2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हमास-नेतृणां हनीयेह-महोदयस्य आक्रमणेन, मृत्योः च कारणेन मध्यपूर्वस्य स्थितिः अद्यतनकाले एव वर्धिता अस्ति ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य १४ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ईरानी-देशस्य वरिष्ठाधिकारिणः अवदन् यत् इरान् इजरायल्-विरुद्धं प्रतिकारात्मक-प्रहारं करोति वा इति इजरायल् प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन सह गाजा-युद्धविराम-सम्झौतां कर्तुं शक्नोति वा इति।
बहिः विश्लेषणस्य अनुसारं इरान् इजरायलविरुद्धं प्रतिकारात्मकं कार्यं कर्तुं प्रवृत्तः अस्ति, परन्तु तस्य नियन्त्रणं भवितुं शक्नोति यतोहि कोऽपि पक्षः व्यापकं क्षेत्रीयसङ्घर्षं प्रेरयितुम् इच्छति।
इराणस्य अधिकारी कथयति यत् अस्मिन् सप्ताहे गाजा-युद्धविरामवार्ता महत्त्वपूर्णा अस्ति
३१ जुलै दिनाङ्के इरान्-राजधानी तेहरान्-नगरे तत्कालीनः हमास-सङ्घस्य नेता हनीयेहः हतः, मारितः च । हमास-देशः, इरान्-देशः च इजरायल्-देशं वधस्य दोषं दत्तवन्तौ, इरान्-देशः च प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् । बहुविधमाध्यमेषु उक्तं यत् इजरायल्-देशः हनियेहस्य हत्यां न स्वीकृतवान्, न च अङ्गीकृतवान् ।
घटनायाः अनन्तरं त्रयः अनामिकाः ईरानी-अधिकारिणः अवदन् यत् इराणस्य सर्वोच्चनेता आयातल्लाह-अली खामेनी इत्यनेन इजरायल्-विरुद्धं प्रत्यक्ष-प्रहारस्य आदेशः दत्तः, परन्तु इराणस्य प्रतिकार-विधिषु अधिकं समायोजनं कृतवान् वा इति अस्पष्टम् अस्ति यत् स्थितिः वर्धयितुं न शक्नोति। पूर्वं अगस्तमासस्य ४ दिनाङ्के ईरानीराष्ट्रपतिः पेर्जेहिजियान् जॉर्डनदेशस्य उपप्रधानमन्त्री विदेशमन्त्री च आयमनसफादी इत्यनेन सह मिलित्वा हनीयेहस्य हत्या इजरायलेन कृता "गम्भीरा त्रुटिः" इति उक्तवान्, इरान् च तस्य अवहेलनां न करिष्यति इति। इराणस्य कार्यवाहकः विदेशमन्त्री अली बघेरी कानी इत्यनेन उक्तं यत् इजरायलस्य इजरायलस्य कार्याणि प्रति "पूर्वापेक्षया अधिकं निर्णायकरूपेण" प्रतिक्रियां दातुं आवश्यकम्।
इराणस्य शीर्षसैन्यराजनैतिकनेतृणां वचनेन इजरायलविरुद्धं इराणस्य सैन्यप्रतिकारः आसन्नः इति अनुमानं उत्पन्नम् अस्ति तथापि कतिपयेभ्यः दिनेभ्यः परं इराणदेशः अद्यापि किमपि कार्यं न कृतवान्।
समाचारानुसारं कार्यवाहीविलम्बस्य विषये इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलस्य प्रवक्ता अगस्तमासस्य ६ दिनाङ्के उक्तवान् यत् इरान् सैन्यकार्याणि न कृतवती किन्तु इजरायलविरुद्धं मनोवैज्ञानिकयुद्धं प्रारभते। अत्र मनोवैज्ञानिकयुद्धं इजरायलविरुद्धं सैन्यप्रतिकारस्य विषये इराणस्य चर्चां निर्दिशति, परन्तु इजरायल् न जानाति यत् इराणः कदा कथं च प्रतिकारं करिष्यति, येन इजरायल् मनोवैज्ञानिकरूपेण भयभीतः भवति एप्रिलमासे इरान् प्रथमवारं स्वदेशात् प्रत्यक्षतया प्रतिकारं प्रारब्धवान् इजरायलस्य सैन्यलक्ष्यस्य विरुद्धं प्रहारैः इराणस्य क्षमता, दृढनिश्चयः च प्रदर्शितः अस्ति ।
