समाचारं

गुआङ्गडोङ्ग-नगरस्य अनेकेषु स्थानेषु वाणिज्यिक-आवासस्य क्रयणं भण्डारणं च आरब्धम् अस्ति : झाओकिङ्ग्-नगरे मध्यनगरीयक्षेत्रेषु निर्मितस्य वाणिज्यिक-आवासस्य भण्डारं प्राथमिकता दत्ता अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ अगस्तदिनाङ्के ग्वाङ्गडोङ्ग-प्रान्तस्य झाओकिंग्-नगरस्य आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-इत्यनेन "किफायती-आवासस्य कृते वाणिज्यिक-आवासस्य संग्रहणस्य घोषणा" जारीकृता

घोषणायाः अनुसारं आवाससम्पदां संग्रहणं झाओकिंग्-नगरे काउण्टीषु (नगरेषु, जिल्हेषु) केन्द्रीयक्षेत्रेषु भवितुं योजना अस्ति, यत्र मध्यनगरीयक्षेत्रे विद्यमानव्यापारिक-आवासानाम् प्राथमिकता दत्ता अस्ति तस्यैव लॉटस्य प्रतिस्थापनमूल्यं सन्दर्भोच्चसीमारूपेण उपयुज्यते अर्थात् आवंटितभूमिव्ययः निर्माणस्थापनव्ययः च प्लस् ५% अधिकं न लाभः

अधिग्रहणं कर्तुं सम्पन्नाः विद्यमानाः वाणिज्यिक-आवास-परियोजनाः एकस्मिन् समये निम्नलिखित-शर्तानाम् पूर्तये भवितुमर्हन्ति ये परियोजनाः सम्पूर्ण-भवनानि वा सम्पूर्ण-इकाईः सन्ति तथा च बन्द-प्रबन्धनं अविक्रीत-परियोजनानि च प्राप्तुं शक्नुवन्ति: (1) एतत् आवासीयं वा अपार्टमेण्टं च अस्ति प्रकृतिः सिद्धान्ततः एकस्य यूनिटस्य भवनक्षेत्रं 120 वर्गमीटर् अस्ति (2) समाप्तिपञ्जीकरणप्रमाणपत्रं प्राप्तम् अस्ति (3) स्वामित्वं स्पष्टं व्यापारयोग्यं च अस्ति; परियोजनायां सम्बद्धाः ऋणाः स्पष्टतया सम्बद्धाः सन्ति (5) यस्य परियोजनायाः गृहं भवति तस्य कृते एकं निश्चितं पार्किङ्गस्थानानुपातं पूरयितुं सुविधाजनकपरिवहनं पूर्णसहायकसुविधाः च सन्ति

चीनस्य जनबैङ्केन पूर्वं किफायती आवासस्य कृते ३०० अरब युआन पुनः ऋणं स्थापितं यत् वित्तीयसंस्थाः प्रोत्साहयितुं मार्गदर्शनं च करोति यत् ते स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं कुर्वन्ति यत् ते विपणनस्य सिद्धान्तानुसारं उचितमूल्येषु सम्पन्नं अविक्रीतं च वाणिज्यिकगृहं प्राप्तुं शक्नुवन्ति तथा च विधिराज्यम् ।

प्रथमस्तरीयौ शेन्झेन्, ग्वाङ्गझौ च किफायती आवासस्य कृते वाणिज्यिकगृहक्रयणस्य पङ्क्तौ सम्मिलितौ ।

