समाचारं

महिला प्रशिक्षुवैद्यस्य बलात्कारः स्वयंसेविका हत्या च : भारतीयवैद्याः अनिश्चितकालं यावत् हड़तालं कुर्वन्ति, अद्य रात्रौ बृहत्विरोधाः भविष्यन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] भारते गतसप्ताहे एकः दुष्टः घटना अभवत्, कोलकातानगरस्य आरजी कार मेडिकल कॉलेज् हॉस्पिटलस्य सेमिनार-कक्षे विश्रामं कुर्वन्ती ३१ वर्षीयायाः महिला-इण्टर्न्-इत्यस्याः बलात्कारः, हत्या च अभवत्। एषा घटना तत्क्षणमेव जनक्रोधं प्रज्वलितवान् भारतस्य रेसिडेण्ट् डाक्टर्स् एसोसिएशन्स् (फोर्डा) इत्यस्य महासचिवस्य सर्वेशपाण्डेय इत्यस्य उद्धृत्य उक्तवान् यत् भारते त्रिलक्षाधिकाः वैद्याः मार्गेषु प्रविष्टाः। ते मृतस्य न्यायस्य आग्रहाय, भारतसर्वकारेण चिकित्साकर्मचारिणां रक्षणं सुदृढं कर्तुं च हड़तालं कृतवन्तः । सम्प्रति भारतस्य अनेके चिकित्सालयाः अ-आपातकालीन-चिकित्सासेवाः स्थगिताः सन्ति ।

अखिलभारतीयचिकित्सासङ्घस्य महासंघेन (FAIMA) १४ दिनाङ्के सामाजिकमञ्चेषु विज्ञप्तिः जारीकृत्य भारतीयस्वास्थ्यपरिवारकल्याणमन्त्री जे.पी.नड्डा इत्यस्मै लिखितं यत् अनिश्चितकालं यावत् हड़तालं निरन्तरं करिष्यति इति। महाराष्ट्र एसोसिएशन आफ् रेसिडेण्ट् डाक्टर्स् (MARD) तथा मुम्बई म्युनिसिपल कार्पोरेशन (BMC) इत्येतयोः चिकित्सकाः अपि उक्तवन्तः यत् यावत् तेषां सर्वाणि माङ्गल्यानि न पूर्यन्ते तावत् वर्तमानं हड़तालं निरन्तरं करिष्यन्ति।

द टाइम्स् आफ् इण्डिया इत्यस्य अनुसारं प्रासंगिकं अन्वेषणपरिणामाः भारतस्य केन्द्रीय अन्वेषणब्यूरो (CBI) इत्यस्मै समर्पिताः सन्ति। सीबीआई कलकत्तानगरं अन्वेषकान् प्रेषितवती अस्ति, ततः १४ दिनाङ्के प्रातःकाले अग्रे अन्वेषणं प्रारभ्यते।

भारतस्य नवीदिल्लीदूरदर्शनस्य (एनडीटीवी) प्रतिवेदनानुसारं १४ दिनाङ्के सायंकाले अर्धरात्रे बृहत्प्रमाणेन विरोधः भविष्यति, भारतीयसंसदस्य सदस्यः सुखेन्दु सेखररे अपि भागं गृह्णीयात्।

संदिग्धः स्वयंसेवकः अस्ति: घरेलुहिंसा, ४ वारं विवाहितः, हिंसक-अश्लील-क्लिप्स् द्रष्टुं प्रीयते

९ दिनाङ्के प्रातःकाले चिकित्सालयस्य गोष्ठी-कक्षे एकस्याः महिला-अभ्यासार्थिनः शवः प्राप्तः । एनडीटीवी इत्यनेन उक्तं यत् प्रारम्भिकशवपरीक्षाप्रतिवेदने ज्ञातं यत् तस्मिन् दिने प्रातः ३ वादनतः ६ वादनपर्यन्तं यौनशोषणं कृत्वा तस्याः मृत्योः पूर्वं हिंसकप्रहारः अपि अभवत्।

