समाचारं

यमनस्य हुथीसैनिकाः संयुक्तराष्ट्रसङ्घस्य एजेन्सीकार्यालयाः बलात् बन्दं कुर्वन्ति इति संयुक्तराष्ट्रसङ्घस्य निन्दां करोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] १३ अगस्तदिनाङ्के अलजजीरा-संस्थायाः प्रतिवेदनानुसारं यमनस्य हुथीसशस्त्रसेनाभिः अद्यैव यमनस्य राजधानी सना-नगरे संयुक्तराष्ट्रसङ्घस्य मानवाधिकार-उच्चायुक्तस्य कार्यालये छापा मारितः ततः परं क व्यापकं अन्वेषणं कृत्वा सम्पत्तिं जब्धं कृत्वा कर्मचारिणः निष्कासिताः कार्यालयानि च बन्दं कृतवन्तः। संयुक्तराष्ट्रसङ्घः हुथी-सङ्घस्य कार्यस्य निन्दां कृत्वा हौथी-सङ्घटनं तत्क्षणमेव कार्यालयात् निवृत्तं कर्तुं आग्रहं कृतवान् ।

प्रतिवेदने संयुक्तराष्ट्रसङ्घस्य अधिकारिणां उद्धृत्य उक्तं यत् हौथीसशस्त्रसेनाभिः अगस्तमासस्य ३ दिनाङ्के सनानगरे संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयं जप्तम्।हौथीसशस्त्रसेनाभिः कार्यालये छापा मारयित्वा महत्त्वपूर्णदस्तावेजाः, वाहनानि, धनं, अभिलेखाः च जप्ताः। सूचना, सङ्गणकस्य हार्डड्राइव् इत्यादीनि बहवः सम्पत्तिः।

अस्य प्रतिक्रियारूपेण संयुक्तराष्ट्रसङ्घस्य मानवाधिकारस्य उच्चायुक्तः वोल्कर तुर्कः एकस्मिन् वक्तव्ये प्रतिक्रियाम् अददात् यत् संयुक्तराष्ट्रसङ्घस्य कर्मचारिणः सम्पत्तिं दस्तावेजान् च समर्पयितुं बाध्यन्ते इति सम्पत्तिश्च” इति ।

अलजजीरा इत्यनेन उक्तं यत् विगतमासेषु हौथीसशस्त्रसेनाभिः सनानगरे संयुक्तराष्ट्रसङ्घस्य एजेन्सीनां विरुद्धं कार्याणि श्रृङ्खला कृता। अस्मिन् वर्षे जूनमासे हुथी-दलेन संयुक्तराष्ट्रसङ्घस्य अन्येषां गैरसरकारीसंस्थानां च कृते कार्यं कुर्वन्तः ६० तः अधिकाः जनाः गृहीताः, तेषां उपरि "अमेरिका-इजरायल-गुप्तचरजालस्य" सदस्याः इति आरोपः कृतः

तदनन्तरं हौथीसशस्त्रसेनाभिः "स्वीकारस्य भिडियो" अपि प्रकाशितः यस्मिन् संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कर्मचारी सहितः १० यमनदेशीयाः स्वीकृतवन्तः यत् ते "अमेरिकादूतावासेन नियुक्ताः" इति

परन्तु संयुक्तराष्ट्रसङ्घः एतत् आरोपं दृढतया अङ्गीकृतवान् तुर्कः अवदत् यत् "एते सर्वे दावाः निराधाराः सन्ति। मम कार्यालयं केवलं यमनस्य जनानां सेवां कुर्वन्तः कार्याणि कदापि करिष्यति, अन्येषु कार्येषु न प्रवर्तते।

अल जजीरा इत्यनेन दर्शितं यत् हौथीसशस्त्रसेनानां "दमनस्य" अनन्तरं संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तेन यमनराजधानी सना, उत्तरयमनस्य अधिकांशभागः च समाविष्टेषु हौथीसशस्त्रसेनाभिः नियन्त्रितक्षेत्रेषु क्रियाकलापाः स्थगिताः सन्ति। परन्तु यमनदेशस्य सर्वकारेण नियन्त्रितेषु भागेषु अद्यापि एषा संस्था कार्यं कुर्वती अस्ति ।

यमनदेशे संयुक्तराष्ट्रसङ्घस्य विशेषदूतः हन्स ग्रण्डबर्ग् इत्यनेन जुलैमासे हुथी-दलस्य कृते आह्वानं कृतम् यत् ते सनानगरे निरुद्धानां संयुक्तराष्ट्रसङ्घस्य कर्मचारिणां सहायताकर्मचारिणां च निःशर्तं मुक्तिं कुर्वन्तु। सः सर्वेषु पक्षेषु संयुक्तराष्ट्रसङ्घस्य आग्रहान् पुनः उक्तवान्, नागरिकान् मनमानारूपेण न निरुद्धाः भवेयुः, अन्तर्राष्ट्रीयकायदानानुसारं यमनदेशीयानां अधिकारानां आदरः करणीयः इति च बोधयन्।

२०१४ तमे वर्षे यमनस्य हुथी-सशस्त्रसेनाः सना-नगरं गृहीतवन्तः, यमन-सर्वकारः दक्षिणे एडेन्-नगरं गन्तुं बाध्यः अभवत् । सम्प्रति हौथी-सैनिकाः उत्तरयमेन्-देशस्य अधिकांशं भागं, लालसागरस्य मुख्यं बन्दरगाहनगरं होदेइदा-नगरं च नियन्त्रयन्ति । अलजजीरा इत्यनेन उक्तं यत् यमनदेशे प्रचलति गृहयुद्धे १५०,००० तः अधिकाः जनाः मृताः, येन देशः विश्वस्य दुष्टतमानां मानवीयविपदानां मध्ये एकस्याः सम्मुखीभवति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।