2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले विभिन्नेषु स्थानेषु "प्रथमवारं गृहक्रेतारः मण्डलानुसारं प्रमाणीकरणं" कर्तुं अधिकाधिकाः नीतयः सन्ति, यत् गृहक्रेतृणां पूर्वभुगतानानुपातेन बंधकव्याजदरेण च सम्बद्धम् अस्ति
"चेङ्गडु आवासः तथा नगरीय-ग्रामीणविकासः" इत्यस्य आधिकारिक-वीचैट्-लेखस्य अनुसारं, २०२४ तमस्य वर्षस्य अगस्त-मासस्य १३ दिनाङ्कात् आरभ्य चेङ्गडु-नगरे नूतनं गृहं क्रयणकाले केवलं क्रेतुः आवासस्य स्थितिः मण्डलस्य (नगरस्य) काउण्टी-नगरस्य च अन्तः यत्र प्रस्तावितं भवति स्म गृहं क्रियमाणं सत्यापितं भविष्यति यदि गृहं नास्ति, प्रथमसुइट् इति स्वीकृतम्।
न केवलं चेङ्गडु, अपितु सुझोउ, हेफेई, ग्वाङ्गझौ, जिनान्, नानिङ्ग्, हाङ्गझौ इत्यादीनि नगराणि अपि मण्डलानुसारं प्रथमवारं गृहाणि इति मान्यतां प्राप्नुवन्ति इदानीं यदा क्रयप्रतिबन्धनीतिः मूलतः रद्दीकृता अस्ति तदा मण्डलानुसारं प्रथमवारं गृहाणां पहिचानेन गृहक्रेतृणां पूर्वभुगतानानुपातस्य बन्धकव्याजदराणां च उपरि किं प्रत्यक्षप्रभावः भविष्यति? प्रथमद्वितीयगृहयोः वर्तमानपूर्वभुगतानानुपातः व्याजदरान्तरं च कियत्पर्यन्तं उपभोक्तृमागं उत्तेजितुं शक्नोति?
चेङ्गडु प्रथमवारं गृहाणि मण्डलानुसारं चिनोति, तथा च कोटिरूप्यकाणां बंधकस्य कुलव्याजं ६०,००० युआन्-रूप्यकाणां रक्षणं कर्तुं शक्नोति
"चेङ्गडु आवासः तथा नगरीय-ग्रामीणविकासः" इत्यस्य आधिकारिकवेइबो-लेखस्य अनुसारं चेङ्गडु-नगरपालिका-आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-संस्थायाः आवास-लेनदेन-सम्बद्धानां नीतीनां अधिकं अनुकूलनार्थं सूचना जारीकृता तेषु अस्य नगरस्य व्याप्तेः अन्तः नवक्रीतगृहाणां कृते केवलं क्रेतुः आवासस्य स्थितिः एव सत्यापिता भविष्यति यत्र प्रस्तावितं गृहं वर्तते प्रथमं गृहम् ।
प्रथमवारं गृहस्वामित्वं मण्डलेन निर्धारितं भवति, यस्य अर्थः अस्ति यत् यावत् अस्मिन् क्षेत्रे गृहं नास्ति तावत् यावत् पूर्वभुगतानानुपातः ऋणव्याजदरश्च प्रथमवारं गृहस्वामित्वं नीतिं कार्यान्वितुं शक्नोति।
चेङ्गडुनगरस्य एकः स्थानीयः अचलसम्पत्-एजेण्टः पत्रकारैः अवदत् यत् सम्प्रति, चेङ्गडु-नगरस्य प्रथम-गृहस्य पूर्व-भुगतान-अनुपातः १.५०%, द्वितीय-गृहस्य च व्याज-दरः ३.२५%, तथा च व्याज-दरः ३.५५% अस्ति ।
३० वर्षेषु समानमूलभूतव्याजयुक्तं १० लक्षं आरएमबी-रूप्यकाणां वाणिज्यिकऋणं उदाहरणरूपेण गृहीत्वा यदि द्वितीयगृहं भवति तर्हि कुलव्याजं प्रायः ६२६,६०० आरएमबी भविष्यति तथा च मासिकं भुक्तिः ४,५१८.४ आरएमबी भविष्यति यदि प्रथमवारं गृहं भवति तर्हि कुलव्याजं ५६६,७०० युआन्, मासिकं च ४,३५२.०६ युआन् भवति । अस्मात् दृष्ट्या यदि प्रथमवारं गृहं गण्यते तर्हि कुलव्याजं प्रायः ६०,००० युआन् इत्येव रक्षितुं शक्यते ।