प्रतिवेदनानुसारं आक्रमणकर्त्री पीडितां एतावत् बलेन प्रहारं कृतवती यत् तस्याः नेत्रं भग्नं जातं, नेत्रयोः खण्डाः अपि प्रविष्टाः । तदतिरिक्तं "पीडितायाः मुखात्, निजभागात् च रक्तस्रावः आसीत् । तस्याः मुखस्य, उदरस्य, वामपादस्य, कण्ठस्य, दक्षिणवलयाङ्गुली, अधरयोः च चोटः आसीत्

घटनायाः अनन्तरं पुलिसैः शीघ्रमेव घटनास्थले प्राप्तस्य ब्लूटूथ-हेडसेट्-माध्यमेन संदिग्धस्य संजोय-रायस्य पहिचानं कृत्वा १० दिनाङ्के गृहीतम्। स्थानीयमाध्यमानां समाचारानुसारं यदा सः पुरुषः पुलिसैः अपहृतः तदा पश्चातापं न दर्शितवान्।

३३ वर्षीयः प्रशिक्षितः मुक्केबाजः इति पुलिसैः उक्तम्। २०१९ तमे वर्षे सः कोलकातापुलिसविभागे स्वयंसेवकरूपेण प्रवेशं प्राप्य पश्चात् अपराधः यत्र अभवत् तस्मिन् चिकित्सालये पुलिसपदे नियुक्तः ।

अन्वेषणानन्तरं ज्ञातं यत् सः पुरुषः न्यूनातिन्यूनं चतुर्वारं विवाहितः अभवत्, स्वपत्न्याः दुर्व्यवहारं च कृतवान् ।

प्रेस ट्रस्ट् आफ् इण्डिया (PTI) इत्यनेन एकस्य पुलिस-अधिकारिणः उद्धृत्य उक्तं यत्, "तस्य दूरभाषे अश्लील-सामग्री हिंसकं विक्षोभजनकं च आसीत्। तस्य मानसिकदशा का अस्ति इति वयं न जानीमः यतः एतादृशानि वस्तूनि द्रष्टुं सामान्यं न भवति।

न एषः प्रथमः बलात्कार-वध-प्रकरणः, न च अन्तिमः भविष्यति ।

एतत् बलात्कार-हत्या-प्रकरणं शीघ्रमेव सम्पूर्णे भारते वैद्येषु वैद्य-संरक्षण-व्यवस्थायाः विषये असन्तुष्टिं जनयति स्म । सीएनएन-पत्रिकायाः ​​अनुसारं भारतीयनिवासीचिकित्सकसङ्घस्य महासचिवः सर्वेशपाण्डेयः अवदत् यत् १२ दिनाङ्के त्रिलक्षाधिकाः वैद्याः विरोधान्दोलनेषु सम्मिलिताः। अनेकाः चिकित्सासङ्घः वैद्यान् आह्वयन्ति यत् ते सर्वाणि अ-आपातकालीन-चिकित्सा-सेवानि अनिश्चितकालं यावत् स्थगयन्तु इति ते आशां कुर्वन्ति यत् एतस्य प्रकरणस्य शीघ्रमेव श्रवणं भविष्यति तथा च वैद्यानाम् सुरक्षा-रक्षणार्थं प्रासंगिक-संस्थानां स्थापनां कर्तुं सर्वकारेण आह्वानं कुर्वन्ति।

समाचारानुसारं विरोधं कुर्वन्तः वैद्याः "अस्माकं वैद्यान् रक्षन्तु, अस्माकं भविष्यं रक्षन्तु" इति चिह्नानि धारयन्ति स्म । यौनहिंसायाः अतिरिक्तं बहवः वैद्याः स्वास्थ्यकर्मचारिणां विरुद्धं हिंसायाः घटनाः, तथैव क्रुद्धानां रोगिणां वा तेषां परिवारेभ्यः वा तेषां विरुद्धं धमकीनां प्रकाशनं कृतवन्तः

भारतीयचिकित्सासङ्घस्य (IMA) २०१५ तमे वर्षे कृते सर्वेक्षणे ज्ञातं यत् भारते ७५% वैद्याः केनचित् प्रकारेण हिंसायाः सामनां कृतवन्तः ।

