समाचारं

अलजजीरा : गाजानगरे एकस्मिन् विद्यालयविभागे इजरायलसेनायाः आक्रमणेन “अधिकतमानां मृत्योः संख्यां जनयितुं जानीतेव क्षणं चितम्” ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली ज़ियु] १० तमे स्थानीयसमये इजरायलसेना गाजानगरस्य एकस्मिन् विद्यालये आक्रमणं कृतवती, यत्र १०० तः अधिकाः विस्थापिताः प्यालेस्टिनीजनाः मृताः। कतारस्य अलजजीरा-संस्थायाः १३ दिनाङ्के अनन्यवार्ताः प्रकाशिताः यत् मीडिया-अनुसन्धानेन ज्ञातं यत् इजरायल-देशस्य आक्रमणेन बृहत्-परिमाणेन क्षतिं जनयितुं "जानबूझकर समयः चयनितः" इति इजरायलदेशात् अद्यावधि प्रतिक्रिया न प्राप्ता।

इजरायलसेना गाजानगरस्य एकस्मिन् विद्यालये १० तमे स्थानीयसमये आक्रमणं कृत्वा विद्यालयस्य अन्तः जनाः एकत्रिताः अभवन् स्रोतः : फ्रांसीसीमाध्यमाः

प्रतिवेदनानुसारं अलजजीरा-संस्थायाः “सनाद्” अन्वेषणसंस्थायाः आक्रमणस्य विवरणस्य अन्वेषणं कृतम् । एजन्सी १३ दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत् तस्याः अन्वेषणेन निर्धारितं यत् इजरायल्-देशः "अधिकतम-सङ्ख्यायाः क्षतिं जनयितुं जानी-बुझकर एव क्षणं चिनोति" तथा च "जानबूझकर बहुसंख्याकानां विस्थापितानां जनानां लक्ष्यं कृतवान्" इति

निष्कर्षं प्राप्तुं एजन्सी जीवितानां साक्ष्यं, आक्रमणे प्रयुक्तानां बम्बानां अवशेषाणां छायाचित्रं, भवनेषु बम्बाः कथं प्रविष्टाः इति चित्राणि, विस्फोटानां तत्क्षणपश्चात् अभिलेखाः च अवलोकितवती इति प्रतिवेदने उक्तम्। एतस्य प्रमाणस्य आधारेण एजन्सी इजरायलस्य सैन्यप्रहारस्य समयस्य विश्लेषणं कृत्वा उपर्युक्तनिष्कर्षं प्राप्तवती ।

पूर्वमाध्यमानां समाचारानुसारं अलजजीरा-संस्थायाः १० दिनाङ्के वार्ता प्रकाशिता यत् इजरायल-सेना गाजा-नगरस्य एकस्मिन् विद्यालये आक्रमणं कृतवती, यत्र १०० तः अधिकाः जनाः मृताः प्रतिवेदनानुसारं इजरायलसैन्येन दावितं यत् यस्मिन् विद्यालये बमप्रहारः कृतः सः "हमास (प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य) मुख्यालयः" अस्ति, अन्तः "आतङ्कवादिनः" सन्ति इति इजरायलसैन्येन विद्यालयस्य अन्तः सैन्यकमाण्डमुख्यालये कार्यं कुर्वतां "आतङ्कवादिनः" आक्रमणं कृतम् इति वक्तव्यं प्रकाशितम्। प्रतिवेदने उक्तं यत् प्रारम्भिकरूपेण मृतानां संख्यायाः अनुमानं कृत्वा अपि इजरायलसैन्येन दावितं यत् "नागरिकाणां मृत्योः सम्भावना न्यूनीकर्तुं अनेकाः उपायाः कृताः" इति

इजरायलस्य आक्रमणेन अन्तर्राष्ट्रीयनिन्दा आरब्धा । मीडिया-समाचारस्य अनुसारं मिस्र-देशः अस्य आक्रमणस्य दृढतया निन्दां कृतवान्, यत् एतत् "अन्तर्राष्ट्रीय-कानूनस्य अपूर्वम् अवहेलना" इति उक्तवान् । लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे "मृषावादं वञ्चनं च" इति आरोपं कृतवान्, इजरायलस्य "वास्तविकः विकल्पः वधः, नरसंहारः च" इति च अवदत् । पूर्वे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः प्रमुखः फिलिप् लाजारिनी इत्यनेन उक्तं यत् गाजादेशे "अन्यः घोरः दिवसः अनुभवितः" तथा च "एतादृशाः असह्यदिनानि आदर्शः न भवितुम् अर्हन्ति" इति फ्रांसदेशस्य विदेशमन्त्रालयेन X मञ्चे उक्तं यत् फ्रान्सदेशः अस्य आक्रमणस्य निन्दां "सशक्ततमरूपेण" कृतवान् । अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्ता अवदत् यत् गाजानगरस्य एकस्मिन् विद्यालये इजरायल्-देशेन आक्रमणस्य विषये अमेरिकी-सर्वकारः “अतीव चिन्तितः” अस्ति । जॉर्डनदेशस्य विदेशमन्त्रालयेन उक्तं यत् आक्रमणस्य समयः दर्शयति यत् इजरायल् नवीनतममध्यस्थताप्रयासान् "बाधितुं विफलं च" कर्तुं प्रयतते। मध्यस्थतायां भागं गृहीतवान् कतारदेशः तस्मिन् दिने "अन्तर्राष्ट्रीयसमुदायेन तत्कालं अन्वेषणं" कर्तुं आह्वयति स्म, तुर्कीदेशः तु इजरायलस्य प्रधानमन्त्री नेतन्याहू "युद्धविरामवार्तायां विध्वंसं कर्तुम् इच्छति" इति अवदत्

गाजापट्टिकायां प्यालेस्टिनीस्वास्थ्यविभागेन १३ तमे दिनाङ्के वक्तव्यं प्रकाशितं यत् गतवर्षस्य अक्टोबर्मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य प्रारम्भात् गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ३९,९२९ प्यालेस्टिनीजनाः मृताः, ९२,२४० जनाः घातिताः च।