समाचारं

५३०,००० युआन्-मूल्येन बीजिंग-नगरस्य यान्किङ्ग्-नगरे द्विशय्यागृहं क्रेतुं शक्यते ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमक्रमाङ्कस्य Xinglong Street, Kangzhuang इत्यस्य वास्तविकं चित्रं, चित्रं Anjuke इत्यस्य स्क्रीनशॉट् इत्यस्मात् आगच्छति।

"यान्किङ्ग्-मण्डले काङ्गझुआङ्ग् (नगरं) मूलतः नगरस्य सस्तीतमं (आवासस्थानं) अस्ति । भवान् अत्र एकलक्ष-युआन्-रूप्यकाणां पूर्व-भुगतानेन गृहं क्रेतुं शक्नोति रुई (छद्मनाम) इत्यनेन चाइना टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण परिचयः कृतः ।

अस्माकं संवाददाता अवलोकितवान् यत् यान्किङ्ग्-मण्डलस्य काङ्गझुआङ्ग-जिंग्लोङ्ग-वीथिस्य प्रथम-क्रमाङ्क-समुदाये सम्प्रति प्रायः ७६ वर्गमीटर्-परिमितस्य द्वौ शय्यागृहौ, एकस्य वासगृहस्य च मूल्यं केवलं ५३०,००० युआन्-मूल्यं भवति, तथा च यूनिट्-मूल्यं न्यूनम् अस्ति ७,००० युआन्/वर्गमीटर् इत्यस्मात् अधिकं । एकः विक्रेता पत्रकारैः अवदत् यत् यदि ते पुनः गृहस्वामी सह वार्तालापं कुर्वन्ति तर्हि ते मूल्यं अन्येन २०,००० तः ३०,००० युआन् यावत् न्यूनीकर्तुं शक्नुवन्ति। अस्य अनुमानस्य आधारेण अस्य गृहस्य पूर्वभुक्तिः प्रायः १,००,००० युआन् भवति यदि ऋणं ३० वर्षाणां कृते भवति तर्हि मासिकं बंधकस्य भुक्तिः प्रायः १,८०० युआन् भविष्यति ।

"यान्किङ्ग्-नगरस्य वायुः महान् अस्ति। भवन्तः रात्रौ निर्मलदिने ताराणि चन्द्राणि च द्रष्टुं शक्नुवन्ति, दिवा आकाशं सर्वदा नील-श्वेत-मेघाः भवन्ति इति यांकिङ्ग्-नगरे गृहं क्रीतवन् एकः निवासी अवदत्।

बीजिंगनगरे द्वितीयहस्तगृहाणां न्यूनतमं औसतमूल्यं यस्मिन् क्षेत्रे अस्ति

अचलसम्पत् साधारणचीनीपरिवारानाम् मुख्यसम्पत्तौ अन्यतमः अस्ति, बन्धकऋणं च अनेकेषु साधारणपरिवारेषु मुख्यवित्तीयदबावेषु अन्यतमम् अस्ति विशेषतः प्रथमस्तरीयनगरेषु कार्यं कुर्वतां युवानां कृते विवाहात् सन्तानं प्राप्तुं च पूर्वं प्रथमं कठिनं बहुधनेन गृहं क्रेतुं भवति

फाङ्गटियान्क्सिया इत्यस्य मते बीजिंग-नगरे वर्तमानकाले सेकेण्ड्-हैण्ड्-गृहाणां औसतमूल्यं ५८,९७२ युआन्/वर्गमीटर् अस्ति । यदि अस्य मानकस्य आधारेण भवति तर्हि ७० वर्गमीटर्परिमितं गृहं क्रेतुं प्रायः ४१३ लक्षं युआन् व्ययः भविष्यति । ९० वर्गमीटर्परिमितं गृहं क्रेतुं प्रायः ५३.१ लक्षं युआन्-रूप्यकाणां आवश्यकता भवति । प्रथमगृहस्य २०% पूर्वभुक्ति-अनुपातस्य आधारेण गणितं, आवश्यकं पूर्व-भुगतानं क्रमशः ८२६,००० युआन्, १.०६२ मिलियन-युआन् च भवति