"अस्याः युवतीयाः महिलावैद्यस्य हत्यायाः एषः प्रकरणः प्रथमः नास्ति, यदि तदनुरूपाः उपायाः न क्रियन्ते तर्हि सामाजिकमञ्चेषु IMA इत्यनेन लिखितः अन्तिमः न भविष्यति इति मम विश्वासः।

बीबीसी-संस्थायाः अनुसारं भारते ३०% वैद्याः महिलाः, ८०% नर्सिंग्-कर्मचारिणः महिलाः च सन्ति । ते अपि स्वपुरुषसहकारिणां अपेक्षया अधिकं दुर्बलाः भवन्ति । भारतीय आधिकारिकदत्तांशैः ज्ञायते यत् २०२२ तमे वर्षे महिलाविरुद्धेषु अपराधप्रकरणेषु ४% वृद्धिः अभवत्, येषु २०% अधिकेषु बलात्कारः, आक्रमणं च अभवत् ।

समाचारानुसारं कोलकातानगरस्य आरजी कर-अस्पताले, यत्र प्रतिदिनं ३५०० रोगिणां चिकित्साक्षमता वर्तते, तत्र प्रायः ३६ घण्टाः यावत् प्रशिक्षुवैद्याः कार्यं कुर्वन्ति, तेषां नियतं विश्रामगृहं नास्ति, ते केवलं गोष्ठी-कक्षे एव झपकीं ग्रहीतुं शक्नुवन्ति।

कोलकातानगरस्य एकः चिकित्साशास्त्रस्य छात्रः बीबीसी-सञ्चारमाध्यमेन अवदत् यत् यस्मिन् चिकित्सालये सा प्रशिक्षणं कुर्वती आसीत् तत्र केवलं महिलावैद्यानां कृते शौचालयः अपि नास्ति, विश्रामकक्षे अपि सा असहजतां अनुभवति स्म "एकदा एकः पुरुषः विश्रामकक्षं भित्त्वा मां स्पृष्टवान्" इति तस्य हस्तौ मां च क्षिप्तवान् जागृत्य मां रोगी द्रष्टुं पृच्छतु।"

चिकित्साशास्त्रस्य छात्रा अवदत् यत् सा एतस्य घटनायाः कारणेन सर्वथा स्तब्धा अभवत्, परन्तु सा कदापि न कल्पितवती यत् चिकित्सालये वैद्यस्य बलात्कारः, वधः च भविष्यति इति।

तत्र सम्बद्धस्य चिकित्सालयस्य निदेशकः राजीनामा दत्तवान्

दुष्टबलात्कारस्य हत्यायाः च घटनायाः अनन्तरं कोलकातानगरस्य आरजी कार मेडिकल कॉलेज् हॉस्पिटलस्य निदेशकः संदीपघोषः १२ दिनाङ्के स्वपदात् त्यागपत्रं दत्तवान् यतः सः "सामाजिकमञ्चेषु अपमानं न सहते" तथा च "कश्चित् तस्य नाम्ना राजनैतिकटिप्पण्यानि कृतवान्" इति " , पीडितः दोषी इति आह्वयन्।”

"मृता बालिका मम पुत्री इव आसीत्, अहम् अपि मातापिता अस्मि। मातापितृत्वेन अहं त्यागपत्रं दत्तवान्" इति घोषः पत्रकारैः उक्तवान्।

एनडीटीवी इत्यस्य अनुसारं घोषस्य राजीनामा दत्तस्य किञ्चित्कालानन्तरं सः अन्यस्मिन् चिकित्साविद्यालये स्थानान्तरितः ।

अस्य कदमस्य कारणेन आन्दोलनकारिणां प्रचण्डा आलोचना अभवत् । चिकित्साशास्त्रस्य छात्राः "पुनः गच्छतु" इति जपं कृत्वा स्वविद्यालये एतादृशं "कचरा" प्रकटितस्य विषये स्वस्य असहमतिं प्रकटितवन्तः ते पुनः एतादृशी एव दुःखदघटना भविष्यति इति चिन्तिताः आसन्।