तनावपूर्णस्थितेः मध्यं इजरायलदेशः उच्चसतर्कः अस्ति। समाचारानुसारं गतसप्ताहात् आरभ्य इजरायलसैन्येन लक्ष्यक्षेत्रेषु निवासिनः वास्तविकसमये पाठसन्देशाः प्रेषिताः इति सहितं राष्ट्रव्यापीं वायुआक्रमणचेतावनीप्रसारणचेतावनीप्रणालीं सुदृढां कृतवती। अनेकाः स्थानीयपरिषदाः निवासिनः अनावश्यकक्रियाकलापाः न्यूनीकर्तुं, संरक्षितक्षेत्रेषु समीपे एव तिष्ठन्तु, बृहत्समागमं परिहरन्तु इति सल्लाहं ददति। आईडीएफ-प्रवक्ता हगारी १२ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् इजरायल् इराणस्य वक्तव्यं गम्भीरतापूर्वकं गृह्णाति अतः उच्चतमस्तरस्य रक्षायाः आक्रमणस्य च कृते सज्जः अस्ति।
अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये ईरानी-देशस्य वरिष्ठाधिकारिणां उद्धृत्य मीडिया-माध्यमेन उक्तं यत् गुरुवासरे (१५ दिनाङ्के) गाजा-युद्धविराम-वार्ता वर्तमान-स्थितेः कृते महत्त्वपूर्णा अस्ति यदि गाजा-युद्धविरामवार्तालापः असफलः भवति अथवा इजरायल्-देशः विलम्बं करोति तर्हि आक्रमणं करिष्यति । अमेरिकीराष्ट्रपतिः जो बाइडेन् अपि भविष्यवाणीं करोति यत् यदि आगामिषु कतिपयेषु दिनेषु गाजानगरे युद्धविरामसम्झौता भवति तर्हि इजरायलविरुद्धं इराणस्य आक्रमणयोजना स्थगितुं शक्यते।
गाजादेशे आगामिषु युद्धविरामवार्तायां भागं ग्रहीतुं इरान् प्रतिनिधिं प्रेषयितुं न विचारयिष्यति इति समाचाराः सन्ति। संयुक्तराष्ट्रसङ्घस्य ईरानी-मिशनेन मीडिया-माध्यमेषु उक्तं यत्, "एतादृश-वार्तालापेषु भागं ग्रहीतुं अस्माकं अभिप्रायः नास्ति" इति इराण-देशः उपर्युक्तं वक्तव्यं प्रकाशितवान् यतः अनेके देशाः गाजा-देशे युद्धविराम-सम्झौतेः कृते सम्बन्धित-पक्षेभ्यः धक्कायन्ति, एतादृशः इति आशां कुर्वन् सम्झौता इजरायल्-देशात् इरान्-देशात् प्रतिकारात्मक-आक्रमणानि निवारयितुं शक्नोति ।
इरान्-देशः कठिनविकल्पानां सम्मुखीभवति इति आरोपः अस्ति, अनेके देशाः इरान् इजरायल्-देशे आक्रमणं न कर्तुं आह्वयन्ति
विश्लेषकाः मन्यन्ते यत् इरान् प्रतिकारात्मकं कार्यं कर्तुं प्रवृत्तः अस्ति, परन्तु तस्य नियन्त्रणं भवितुं शक्नोति।
केचन माध्यमाः अवदन् यत् यद्यपि ईरानीराजधानीयां हनीयेहस्य हत्या इराणसर्वकारस्य कृते उत्तेजकरूपेण दृश्यते तथापि इजरायल इत्यादिभिः देशैः सह व्यापकक्षेत्रीयसङ्घर्षान् परिहरितुं इराणस्य इच्छायां परिवर्तनं न जातम् इति विशेषज्ञाः अवदन्।
अन्यस्मिन् मीडिया-लेखे उक्तं यत् इरान्-देशः तस्य मित्रराष्ट्राणि च लेबनान-इरान्-देशयोः इजरायल-देशेन कृतयोः हत्यायोः विरुद्धं कथं प्रभावीरूपेण प्रतिकारं कर्तुं शक्नुवन्ति इति तौलन्ते, तथैव पूर्ण-परिमाणस्य युद्धस्य (मध्यपूर्वे) प्रवर्तनं परिहरन्ति यत् इरान्-देशः कोऽपि दलः न द्रष्टुम् इच्छति | कष्टानां सम्मुखीभवन् ।