अतः, किं बीजिंगनगरे निवसितुं शक्यते यथा लघुकाउण्टीमध्ये गृहं क्रेतुं शक्यते, यस्य कुलमूल्यं कतिपये लक्षं युआन् भवति, पूर्वभुक्तिः च एकलक्षयुआन् अधिकं भवति? उत्तरम् अस्ति हाँ! चाइना टाइम्स् इत्यस्य एकः संवाददाता उल्लेखितवान् यत् सम्प्रति बीजिंगदेशस्य यान्किङ्ग्-मण्डलस्य काङ्गझुआङ्ग-नगरे ७० वर्षीयं सम्पत्तियुक्तं द्विशय्यागृहं ५,००,००० युआन्-अधिकं मूल्येन क्रेतुं शक्यते

यान्किङ्ग्-मण्डलस्य अधिकारक्षेत्रं ३ गलीषु, ११ नगरेषु, ४ नगरेषु च अस्ति । प्रासंगिक-अचल-सम्पत्-विक्रय-जनानाम् अनुसारं बीजिंग-नगरस्य अनेक-उपनगरेषु यान्किङ्ग्-मण्डले ७०-वर्षीय-सम्पत्ति-अधिकारयुक्तानां नियमित-सेकेण्ड-हैण्ड्-गृहेषु आवासस्य मूल्यं सर्वाधिकं न्यूनं भवति, यदा तु यान्किङ्ग्-मण्डलस्य काङ्गझुआङ्ग-नगरे आवासस्य मूल्यं सर्वाधिकं सस्ता अस्ति

अञ्जुके दर्शयति यत् यान्किङ्ग्-नगरस्य बहवः न्यूनमूल्याः गृहाः "नम्बर-१ काङ्गझुआङ्ग-जिंग्लोङ्ग-स्ट्रीट्"-समुदायस्य सन्ति । यथा, प्रायः ५२ वर्गमीटर् व्यासस्य द्विशय्यागृहस्य एकजीवनस्य च गृहस्य कुलमूल्यं ४८०,००० युआन् भवति, औसतमूल्यं च प्रायः ९,१८२ युआन्/वर्गमीटर् भवति अञ्जुके इत्यनेन अपि दर्शितं यत् एतत् गृहं प्रत्यक्षतया गृहस्वामीन मुक्तं कृतम्, यत्र ९०,००० युआन् इत्येव पूर्वभुक्तिः, मासिकं १७०३ युआन् च भुक्तिः अभवत् ।

अन्यस्य उदाहरणस्य कृते, प्रथमक्रमाङ्के, काङ्गझुआङ्ग ज़िंग्लोङ्ग-वीथिकायां द्विशय्यागृहं एकवासगृहं च अस्ति, यस्य क्षेत्रफलं प्रायः ७६ वर्गमीटर् अस्ति, विक्रयणार्थं कुलमूल्यं ५३०,००० युआन् अस्ति, औसतमूल्यं च केवलं ६,९९८ युआन्/वर्गमीटर् । अञ्जुके इत्यनेन दर्शितं यत् अस्मिन् गृहे "एकलक्षं युआन्-रूप्यकाणां पूर्व-भुक्तिः, १,८८० युआन्-मासिक-देयता च" अस्ति ।

५३०,००० युआन्-मूल्यकस्य गृहस्य उत्तरदायी विक्रेता अगस्तमासस्य १२ दिनाङ्के पत्रकारैः सह उक्तवान् यत् यान्किङ्ग्-नगरस्य वायुः आरामदायकः अस्ति, रात्रौ आकाशे उज्ज्वलतारकाः दृश्यन्ते इति। सार्वजनिकसूचनाः दर्शयति यत् सम्प्रति नम्बर् १ समुदाये, काङ्गझुआङ्ग ज़िंग्लोङ्ग स्ट्रीट् इत्यत्र २१ यूनिट् विक्रयणार्थं ७ यूनिट् किराये च सन्ति।

अन्जुके इत्यस्य मते १९८० तमे वर्षे प्रथमक्रमाङ्कस्य काङ्गझुआङ्ग् ज़िंग्लोङ्ग-वीथिः सम्पन्नः । अस्मिन् समुदाये आवासः किञ्चित् पुरातनः अस्ति, लिफ्टस्य अभावः च दोषः इति ज्ञातव्यम् । सम्प्रति, समुदायः क्रमाङ्कः १, काङ्गझुआङ्ग Xinglong स्ट्रीट् इत्यस्य औसतमूल्यं ८,८९३ युआन्/वर्गमीटर् अस्ति । द्रष्टव्यं यत्

बीजिंग-नगरे सेकेण्ड-हैण्ड्-गृहाणां न्यूनतमं औसतमूल्यं युक्तं यान्किङ्ग्-मण्डलं इति नाम्ना वर्तमानस्य औसतमूल्यं १७,११९ युआन्/वर्गमीटर् अस्ति ।

