कम्पनी लिमिटेड् इत्यनेन ११ दिनाङ्के प्रकाशितस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जुलैपर्यन्तं कुलम् ११,४०३ चीन-यूरोप-रेलयानानि संचालिताः, तथा च १२.६ लक्षं TEUs मालाः प्रेषिताः, वर्षे वर्षे वर्षे क्रमशः १२%, ११% च वृद्धिः भवति । तेषु जुलैमासे १७७६ रेलयानानि प्रचलन्ति स्म, येन १८५,००० टीईयू मालाः प्रेषिताः, एकस्मिन् मासे त्रयः मासाः यावत् क्रमशः १७०० तः अधिकाः रेलयानानि प्रचलन्ति स्म

अगस्तमासस्य ६ दिनाङ्के चीन-कजाकिस्तान (लियान्युङ्गाङ्ग) रसदसहकार्यस्य आधारे लियाङ्गसु-नगरस्य लियान्युङ्गङ्ग-नगरे चीन-यूरोप-(मध्य-एशिया)-देशयोः कंटेनरैः युक्ता रेलयाना प्रस्थानार्थं सज्जा आसीत् दृश्य चीन

"सोर्सिंग जर्नल्" इत्यनेन अन्तर्राष्ट्रीयरसदविशालकायेन डीएचएल इत्यनेन अद्यैव प्रकाशितस्य प्रतिवेदनस्य उद्धृत्य उक्तं यत्, प्रबलमागधायाः कारणात् चीनदेशात् यूरोपपर्यन्तं रेलयानयानस्य व्ययः निरन्तरं वर्धमानः अस्ति। जूनमासस्य तथ्याङ्केषु ज्ञातं यत् झेङ्गझौ-नगरात् पेरिस्-नगरं यावत् रेलयानेन ४० पादपरिमितं पात्रं प्रेषयितुं ९२०० डॉलरं, हैम्बर्ग्-नगरं ७००० डॉलरं, मिलान-नगरं प्रति ९४०० डॉलरं च व्ययः अभवत् ।

डीएचएल इत्यनेन अपि प्रतिवेदने उक्तं यत्, विशेषतः चीनस्य राष्ट्रियदिवसस्य स्वर्णसप्ताहात् पूर्वं सम्पूर्णस्य जहाजयानस्य ऋतुस्य आरम्भात् पूर्वं माङ्गं पूर्वानुमानं कर्तुं जहाजवाहकानाम् दृढतया अनुशंसति।

प्रतिवेदने दर्शितं यत् समुद्रयानस्य अपेक्षया रेलयानयानं द्रुततरं भवति इति विचार्य अधिकाधिकाः यूरोपीयाः जहाजवाहकाः एतस्य परिवहनपद्धतेः उपयोगं कर्तुं चयनं कुर्वन्ति इति न आश्चर्यम्।

अन्तर्राष्ट्रीयमालवाहनकम्पनी डिमेर्को इत्यस्य अनुमानं यत् मध्यचीनदेशस्य क्षियान्-नगरात् यूरोपपर्यन्तं रेलयानयानस्य समयः गन्तव्यस्थानस्य आधारेण १३ तः २५ दिवसपर्यन्तं भवति, समुद्रपरिवहनसमयः ३५ तः ५० दिवसानां मध्ये यावत् यावत् भवति

डिमेर्को इत्यनेन अपि उक्तं यत् यद्यपि रेलमालवाहनं प्रायः समुद्रमालवाहनात् १५% तः २५% यावत् महत्तरं भवति तथापि समुद्रमालवाहनस्य अतिरिक्तशुल्कं दण्डं च न दत्त्वा एतेषां भेदानाम् निवारणं कर्तुं शक्यते तथा च द्रुततरं शिपिङ्गसमयः इन्वेण्ट्री न्यूनीकरोति, येन ग्राहकानाम् विजयः, धारणं च सुकरं भवति ।

डीएचएल-संस्थायाः नूतने प्रतिवेदने उल्लेखितम् अस्ति यत् मालवाहनस्य बृहत् परिमाणस्य कारणतः सीमाशुल्कनिरीक्षणस्य आवश्यकतायाः कारणात् चीन-कजाकिस्तान-सीमा-बन्दरगाहेषु मुख्य-रेल-मालवाहन-मार्गेषु अद्यापि भीडः वर्तते, क्षियान्-चेङ्गडु-नगरयोः प्रस्थानविलम्बः च सुधरितः अस्ति विस्तारितानां पारगमनसमयानां अभावेऽपि चीनदेशात् यूरोपदेशं प्रति पात्राणि स्थानान्तरयितुं रेलमार्गः द्रुततमः समाधानः एव अस्ति ।

