2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के दाखिलानां नियामकदस्तावेजानां अनुसारं इन्टेल् इत्यनेन चिप् डिजाइन कम्पनी आर्म इत्यस्य सर्वाणि भागाः परिसमाप्ताः, एतेन कदमेन इन्टेल् इत्यस्य कृते प्रायः १४७ मिलियन डॉलरं संग्रहीतुं शक्यते इति अपेक्षा अस्ति
दस्तावेजाः दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् इन्टेल्-संस्थायाः त्रयः मासाः पूर्वं अभिलेखिताः १.१८ मिलियन-आर्म-शेयराः न सन्ति, धारितानां भागानां संख्या च शून्यं यावत् न्यूनीकृता अस्ति
परन्तु दस्तावेजे स्पष्टतया न सूचितं यत् इन्टेल् इत्यनेन एतानि भागाः कदा विक्रीताः इति तस्मिन् एव काले आर्म इत्यस्य शेयर्स् इत्यस्य औसतमूल्येन $१२४.३४ इत्यस्य आधारेण इन्टेल् इत्यस्य शेयर्स् इत्यस्य विक्रयात् प्राप्तं धनं प्रायः १४७ मिलियन डॉलर आसीत्
अगस्तमासस्य आरम्भे इन्टेल्-संस्थायाः ५६ वर्षीय-इतिहासस्य दुष्टतम-वित्तीय-रिपोर्ट्-मध्ये एकं घोषितम्, येन तस्य स्टॉक्-मूल्यं बहुधा न्यूनीकृतम्, आत्मसहायतायाः उपायरूपेण, कम्पनी १५,००० जनान् परित्यज्य अन्यव्ययस्य कटौतीं कर्तुं योजनां घोषितवती, तथैव लाभांशं स्थगितवान् .
वित्तीयप्रतिवेदने दर्शितं यत् इन्टेल् इत्यस्य द्वितीयत्रिमासिकस्य कार्यप्रदर्शनस्य आँकडा अपेक्षितापेक्षया न्यूनाः अभवन् तथा च तृतीयत्रिमासिकस्य प्रदर्शनस्य निराशाजनकं मार्गदर्शनं दत्तवान् एतत् पारम्परिकदत्तांशकेन्द्रस्य चिप् व्ययस्य न्यूनतायाः कारणेन तथा च कृत्रिमबुद्धिचिप्स् इत्यत्र मार्केट् इत्यस्य केन्द्रीकरणस्य कारणतः, तथा च अस्मिन् इन्टेल् इत्यस्य प्रदर्शनस्य कारणम् regard प्रतियोगिनां पृष्ठतः पतनम्।
जूनमासस्य अन्ते इन्टेल्-संस्थायाः नकद-नगद-समतुल्य-रूप्यकाणि ११.२९ बिलियन-डॉलर्-रूप्यकाणि, कुल-चालू-देयता च प्रायः ३२ बिलियन-डॉलर्-रूप्यकाणि आसीत् ।
पुनः मार्गं प्राप्तुं इन्टेल् इत्यनेन उक्तं यत् सः १० अरब डॉलरस्य व्यय-कटन-योजनायाः भागरूपेण स्वस्य कार्यबलस्य १५% अधिकं कटौतिं करिष्यति इति । कम्पनी अपि अवदत् यत् २०२४ तमस्य वर्षस्य चतुर्थे वित्तत्रिमासे आरभ्य लाभांशस्य भुक्तिं स्थगयिष्यति तथा च पूर्णवर्षस्य पूंजीव्ययस्य २०% अधिकं न्यूनीकरणं करिष्यति। ज्ञातव्यं यत् इन्टेल् १९९२ तः लाभांशं निरन्तरं ददाति ।विगत ३२ वर्षेषु प्रथमवारं इन्टेल् इत्यनेन लाभांशं स्थगितम्
तथापि ज्ञातव्यं यत् यद्यपि आर्म-स्टॉक-विक्रयेण अचानकं लाभः आगतवान् स्यात् तथापि कम्पनी अद्यापि अस्मिन् अवधिमध्ये इक्विटी-निवेशेषु $१२० मिलियन-डॉलर्-शुद्धहानिम् अवाप्तवती
अधुना आर्म इत्यनेन इन्टेल्-सहितस्य सम्पूर्णस्य अर्धचालक-उद्योगस्य चिप्-डिजाइनस्य, लेआउट्-इत्यस्य च अनुज्ञापत्रं दत्तम् । पूर्वं इन्टेल्-संस्थायाः अधिकांशं चिप्-इत्येतत् आन्तरिक-डिजाइन-आधारितं निर्मितम् आसीत् । परन्तु तानि उत्पादनानि प्रतियोगिभ्यः पृष्ठतः अभवन्, येषु बहवः आर्मस्य उत्पादानाम् उपयोगं कुर्वन्ति ।
२०१६ तमे वर्षे सॉफ्टबैङ्कसमूहेन अधिग्रहीतस्य अनन्तरं आर्मः गतवर्षस्य सितम्बरमासे पुनः सार्वजनिकरूपेण गतवान् तथा च गतवर्षस्य वर्षस्य बृहत्तमं प्रारम्भिकं सार्वजनिकप्रस्तावम् अकरोत् ।
अगस्तमासस्य ३१ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं जुलैमासस्य आरम्भस्य तुलने आर्मस्य शेयरमूल्यं ३०% अधिकं न्यूनीकृतम्, वर्तमानविपण्यमूल्यं १२९.७ अब्ज अमेरिकीडॉलर्, यदा तु इन्टेल् इत्यस्य विपण्यमूल्यं ८७.५ अब्ज अमेरिकीडॉलर् आसीत्
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।