अनेकाः गृहक्रेतारः प्रथमक्रमाङ्कस्य काङ्गझुआङ्ग ज़िंग्लोङ्ग-वीथिस्य सम्पत्ति-अधिकारस्य विषये प्रश्नाः अभवन् । अस्माकं संवाददाता अवलोकितवान् यत् गतवर्षस्य नवम्बरमासात् अस्मिन् वर्षे जुलैमासपर्यन्तं समुदायस्य विक्रयकर्मचारिणः व्यापारमञ्चस्य टिप्पणीक्षेत्रे प्रायः २० वारं सम्पत्तिअधिकारप्रश्नानां उत्तरं स्वस्य वास्तविकनाम्ना दत्तवन्तः। विक्रेता बहुवारं बोधयति स्म यत् समुदायस्य ७० वर्षीयः सम्पत्ति-अधिकारः अस्ति, गृहस्य स्वामित्वं व्यक्तिस्य अस्ति, सम्पत्ति-अधिकारः च स्पष्टः अस्ति, अतः भवान् आत्मविश्वासेन क्रेतुं शक्नोति

अस्माकं संवाददाता अवलोकितवान् यत् काङ्गझुआङ्ग-नगरस्य प्रथमक्रमाङ्कस्य क्षिंगलाङ्ग-वीथिकायां न्यूनमूल्यानां आवासानाम् अतिरिक्तं काङ्गझुआङ्ग-समुदाये अपि सम्पत्तिः अस्ति । ९ अगस्त दिनाङ्के काङ्गझुआङ्गव्यापारमण्डले केन्द्रितः अचलसम्पत्विक्रेता शी गुइयुन् डौयिन् इत्यत्र विज्ञापनं दत्तवान् यत् "मया कदापि न चिन्तितम् यत् यान्किङ्ग्-नगरे ७,००,००० युआन् हस्ते कृत्वा १०० वर्गमीटर्-परिमितं गृहं क्रेतुं शक्यते । बृहत् त्रिशय्यागृहम् apartment is on a middle floor.

"बीजिंग-नगरस्य यान्किङ्ग्-मण्डलस्य काङ्गझुआङ्ग-नगरं मूलतः नगरस्य सस्तीतमं (गृहमूल्यं) अस्ति । भवान् अत्र एकलक्ष-युआन्-रूप्यकाणां पूर्व-भुगतानेन गृहं क्रेतुं शक्नोति newspaper on August 5 संवाददाता अवदत् यत्, "एतादृशं गृहं क्रीणन्ति बहवः जनाः, किञ्चित् उत्तमस्य गृहस्य किरायापेक्षया बहु न्यूनं नास्ति" इति।

अञ्जुके इत्यस्य मते बीजिंगस्य मियुन्-मण्डलस्य हेपिङ्गु-मण्डले वर्तमान-सरासरी-मूल्यं यान्किङ्ग्-इत्यस्य पश्चात् द्वितीयस्थाने अस्ति, यत्र क्रमशः १८,४८३ युआन्/वर्गमीटर्, १९,४६१ युआन्/वर्गमीटर् मूल्यं च अस्ति

पारिस्थितिकीदृष्ट्या उत्तमम्, रात्रौ ताराणि द्रष्टुं शक्यन्ते

बीजिंग-नगरस्य १६ न्यायक्षेत्रेषु अन्यतमत्वेन यान्किङ्ग्-नगरं बीजिंग-नगरस्य वायव्यदिशि स्थितम् अस्ति, बीजिंग-नगरस्य उपनगरेषु अन्यतमम् अस्ति । पूर्वदिशि बीजिंग-नगरस्य हुआइरो-मण्डलस्य, दक्षिणदिशि बीजिंग-नगरस्य चाङ्गपिङ्ग्-मण्डलस्य, पश्चिमदिशि हेबे-प्रान्तस्य हुआइलाइ-मण्डलस्य, उत्तरदिशि हेबे-प्रान्तस्य चिचेङ्ग्-मण्डलस्य च सीमा अस्ति, बीजिंग-नगरस्य देशेङ्गमेन्-नगरात् ७४ किलोमीटर्-दूरे अस्ति

