2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं सम्पादकः : झाङ्ग जिन्हे
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १४ दिनाङ्के स्थानीयसमयेथाईलैण्ड्देशस्य संवैधानिकन्यायालये प्रधानमन्त्री साई था था ठक्ता असंवैधानिकः इति निर्णयः कृतः, तस्मात् सः तत्क्षणमेव निष्कासितः भविष्यति。
मे १६ दिनाङ्के थाईलैण्डस्य उच्चसदनस्य २५० सदस्येषु ४० सदस्यैः संयुक्तरूपेण संवैधानिकन्यायालये याचिकापत्रं प्रदत्तं यत्र प्रधानमन्त्री साई था था इत्यस्य तत्कालीनप्रधानमन्त्रीकार्यालयस्य मन्त्री फिचिट् इत्यस्य च समाप्तिः करणीयम् इति आह्वानं कृतम् याचिकायां हस्ताक्षरं कृतवन्तः सांसदाः मन्यन्ते यत् मन्त्रिमण्डलस्य पुनर्गठनस्य समये प्रधानमन्त्रीकार्यालये फिचिट् इत्यस्य मन्त्रीरूपेण नियुक्तिः कानूनस्य उल्लङ्घनं करोति इति समीक्षायै। मे २१ दिनाङ्के फिचिट् प्रधानमन्त्रिकार्यालये मन्त्रीपदं त्यक्तवान् ।
ज्ञातव्यं यत् सैथा थाईलैण्ड्-देशस्य प्रधानमन्त्री अस्ति इति एकवर्षात् न्यूनम् अस्ति ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के थाईपक्षेण नामाङ्कितस्य प्रधानमन्त्रीप्रत्याशीरूपेण सैता प्रतिनिधिसदनस्य उच्चनिचसदनस्य संयुक्तसभायां आर्धाधिकसदस्यानां समर्थनं प्राप्तवान् तस्मिन् एव दिने आयोजितं थाईलैण्ड्देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः ।
सेटा इत्यस्य जन्म १९६२ तमे वर्षे फेब्रुवरीमासे अभवत् ।अस्मिन् वर्षे सः ६२ वर्षीयः अस्ति । सः २०२२ तमस्य वर्षस्य अन्ते फेउ थाई-पक्षे सम्मिलितुं घोषितवान्, २०२३ तमे वर्षे च फेउ थाई-पक्षस्य प्रधानमन्त्रिपदस्य उम्मीदवारेषु अन्यतमः अभवत् ।थाई-राजनीत्यां सः कृष्णाश्वः इति वर्णयितुं शक्यते एकदा सैता उक्तवान् यत् कोविड्-१९ महामारी एव मौलिककारणं यत् तस्य राजनीतिषु प्रवेशं कर्तुं प्रेरितवान् सः दृष्टवान् यत् महामारीकाले बहवः दीर्घकालीनाः दुरुपयोगाः केन्द्रीकृताः आसन्, सामाजिकविषमतायां यथास्थितिं परिवर्तयितुं कार्यवाही करणीयः इति सः आशां कृतवान्।
दैनिक आर्थिकवार्ताः सीसीटीवी न्यूज तथा सिन्हुआ न्यूज एजेन्सी इत्येतयोः संकलिताः भवन्ति
दैनिक आर्थिकवार्ता