५८ अञ्जुके रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य शाखायाः निदेशकः झाङ्ग बो इत्यनेन उक्तं यत् नगरे आवासस्य निरीक्षणं केवलं जिल्हेषु काउण्टीषु च संकुचितं कृतम् अस्ति चेङ्गडु गृहक्रेतृणां कृते प्रथमवारं गृहक्रयणस्य कवरेजस्य महती विस्तारः अभवत् क्रयणम्।मूलतः, तेषां द्वितीयगृहक्रेतारः इति पुष्टिः करणीयः भवति गृहक्रयणस्य माङ्गल्यं प्रथमगृहरूपेण निर्धारयितुं शक्यते, तथा च भवन्तः पूर्वभुगतानानुपातं ऋणव्याजदरं च न कृत्वा अधिकं छूटं भोक्तुं शक्नुवन्ति। वर्तमान समये अनेकेषां गृहक्रयणसमूहानां विविधसुधारस्य आवश्यकताः सन्ति, यथा स्वमातापितृणां कृते सेवानिवृत्तिगृहं क्रेतुं, अथवा निवासस्थानं वा अवकाशगृहं वा क्रेतुं इत्यादयः।एषा नीतिः एव एतादृशानां आवश्यकतानां पूर्तये अधिका अनुकूला अस्ति।
तदतिरिक्तं चेङ्गडु-नव-सौदा इदमपि दर्शयति यत् यदि मण्डलस्य (नगरस्य) अथवा काउण्टी-अन्तर्गतं गृहं यत्र आवासं क्रेतव्यं भवति तथा च तत् विक्रयणार्थं सूचीकृतं भवति तर्हि तदनुसारं आवास-एककानां संख्या न्यूनीकरिष्यते। ग्राहकानाम् आवास-एककानां मान्यताप्राप्तसङ्ख्यायाः आधारेण व्यक्तिगत-आवास-ऋण-व्यापारं नियन्त्रयितुं वाणिज्यिक-बैङ्कानां समर्थनं भवति ।
झाङ्ग बो इत्यनेन दर्शितं यत् वर्तमानकाले विक्रयणार्थं सूचीकृतानां आवास-एककानां संख्यां न्यूनीकर्तुं "पुराणानां स्थाने नूतनानां स्थापनस्य" सुधारस्य आवश्यकतानां सक्रियरूपेण रक्षणं भवति यतः वर्तमानकाले बहवः सुधारस्य आवश्यकताः "पुराणानां विक्रयणं" "नवीनक्रयणं" च भविष्यति युगपत् कृतं, बहवः स्थानानि अपि प्रोत्साहयन्ति प्रथमं नूतनं क्रीत्वा ततः एकस्मिन् समये पुरातनं विक्रयणं कृत्वा पुरातनगृहस्य स्थानान्तरणात् पूर्वं भावी गृहक्रेतुः नामनि आवास-एककानां संख्यायां प्रभावः भविष्यति एषा नीतिः अधिकनगरेषु प्रचारः अर्हति।
सूझोउ, गुआंगझौ, हेफेई, हाङ्गझौ इत्यादिषु गृहक्रेतृणां वित्तीयदबावस्य न्यूनीकरणाय नीतयः कार्यान्विताः सन्ति ।
चेङ्गडु-नगरं प्रथमवारं मण्डलानुसारं प्रथमवारं आवास-एककानां पहिचानं न कृतवान् । बीजिंग न्यूजस्य एकस्य संवाददातुः आँकडानुसारं पूर्वमेव सुझौ, हेफेई, गुआंगझौ, किङ्ग्डाओ, जिनान्, नानिङ्ग्, हाङ्गझौ इत्यादीनि प्रथम-द्वितीय-स्तरीयाः बहवः नगराणि सन्ति येषु प्रथमवारं गृहाणि मण्डलानुसारं पहिचानं कृतम् अस्ति
अस्मिन् वर्षे मे-मासस्य २८ दिनाङ्के ग्वाङ्गझौ-नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं सूचना जारीकृता। दर्शितं यत् यदि कस्यचित् गृहस्य गृहं यस्मिन् क्षेत्रे क्रीतम् अस्ति तस्मिन् क्षेत्रे गृहं नास्ति तथा च गृहक्रयणस्य शर्ताः पूरयन्ति तर्हि नवक्रीतं गृहऋणं प्रथमं गृहं गणयितुं शक्यते यदि गृहं तस्मिन् क्षेत्रे क्रीतं भवति यत्र गृहं क्रीतं भवति तथा च "एकं भाडे, एकं क्रीणीत" अथवा "एकं विक्रयतु, एकं क्रीणीत" इति शर्ताः पूरयति, नवक्रीतस्य आवासस्य कृते आवासऋणनीतिः सत्यापनानन्तरं नामान्तरेण आवास-एककानां संख्यायाः आधारेण निर्धारयितुं शक्यते