७ अगस्त दिनाङ्के शेन्झेन् अन्जु ग्रुप् कम्पनी लिमिटेड् इत्यनेन सह सम्बद्धाः उद्यमाः किफायती आवासस्य कृते वाणिज्यिकगृहाणि क्रेतुं योजनां कृतवन्तः तथा च किफायती आवासपरियोजनानां कृते शेन्झेन्-नगरात् वाणिज्यिकगृहाणि संग्रहीतुं योजनां कृतवन्तः क्षेत्र) आवासीयभवनानां, अपार्टमेण्टानां, छात्रावासानाम् इत्यादीनां कृते ये व्याप्तेः अन्तः वाणिज्यिकसंपत्तिः सन्ति, तेषां कृते भवनपरियोजनानां (गृहाणां) प्राथमिकता दीयते यत्र सम्पूर्णं भवनं वा यूनिटं वा अविक्रीतम् अस्ति तथा च बन्दरूपेण प्रबन्धयितुं शक्यते। आवाससङ्ग्रहस्य शर्तानाम् विषये तु अस्य कृते सुलभयानव्यवस्था, उपयुक्तः अपार्टमेण्टस्य आकारः, सुलभजीवनं, सम्पूर्णप्रक्रियाः च आवश्यकाः सन्ति । तेषु, सिद्धान्ततः, परियोजनायाः (गृहस्य) मुख्य-इकाई-क्षेत्रं शेन्झेन्-किफायती-आवास-इकायानां आवश्यकतां पूरयितुं अर्हति तथा च क्षेत्रफलं (65 वर्गमीटर्-तः न्यूनं) अधिग्रहणं कर्तुं परियोजनायाः चत्वारि पूर्णानि प्रमाणपत्राणि भवितुमर्हन्ति येन सुनिश्चितं भवति परियोजनायाः कानूनी अनुपालनं च वित्तीयसंस्थानां आवश्यकतां पूरयति।

३० मे दिनाङ्के ज़िन्टाङ्ग-नगरेण, ज़ेङ्गचेङ्ग-मण्डले, ग्वाङ्गझौ-नगरेण "गुआंगझौ (सिन्टाङ्ग) तः शानवेई-रेलवे-परियोजना (सिन्टाङ्ग-खण्ड)" यावत् पात्रव्यापारिकपुनर्वासगृहपञ्जीकरणानां संग्रहणस्य घोषणापत्रं जारीकृतम्, यत्र पुनर्वासगृहरूपेण बाजार-उन्मुखव्यापारिकगृहाणि क्रीतानि .

घोषणा दर्शयति यत् गुआंगझौ (सिन्टाङ्ग) तः शानवेई रेलवे परियोजना (सिन्टाङ्ग खण्ड) यावत् पात्रहस्तव्यक्तिनां कृते विध्वंसनस्य पुनर्वासस्य च विषयान् कार्यान्वितुं वर्तमानपरियोजना विपण्य-उन्मुखं वाणिज्यिक-आवासं क्रेतुं योजनां करोति यत् सः पुनर्वास-आवास-स्रोतरूपेण... परियोजना, तथा आवासीय आवासस्य (आवासकम्पनयः) समाजात् योग्यं आवासं संग्रहयन्ति, ततः प्रासंगिकप्रक्रियानुसारं पुनर्वासार्थं आवाससमुदायस्य (आवासकम्पनयः) चयनं कुर्वन्ति।

तदतिरिक्तं ८ अगस्तदिनाङ्के प्रातःकाले हुआफासमूहः, झुहाई अन्जुसमूहः, चीननिर्माणबैङ्कः गुआङ्गडोङ्गशाखा च सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतवन्तः । झुहाई अन्जु समूहः झुहाई-नगरे किफायती-आवासस्य मुख्यः निवेशः, निर्माणं, संचालनं च संस्था अस्ति । सम्झौतेः अनुसारं चीननिर्माणबैङ्कस्य गुआंगडोङ्गशाखा अंजुसमूहाय कुलराशिं २० अरब युआनतः अधिकं न भवति इति व्यापकं बैंकऋणसमर्थनं प्रदास्यति त्रयः पक्षाः पारम्परिकवित्तीयव्यापारे, अन्जू आवासव्यापारे, आवासबन्धकव्यापारे च सहकार्यं सुदृढं करिष्यन्ति अन्यक्षेत्राणि । हुआफा कम्पनी लिमिटेड् इत्यनेन ९ अगस्तदिनाङ्के घोषितं यत् सः कम्पनीयाः नियन्त्रकशेयरधारकेण झुहाई हुआफा ग्रुप् कम्पनी लिमिटेड् अथवा तस्याः सहायककम्पनीभिः सह विद्यमानस्य वाणिज्यिक आवासस्य तथा समर्थनपार्किङ्गस्थानस्य व्यापारव्यापारं कर्तुं योजनां करोति, यत्र कुलव्यवहारराशिः १२ तः अधिका नास्ति अरब युआन।