पश्चिमबङ्गस्य भाजपा-नेतारः सुवेन्दु-अधिकारी घोषस्य निलम्बनस्य आग्रहं कृतवान् यत् तस्य "अस्याः दुःखदघटनायाः अनन्तरं भ्रामक-टिप्पण्यानि, अश्ववाहक-वृत्तिः च पीडितानां प्रति तस्य उदासीनतायाः द्रोहं करोति" इति

कलकत्ता उच्चन्यायालयः अपि मन्यते स्म यत् एषा नियुक्तिः खलु अनुचिता अस्ति । "घोषः तत्र कार्यं कुर्वतां सर्वेषां वैद्यानां रक्षकः अस्ति । यदि सः सहानुभूतिम् न प्रकटयति तर्हि को करिष्यति

“यावत् न्यायः न भवति, आग्रहाः न पूर्यन्ते तावत् हड़तालः न स्थगिष्यति” इति ।

अखिलभारतीयचिकित्साससङ्घसङ्घः भारतस्य स्वास्थ्यपरिवारकल्याणमन्त्री नड्डा इत्यस्मै १४ दिनाङ्के लिखितवान् यत् अनिश्चितकालं यावत् हड़तालं करिष्यति इति।

संस्थायाः सामाजिकमञ्चेषु एकं वक्तव्यं प्रकाशितं यत् नड्डा इत्यस्मै द्वे माङ्गल्याः कृताः - प्रथमं, सम्पूर्णे भारते वैद्यानां स्वास्थ्यसेवाव्यावसायिकानां च व्यापकसंरक्षणं सुनिश्चित्य तेषां विरुद्धं वर्धमानस्य हिंसायाः निवारणाय, सुरक्षितं कार्यवातावरणं च सुनिश्चित्य विधायीरूपरेखां स्थापयतु तेषां कृते द्वितीयं घोषः अन्यत्र स्थानान्तरणं न कृत्वा निलम्बनीयः।

"अस्माभिः हल्केन हड़तालस्य निर्णयः न कृतः। चिकित्साकर्मचारिणां सुरक्षां सुनिश्चित्य अस्माकं विकल्पः नास्ति अखिलभारतीयचिकित्सासङ्घः भारतीयस्वास्थ्यपरिवारकल्याणमन्त्रालयः तत्कालं कार्यं करिष्यति इति आशास्ति।" तेषां चिन्तानां सम्बोधनाय।

भारतस्य नवीदिल्लीदूरदर्शनस्य (NDTV) अनुसारं भारते अनेकेषु स्थानेषु १४ दिनाङ्के रात्रौ ११:५५ वादनात् आरभ्य बृहत्प्रमाणेन अर्धरात्रे विरोधाः प्रवर्तन्ते।

भारतीयसंसदस्य सदस्यः सुखेन्दु सेखररे इत्यनेन १३ दिनाङ्के विलम्बेन रात्रौ सामाजिकमञ्चेषु उक्तं यत् सः विरोधेषु भागं गृह्णीयात् इति।

"स्त्रीणां विरुद्धं क्रूरता पर्याप्तम्। वयं मिलित्वा युद्धं कुर्मः" इति रायः लिखितवान्।

२०१२ तमे वर्षे नवदिल्लीनगरे कृष्णवर्णीयबसेन भयानकसमूहबलात्कारस्य अनन्तरं यद्यपि भारतेन बलात्कारसम्बद्धानां कानूनानां संशोधनं कृत्वा बलात्कारस्य परिभाषायाः विस्तारः कृतः, यौनशोषणस्य, दृश्यदर्शनस्य, स्तब्धतायाः इत्यादीनां कृते कठोरदण्डाः निर्धारिताः, तथापि अपराधानां संख्या अद्यापि वर्तते अतीव उच्चम् ।

भारतस्य राष्ट्रिय-अपराध-अभिलेख-ब्यूरो-अनुसारं २०२२ तमे वर्षे कुलम् ३१,५१६ बलात्कारप्रकरणाः अभिलेखिताः, प्रतिदिनं औसतेन ८६ प्रकरणाः । पीडिताः आन्दोलनकारिणः च मन्यन्ते यत् भारतसर्वकारः अद्यापि महिलानां रक्षणाय अपराधिनां दण्डाय च पर्याप्तं कार्यं न करोति।