"सोर्सिंग जर्नल्" इत्यनेन इदमपि दर्शितं यत् यद्यपि रेलयानानां परिचालनदक्षतायाः ध्यानं आकृष्टम् अस्ति तथापि चीन-यूरोपमालवाहनव्यापारस्य वृद्धिः सेवा उन्नयनेन चालिता अस्ति, यथा पूर्णसमयसूचिकानां प्रयोगः। प्रत्येकस्य खण्डस्य आगमनस्य प्रस्थानस्य च समयः मार्गसङ्ख्या च निश्चिता भवति, तथा च रेलयानानि सम्पूर्णयात्रायां नक्शेन बिन्दुनानुसारं च चालयन्ति, यत् चीन-यूरोप-रेलयानानां प्रत्येकस्य कडिस्य परिचालनसमयं प्रभावीरूपेण नियन्त्रयति, परिवहनस्य समयसापेक्षतायां सुधारं करोति, तथा च ये उच्चसमुद्रेषु जहाजचालकानाम् कारणेन भ्रमणं कर्तुम् न इच्छन्ति तान् अधिकं आकर्षयति।

चीनरेलवेसमूहस्य आँकडानुसारं जूनमासस्य मध्यभागे पूर्णसमयसूचिकानां तृतीयसमूहस्य कार्यान्वयनात् आरभ्य चीन-यूरोपरेलयानानि प्रतिसप्ताहं निरन्तरं १७ रेलयानानि प्रचलन्ति, येषु शीआन्, चेङ्गडु, चोङ्गकिङ्ग्, यिवु, वुहान, ग्वाङ्गझौ च सन्ति to Duisburg, Germany, and Romania, Poland इत्यादीनि रेखाः यात्रीकारानाम् अनुसारं संचालिताः भवन्ति, परिवहनस्य समयसापेक्षता च विश्वसनीयतया गारण्टीकृता भवति, यत् ग्राहकैः अनुकूलम् अस्ति

१ जुलै दिनाङ्के बीजिंगस्य पिङ्ग्गुमण्डले जिंगपिङ्ग् व्यापकरसदकेन्द्रे चीन-यूरोप-रेलगाडी (बीजिंग-मास्को) बीजिंग-नगरस्य पिङ्गु-स्थानीयरेलमार्गे माफाङ्ग-स्थानकात् प्रस्थानम् अकरोत् गृहोपकरणं, वस्त्रं, निर्माणसामग्री इत्यादीनि वस्तूनि। दृश्य चीन

लालसागरसंकटः एव कारणं नास्ति यत् चीनदेशः रेलमालवाहनसेवानां तीव्रगत्या विकासं कुर्वन् अस्ति । रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं चीनीयरेलमार्गसञ्चालकाः अधिकान् नूतनान् "मध्यगलियारा"मार्गान् उद्घाटितवन्तः, ये कजाकिस्तान्-देशयोः अन्येभ्यः दक्षिणरूसी-प्रदेशेभ्यः च गच्छन्ति स्म

अस्मिन् वर्षे जूनमासे चीन-यूरोप-रेलवे एक्स्प्रेस् इत्यनेन शङ्घाई-नगरात् जर्मनी-देशस्य न्यूस्-नगरं प्रति प्रथमा उच्चगुणवत्ता-युक्ता रेलयाना उद्घाटिता एषा रेलयाना प्रतिशनिवासरे शाङ्घाई-नगरात् नियत-कार्यक्रमेण प्रस्थायति, उच्च-मूल्य-वर्धिता, समय-संवेदनशीलः रेलयानः च अस्ति चीन-यूरोप-देशयोः प्रवेशं निर्गच्छन्त्याः मालस्य कृते नूतनं रसद-चैनल-विकल्पं प्रदाति । तदतिरिक्तं जुलै-मासस्य प्रथमदिनात् आरभ्य शीआन्-नगरात् बाकु-अजरबैजान-नगरं यावत् कैस्पियन-पार-चीन-यूरोप-मालवाहन-रेलयानं "प्रतिदिनं एकया रेलयानस्य" आवृत्त्यानुसारं नियमितरूपेण संचालितं भविष्यति १२ दिवसाः ।

चीनव्यापारसमाचारस्य व्यापकप्रतिवेदनानुसारं मेमासात् आरभ्य चीन-यूरोप-रेलयानानां परिवहनस्य परिमाणं मूल्यं च वर्धितम्, प्रमुखमञ्चेषु यूरोपीयरेखानां मूल्यं च १०% तः २०% यावत् वर्धितम् ततः परं चीन-यूरोप-मालवाहक-रेलयानानां तुल्यकालिकं उच्चं मात्रां निर्वाहितम्, अगस्त-मासस्य जहाज-योजना, बुकिंग्-मूल्यानि च समग्रतया ऊर्ध्वगामिनी प्रवृत्तिं निरन्तरं दर्शयन्ति

सिचुआन् न्यू सिल्क रोड मल्टीमोडल ट्रांसपोर्ट् कम्पनी लिमिटेड् इत्यस्य सहायकमहाप्रबन्धकः ताङ्ग टिंगिङ्ग् इत्यनेन उक्तं यत् चतुर्मासान् यावत् क्रमशः मालवाहनस्य मूल्येषु वृद्धिः अभवत् तथापि यूरोपे परिवहनस्य माङ्गल्यं अद्यापि तुल्यकालिकरूपेण प्रबलम् अस्ति, अक्टोबर् मासे विदेशव्यापारस्य चरमऋतुः अद्यापि भविष्यति परिवहनं, अतः प्रमुखमञ्चानां शिपिङ्गस्थानानि अद्यापि उपलब्धानि भवेयुः अधिकं घबराहटः भविष्यति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।