2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले गृहक्रयणस्य उपभोगस्य प्रवर्धनार्थं, बाजारस्य जीवनशक्तिं प्रोत्साहयितुं, डिस्टॉकिंग् इत्यस्य त्वरिततायै च देशे अनेकेषु स्थानेषु विभिन्नानि गृहक्रयणसहायतानीतयः आरब्धाः, येषु डीड् करसहायता, प्रतिभागृहक्रयणस्य छूटः, समूहक्रयणस्य छूटः, विध्वंसस्य पुनर्वासस्य च अनुदानं इत्यादीनि सन्ति रूपाणि । नगरपालिकासरकारात् आरभ्य जिलासर्वकारपर्यन्तं, अपि च केचन अचलसम्पत्कम्पनयः अपि अनुदानस्य पङ्क्तौ सम्मिलिताः सन्ति, एते उपायाः मिलित्वा सम्पत्तिविपण्ये "विभिन्न" अनुदानस्य नूतना स्थितिं निर्मान्ति
नित्यं "बृहत् चालाः" ।
नान्चाङ्ग-नगरेण, जियाङ्गक्सी-प्रान्तेन, हालमेव अचल-सम्पत्त्याः-बाजारस्य स्थिर-स्वस्थ-विकासस्य प्रवर्धनार्थं नीतयः उपायाः च जारीकृताः, येन स्पष्टीकृतं यत् पात्र-गृह-क्रेतारः १०० युआन्/वर्गमीटर्-रूप्यकाणां अनुदानस्य आनन्दं लब्धुं शक्नुवन्ति, तथा च द्वौ बालकौ वा ततः अधिकौ वा परिवाराः अपि आनन्दं लब्धुं शक्नुवन्ति गृहक्रयणकाले समानराशिः अनुदानं भवति। तस्मिन् एव काले जिउजियाङ्ग-नगरेण १,००० गृहक्रयण-कूपनाः निर्गताः, यत्र छूट-राशिः कुलगृहक्रयणमूल्यस्य १०% आसीत्, यत्र सर्वकारस्य, अचल-सम्पत्-विकास-कम्पनीनां च प्रत्येकं आधा भागः आसीत् शाण्डोङ्गप्रान्ते जियाओझौ सिटी, रिझाओ सिटी इत्यादिषु स्थानेषु अपि एतादृशी एव बृहत् अनुदानं प्रकटितम् अस्ति षड्मासानां अन्तः ऑनलाइन-हस्ताक्षरमूल्यं - रिझाओ-नगरं ग्राम्य-प्रवासी-श्रमिकाणां कृते कुल-क्रय-मूल्येन २०% अनुदानं प्रदाति ये प्रथमं वाणिज्यिक-आवासं क्रेतुं नगरं गच्छन्ति
नगरपालिकासरकारनीतीनां आधारेण क्षेत्रीयसरकारैः अपि लक्षितसहायतायाः उपायाः आरब्धाः । उदाहरणार्थं, हाङ्गझौ-नगरस्य जिओशान-मण्डले गृहक्रयणार्थं उपभोक्तृवाउचराः जारीकृताः सन्ति, गृहक्रेतारः १४० वर्गमीटर्-तः न्यूनस्य प्रत्येकस्य वाणिज्यिक-आवासीय-इकायाः कृते उपभोक्तृवाउचर-रूपेण ३०,००० युआन्-रूप्यकाणां उपयोगं कर्तुं शक्नुवन्ति । चाङ्गशा-नगरस्य वाङ्गचेङ्ग-मण्डलं ध्वस्त-जनानाम् कृते भिन्न-भिन्न-मात्रायां प्रोत्साहनं प्रदास्यति ये ऑनलाइन-रूपेण हस्ताक्षरितानां अनुबन्धानां क्षेत्रस्य आधारेण वाणिज्यिक-आवासं क्रियन्ते |.
अचलसम्पत्कम्पनीभ्यः सकारात्मकप्रतिक्रिया
केचन अचलसम्पत्कम्पनयः अपि गृहक्रयणसहायतां प्रदातुं, डीड् करसहायता, प्राधान्यछूटादिद्वारा गृहक्रेतृणां सहायतां कर्तुं सक्रियरूपेण भागं गृहीतवन्तः। उदाहरणार्थं, चाङ्गशा चेङ्गफा हेङ्ग्वेई रियल एस्टेट् इत्यनेन आवासपत्रकरसहायताक्रियाकलापः आरब्धः, यः प्रथमवारं गृहक्रेतृणां कृते डीड्करस्य १००% भागं द्वितीयगृहक्रयणकर्तृणां कृते डीड्करस्य ७०% च अनुदानं ददाति
नीतिप्रवृत्तिविश्लेषणम्
उद्योगविशेषज्ञाः सूचितवन्तः यत् वर्तमानं आवासक्रयणसहायता स्थानीयविमोचनार्थं प्रमुखनीतिषु अन्यतमं जातम्। नीतिप्रवृत्तिभ्यः न्याय्यं चेत्, भविष्ये निवासिनः गृहक्रयणार्थं अनुदानं वर्धते इति अपेक्षा अस्ति, नीतिः च “इष्टकाक्रयणात्” (अर्थात् प्रत्यक्षतया अचलसम्पत्विकासकानाम् अनुदानं दातुं) “शिरःगणना दातुं” (अर्थात् , प्रत्यक्षतया गृहक्रेतृभ्यः अनुदानं ददाति)। एतेन न केवलं गृहक्रेतृणां भारं न्यूनीकर्तुं आवासस्य उपभोगं च प्रोत्साहयितुं साहाय्यं भविष्यति, अपितु सम्पत्तिविपण्ये माङ्गं अधिकं सक्रियं भविष्यति, सूचीनिष्कासनं च त्वरितं भविष्यति।
तदतिरिक्तं विशेषज्ञाः एतदपि अवदन् यत् माङ्ग-पक्ष-अनुकूलनस्य महत्त्वपूर्ण-दिशि, कोर-नगरेषु प्रतिबन्धात्मक-नीतीनां उदारीकरणं निरन्तरं कर्तुं अतिरिक्तं, विभिन्न-स्थानीयैः निवासी-गृह-क्रयण-अनुदान-नीतीनां कार्यान्वयनम्, प्रवर्तनं च सुदृढं कर्तव्यं यत् नीतिः प्रभावं करोति इति सुनिश्चितं भवति | बहुसंख्यकगृहक्रेतृणां यथार्थतया लाभः भवितुम् अर्हति .