यान्किङ्ग्-नगरं महाप्राचीरस्य उत्तरदिशि स्थितम् अस्ति, यत्र अनेके पर्वताः, उच्च-उच्चता, प्रबल-सौर-विकिरणं, दिवा-रात्रौ च बृहत्-तापमान-अन्तरं, शीतल-शीतकालः, शीतल-ग्रीष्म-कालः च अस्ति, यत्र वार्षिकं औसतं तापमानं ८°C इति प्रसिद्धम् अस्ति बीजिंगस्य "ग्रीष्मकालीनराजधानी" इति । अस्मिन् मण्डले ३० तः अधिकाः दृश्यस्थानानि सन्ति, येषु १३ ए-स्तरीयाः पर्यटनस्थलानि सन्ति ।

अस्मिन् वर्षे जुलैमासे नेटिजन "मैरी द वर्ल्ड" इत्यनेन हर्षेण क्षियाओहोङ्ग्शु इत्यत्र गृहक्रयणस्य डायरी स्थापिता सा च हर्षेण उज्ज्वलं रक्तवर्णीयं सम्पत्तिअधिकारप्रमाणपत्रं प्रदर्शितवती तथा च घोषितवती यत् "पूर्णं भुगतानं ५८०,०००, बीजिंगनगरे एकं गृहं, बृहत् सम्पत्तिअधिकारः, द्वौ शय्यागृहाणि "।

"यान्किङ्ग्-नगरस्य वायुः महान् अस्ति। भवन्तः रात्रौ निर्मलदिने ताराश्च चन्द्रं च द्रष्टुं शक्नुवन्ति, दिवा आकाशः सर्वदा नीलः श्वेतः च मेघः भवति "अहं क्षिसान्की, उत्तरपञ्चम-रिंग-मार्गे कार्यं करोमि, तत् च अत्र क्रेतुं सुपर सुविधाजनकम् अस्ति।" सा अवदत्।

किम् अयं नेटिजनः वास्तविकः गृहक्रेता अस्ति ? अगस्तमासस्य ६ दिनाङ्के "चाइना टाइम्स्" इत्यस्य एकः संवाददाता "मैरी द वर्ल्ड" इति सम्पर्कं कृतवान् सा संवाददात्रे अवदत् यत् गृहक्रयणस्य डायरी सत्यम् अस्ति, ततः सा गृहस्य पूर्वभुक्तिं १९०,००० युआन् दत्तवती

अचलसम्पत्विक्रेतुः काओ रुई इत्यस्य मते यदि भवान् बीजिंग-नगरस्य अष्टसु जिल्हेषु गृहं क्रीणाति तर्हि वर्तमान-बिन्दुनिपटाननीत्यानुसारं केवलं १ अंकं अर्जयितुं शक्नोति, परन्तु यदि भवान् यान्किङ्ग्-नगरे गृहं क्रीणाति तर्हि २ अंकं अर्जयितुं शक्नोति स्पष्टतया यान्किङ्ग्-नगरे क्रयणं बिन्दुनिपटनस्य प्रक्रियां अपि त्वरितुं शक्नोति । काओ रुइ इत्यस्य मतं यत् यान्किङ्ग्-नगरे गृहक्रयणस्य अपि एतत् लाभः अस्ति ।

यांकिङ्ग्-मण्डलसर्वकारस्य आधिकारिकजालस्थले दर्शयति यत् २०२३ तमे वर्षे यांकिङ्ग्-मण्डलस्य स्थायीजनसंख्या ३४३,००० भविष्यति, येषु स्थायीप्रवासीजनसंख्या ७५,००० भविष्यति, यत्र निवसतां स्थायिजनसंख्यायाः २१.९% भागः भविष्यति नगराणि नगराणि च २०७,००० भविष्यन्ति, येन स्थायीजनसंख्यायाः २१.९% भागः भविष्यति ।

"सांस्कृतिकपर्यटन-उद्योगस्य अग्रणीत्वेन, आधुनिक-उद्यानस्य, हिम-हिम-क्रीडायाः, नूतन-ऊर्जा-ऊर्जा-अन्तर्जालस्य चत्वारि उद्योगाः, तथा च ड्रोन्-इत्यस्य कृषि-समर्थनस्य केन्द्रत्वेन, नगरीय-आधुनिक-कृषेः आधारेण, 'शीतकालीन-ओलम्पिक-क्रीडायां' केन्द्रीकृत्य , World Expo, and the Great Wall 'त्रयः सुवर्णव्यापारपत्राणि, वयं Yanqing विशेषताभिः सह हरित उच्चप्रौद्योगिकी औद्योगिकव्यवस्थां निर्मातुं प्रयत्नशीलाः स्मः,' Yanqing जिलासर्वकारस्य आधिकारिकजालस्थले उक्तम्।

मुख्य सम्पादक : ली भविष्य मुख्य सम्पादक : झांग युनिंग