अन्तर्राष्ट्रीययुद्धशान्तिसमाचारसङ्गठनस्य मध्यपूर्वस्य उत्तराफ्रिकायाश्च कार्यक्रमस्य निदेशकः रेजा अकबरी इत्यस्य मतं यत् इराणदेशः चिन्तयति यत् कथं प्रतिकारः करणीयः तथा च एतत् संकेतं प्रेषयितुं यत् हत्यायाः कारणात् क्षेत्रीयस्थितेः वर्धनं न भविष्यति। इराणस्य शीर्षनेतृत्वेन "कठोरप्रतिकारस्य" प्रतिज्ञां कृत्वा अपि मध्यस्थैः सह कूटनीतिकसङ्गतिः निरन्तरं कृता अस्ति, येन केचन विश्लेषकाः आश्वासिताः यत् देशस्य नेतृत्वस्य अद्यापि बृहत्तरस्य संघर्षस्य भूखः नास्ति।
इजरायलस्य राजनैतिकविश्लेषकः ओरी गोल्डबर्ग् इत्यनेन अपि एतादृशी भावनाः प्रकटिताः । "अहं मन्ये यत् इरान् इजरायल् विहाय मध्यपूर्वस्य सर्वैः देशैः सह संवादं कुर्वन् अस्ति, क्षेत्रात् बहिः बहवः देशैः सह च। इरान् यथा यथा अधिकं समयं यापयति तथा तथा इराणस्य प्रतिक्रिया नियन्त्रिता, नियन्त्रिता च भविष्यति।
बहिः जगतः चिन्ताजनकः अन्यः विषयः अस्ति यत् यदि इरान् प्रतिकारात्मकं कार्यं करोति तर्हि "प्रतिरोधचापस्य" सदस्याः भागं गृह्णन्ति वा इति। "प्रतिरोधस्य चापः" इरान्-देशस्य नेतृत्वे इजरायल-विरोधी गठबन्धनः अस्ति, तस्य सदस्येषु हमास-सङ्घः, लेबनान-हिजबुल-सङ्घः, यमनस्य हुथी-सशस्त्रसेनाः, केचन इराकी-सैनिकाः च सन्ति
लेबनानदेशस्य अमेरिकनविश्वविद्यालयस्य राजनैतिकवैज्ञानिकः इमाद सलामी इत्ययं कथयति यत् लेबनानदेशस्य हिजबुल-सङ्घः अन्ये च इरान्-देशेन सह निकटसम्बन्धं धारयितुं शक्नुवन्ति, अग्नौ इन्धनं न योजयितुं प्रयतन्ते च। "एतादृशाः निकटसम्बन्धाः इजरायलविरुद्धं व्यापकं मोर्चा प्रदर्शयितुं उद्दिष्टाः सन्ति तथापि इराणस्य सामरिकविचाराः क्षेत्रे सर्वव्यापीयुद्धं न प्रवर्तयित्वा प्रतिकारं कर्तुं सूचयन्ति। इराणः गाजा-इजरायल-सङ्घर्षः इरान्-प्रत्यक्षयुद्धयोः मध्ये द्वन्द्वः न भवेत् इति परिहरितुं रोचते इजरायलेन सह" इति सलामी अवदत्।
इरान्-इजरायलयोः मध्ये तनावस्य मध्यं बहवः देशाः इरान्-देशं इजरायल्-देशे आक्रमणं न कर्तुं आह्वयन्ति । व्हाइट हाउसस्य जालपुटस्य अनुसारं अमेरिका, यूनाइटेड् किङ्ग्डम्, फ्रान्स्, जर्मनी, इटली च देशैः १२ दिनाङ्के मध्यपूर्वस्य स्थितिविषये संयुक्तं वक्तव्यं प्रकाशितम्, यत्र गाजादेशे तनावानां निवारणाय, तत्र गन्तुं च प्रचलितानां प्रयत्नानाम् पूर्णसमर्थनं प्रकटितम् युद्धविरामस्य बन्धकविमोचनस्य च सम्झौता । वक्तव्ये अस्मिन् सप्ताहे युद्धविरामवार्तालापस्य पुनः आरम्भस्य समर्थनं कृत्वा सर्वेभ्यः पक्षेभ्यः स्वदायित्वं निर्वहन्तु, यथाशीघ्रं सम्झौतां कर्तुं च आग्रहः कृतः। इरान्-देशेन इजरायल्-देशे आक्रमणं न कर्तव्यम् इति अपि वक्तव्ये आह्वानं कृतम् ।
बीजिंग न्यूज संवाददाता झू युएहोङ्ग
झाङ्ग लेइ इत्यनेन सम्पादितम्, झाङ्ग यान्जुन् इत्यनेन च प्रूफरीड् कृतम्