वर्तमान समये ग्वाङ्गझौ-नगरे प्रथमवारं गृहक्रेतृणां ऋणव्याजदराणि ३%, ३.०५%, ३.१%, ३.३% च भवन्ति, यदा तु द्वितीयगृहक्रयणकर्तृणां व्याजदराणि अधिकतया ३.७% भवन्ति यदि प्रथमं गृहं मण्डलेन चिह्नितं भवति तर्हि प्रथमगृहस्य अनुसारं ऋणनीतिः कार्यान्विता भविष्यति, येन व्याजव्ययस्य महती रक्षणं भविष्यति।
सुझोउ इत्यस्य "६·२६ नवीनसौदाः" दर्शयति यत् यदि गृहक्रेतुः क्रीतस्य आवासस्य नगरीयक्षेत्रे गृहं नास्ति, अथवा यदि नगरीयक्षेत्रे एकमेव गृहं भवति तर्हि... क्रीतगृहं तथा च विक्रयणार्थं सूचीकृतं भवति, नवक्रीतगृहस्य बंधकऋणार्थम् आवेदनं कुर्वन् सः प्रथमगृहस्य परिचयं कर्तुं शक्नोति।
सूझौ निर्माणबैङ्कस्य कर्मचारिणः अवदन् यत् वर्तमानकाले सुझौ मण्डलाधारितरूपेण गृहाणि क्रियन्ते यावत् अस्य मण्डलस्य नाम्ना गृहं नास्ति तावत् प्रथमगृहं गण्यते यदि अन्येषु क्षेत्रेषु बंधकगृहं भवति , यावत् आयः ऋणं द्विवारं आच्छादयितुं शक्नोति तावत् व्याजदरं २.९५% यावत् समायोजितुं शक्यते ।
जिनान्-नगरे १६ जुलै-दिनात् परं ऑनलाइन-हस्ताक्षरित-आवास-कृते (समाहितः) न केवलं वाणिज्यिक-व्यक्तिगत-आवास-ऋणानि मण्डलानुसारं प्रथम-गृहत्वेन मान्यतां प्राप्नुवन्ति, अपितु आवास-भविष्यनिधि-ऋणनीतिः अपि युगपत् समायोजिता अस्ति
यद्यपि बंधकस्य व्याजदराणि निरन्तरं न्यूनीभवन्ति तथापि प्रथमवारं द्वितीयवारं च गृहक्रयणकर्तृणां मध्ये अद्यापि स्पष्टः अन्तरः अस्ति । Rong360 Digital Technology Research Institute इत्यनेन देशस्य ४५ प्रमुखनगरेषु बंधकव्याजदराणां निरीक्षणेन ज्ञायते यत् जुलाईमासे प्रथमगृहऋणस्य राष्ट्रियसरासरीव्याजदरः ३.२९% आसीत्, द्वितीयगृहऋणस्य औसतव्याजदरः च ३.७१ आसीत् %, ४२ आधारबिन्दुनाम् अन्तरम् ।
Rong360 Digital Technology Research Institute इत्यस्य विश्लेषकः Ai Yawen इत्यनेन पत्रकारैः उक्तं यत् प्रथमवारं गृहक्रयणं कुर्वतां मण्डलानुसारं पहिचानस्य नीतिः एकतः गृहक्रयणस्य सीमां न्यूनीकरोति, अपरतः गृहक्रेतृणां उपरि वित्तीयदबावं न्यूनीकरोति, सम्भाव्यं गृहक्रयणमागधां उत्तेजितुं साहाय्यं करणं, विशेषतः सीमापारेषु आवासक्रयणस्य माङ्गल्यं नगरीयक्षेत्रेषु सुधारं च बहुधा स्थावरजङ्गमविपण्यं उत्तेजितुं शक्नोति, परन्तु अन्तिमप्रभावः आर्थिकवातावरणं, आयस्तरं च सहितं अन्येषु बहुषु कारकेषु अपि निर्भरं भवति , रोजगारस्य स्थितिः, उपभोक्तृविश्वासः च।
बीजिंग न्यूजस्य संवाददाता डुआन् वेन्पिङ्ग्
सम्पादकः याङ्ग जुआन्जुआन् तथा प्रूफरीडर लियू बाओकिंग