2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/पाङ्ग वुजी
राज्यस्वामित्वयुक्तैः सम्पत्तिभिः विद्यमानव्यापारिकगृहसञ्चयस्य क्रयणं प्रमुखनगरेषु त्वरितम् अस्ति । अधुना झुहाई, गुआंगझौ, शेन्झेन्, शेन्याङ्ग इत्यादिषु स्थानेषु प्रासंगिकयोजना अथवा प्रगतिः गहनतया प्रकटिता अस्ति।
राष्ट्रीयदलस्य "गृहाधिग्रहणे" स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः प्रत्यक्षतया विकासकम्पनीभिः निर्मितानाम् अविक्रीतव्यापारिकआवास-एककानां अधिग्रहणं कृत्वा तेषां किफायती-आवासरूपेण उपयोगं कुर्वन्ति अस्मिन् वर्षे मे-मासस्य १७ दिनाङ्के अचल-सम्पत्-क्षेत्रे अभूतपूर्व-नीति-"संयोजनस्य" आरम्भः अभवत् भवनानि नियुक्त्यर्थं उचितमूल्येषु प्रकारः वा किराया-प्रकारस्य किफायती आवासः।
डिस्टॉकस्य महत्त्वपूर्णेषु उपायेषु अन्यतमः इति नाम्ना उद्योगस्य मतं यत् राष्ट्रियदलस्य "गृहसङ्ग्रहः" न केवलं किफायती आवासस्य उत्थापने निर्माणसमयं च लघुकरणाय सहायकं भविष्यति, अपितु प्रभावीरूपेण विपण्यसूचीं पचयिष्यति तथा च अचलसम्पत्बाजारस्य स्थिरीकरणं पुनर्प्राप्तिं च प्रवर्धयिष्यति। परन्तु एषः प्रत्यक्षः डिस्टॉकिंग्-पद्धतिः वित्तपोषणं, मूल्यं, माङ्गं च इत्यादिभ्यः अनेकेभ्यः कारकेभ्यः अपि आव्हानानां सामनां करोति ।
झुहाई-नगरेण अद्यैव १० अरब-अधिकमूल्यानां विद्यमानव्यापारिक-आवासानाम् अधिग्रहणस्य सूचनाः प्रकटिताः । Zhuhai Huafa Industrial Co., Ltd. इत्यनेन घोषितं यत् सः कम्पनीयाः नियन्त्रकशेयरधारकेण Zhuhai Huafa Group Co., Ltd. अथवा तस्याः सहायककम्पनीभिः सह विद्यमानस्य वाणिज्यिक आवासस्य तथा सहायकपार्किङ्गस्थानस्य व्यापारव्यापारं कर्तुं योजनां करोति, यत्र कुलव्यवहारस्य राशिः 12 अरबतः अधिका नास्ति युआन् ।
हुआफा समूहः झुहाई-नगरस्य बृहत्तमः व्यापकः राज्यस्वामित्वयुक्तः उद्यमसमूहः अस्ति, तस्य वास्तविकः नियन्त्रकः च झुहाई नगरपालिकाराज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः अस्ति घोषणायाः अनुसारं अधिग्रहीतस्य विद्यमानस्य वाणिज्यिक-आवासस्य उपयोगः किफायती-आवासस्य, प्रतिभानां कृते आवासस्य, वाणिज्यिक-भाडा-आवासस्य च आपूर्तिं वर्धयितुं, ज़ुहाई-इत्यस्य नूतन-आवास-प्रतिमानस्य निर्माणे सहायतां कर्तुं च भविष्यति यत् किराया-क्रयणं च प्रवर्धयति |.
तदतिरिक्तं शेन्झेन्, शेन्याङ्ग, गुआंगझौ इत्यादिषु स्थानेषु अद्यतनव्यापारिकगृहाणां अधिग्रहणार्थं स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां योजनाः अथवा प्रगतिः प्रकटिता अस्ति।
सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं जुलाईमासस्य अन्ते यावत् देशस्य ६० तः अधिकेषु नगरेषु किफायती आवासरूपेण उपयोगाय विद्यमानं वाणिज्यिकं आवासं प्राप्तुं नीतयः प्रवर्तन्ते गुआङ्गझौ, चोङ्गकिंग्, हाङ्गझौ, झेङ्गझौ, चाङ्गशा, तियानजिन्, लुजियाङ्ग इत्यादीनि बृहत्नगराणि , जियुआन् इत्यादीनि काउण्टी-स्तरीयाः नगराणि ।
एषा प्रवृत्तिः प्रासंगिकविभागानाम् परिनियोजनेन सह सङ्गता अस्ति । २० जून दिनाङ्के आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन एकां प्रासंगिकं समागमं कृत्वा उक्तं यत्, किफायती-आवासस्य कृते विद्यमान-व्यापारिक-आवासानाम् अधिग्रहणं प्रभावीरूपेण व्यवस्थितरूपेण च कर्तुं काउण्टी-स्तरात् उपरि नगरान् प्रवर्धयिष्यति इति। अस्मिन् वर्षे उत्तरार्धे वाणिज्यिकगृहाणां क्रयणं भण्डारणं च अधिकं त्वरितं भविष्यति इति उद्योगस्य मतम्।
संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे आरभ्य अधिग्रहीताः संगृहीताः च अधिकांशः राज्यस्वामित्वयुक्ताः सम्पत्तिः "आवश्यकतानुसारं क्रमणं" इति सिद्धान्तस्य अनुसरणं कुर्वन्ति ।
एकं तु संगृहीतगृहसञ्चयस्य उपयोगः किरायागृहस्य आपूर्तिं वर्धयितुं ।
झुहाई, चोङ्गकिङ्ग्, नानजिङ्ग् इत्यादिषु नगरेषु अधिग्रहीतगृहसञ्चयस्य किरायागृहरूपेण स्पष्टतया उपयोगः कृतः अस्ति । अस्मिन् वर्षे फरवरीमासे चोङ्गकिंग जियायु कम्पनी तथा चोङ्गकिंग जियान्यु हाउसिंग लीजिंग फंड इत्यनेन ४,२०७ यूनिट् अधिग्रहीताः, जूनमासस्य अन्ते तान् किरायाबाजारे स्थापयितुं योजना कृता, चोङ्गकिंगस्य प्रथमा किरायेण परियोजना विद्यमानस्य आवासात् अधिग्रहीतवती
अस्मिन् वर्षे आरम्भात् नानजिंग्-नगरेण नानजिङ्ग-अञ्जु-निर्माण-समूहः इत्यादिभिः सह अधिग्रहण-संस्थानां रूपेण “पुराण-नव-” आवास-समूहस्य द्वौ दौरौ प्रारब्धौ नानजिंग अन्जु निर्माणसमूहेन पूर्वं प्रकटितं यत् सः पायलट् परियोजनानां प्रथमे समूहे द्विसहस्रं विद्यमानानाम् आवास-एककानां अधिग्रहणं करिष्यति तथा च पट्टे-सञ्चालनार्थं योग्य-इकायानां परिचयस्य योजना अस्ति।
द्वितीयं तु संगृहीतं वाणिज्यिकगृहसञ्चयं किफायती आवासव्यवस्थायां समावेशः।
स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् “आवासस्य अधिग्रहणस्य” अनन्तरं वर्तमानप्रवृत्तिः एषा एव । यथा : झेङ्गझौ स्थानीयसर्वकारेण नेतृत्वं क्रियते, तथा च राज्यस्वामित्वयुक्तः मञ्चः चेङ्गफा समूहः निवासिनः सेकेण्डहैण्ड् आवासं प्राप्नोति ततः तत् किफायती किराये आवासरूपेण परिणमयति।
शेन्याङ्ग-नगरेण अद्यैव जनसमूहात् विद्यमानं वाणिज्यिक-आवासं किफायती-आवास-परियोजनारूपेण उपयोगाय आग्रहः कृतः, नूतन- "बाजार + सुरक्षा"-अचल-सम्पत्-विकास-प्रतिरूपस्य निर्माणं त्वरितम्, तथा च नूतन-नागरिकाणां, युवानां, वेतन-उपार्जनस्य च समक्षं स्थापितानां आवास-कठिनतानां निवारणं कृतम् अस्ति समूहाः, नगरे प्रविष्टाः प्रतिभाः च।
फुझौ अन्झू विकास कम्पनी लिमिटेड, फुझोउनगरस्य एकः सरकारीस्वामित्वयुक्तः उद्यमः मुख्यतया फूझौनगरे अधिशेषगृहाणां संग्रहणं कृत्वा किफायती किराये आवासरूपेण परिवर्तयितुं कार्यं करोति पूर्वं कम्पनी प्रायः ५,००० विद्यमानाः आवासाः अधिगता इति अवगम्यते । अद्यैव फुझोउ अन्झू विकासकम्पनी लिमिटेड् इत्यनेन प्रायः २७ कोटि युआन् मूल्येन एकस्मिन् पैकेज् मध्ये १५४ आवासीय-इकायिकाः क्रीताः ।
७ अगस्त दिनाङ्के शेन्झेन् अन्जु ग्रुप् कम्पनी लिमिटेड् इत्यनेन किफायती आवासरूपेण उपयोगाय वाणिज्यिक आवासस्य अधिग्रहणार्थं आग्रहसूचना जारीकृता -शन्तौ विशेषसहकारक्षेत्रम्) इत्यादिषु भवननिर्माणपरियोजनासु (गृहेषु) प्राथमिकता दत्ता यत्र सम्पूर्णं भवनं वा यूनिटं अविक्रीतम् अस्ति तथा च बन्दं कृत्वा प्रबन्धयितुं शक्यते।
चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं १० तः अधिकेषु नगरेषु किफायती आवासरूपेण उपयोगाय वाणिज्यिकगृहाणि संग्रहीतुं घोषणाः जारीकृताः सन्ति।
अधिकाधिकानि स्थानानि वाणिज्यिकगृहक्रयणस्य, भण्डारणस्य च विस्तृतनियमान् प्रकटयन्ति । शङ्घाई यिजू रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन उक्तं यत् शेन्झेन् इत्येतत् उदाहरणरूपेण गृहीत्वा वाणिज्यिक आवासस्य अधिग्रहणं भण्डारणं च स्थानीयसस्ती आवासस्य "निर्माणस्य स्थाने क्रयणम्" मॉडलस्य आरम्भः इति। शेन्झेन्-नगरे अस्मिन् समये परिचालन-मानकाः अन्यनगरेषु इव सन्ति, यत्र भवनस्य अखण्डता, अनुकूलस्थानं, किफायती-आवासस्य आवश्यकतानां मेलनं कृत्वा यूनिट-प्रकारः, सम्पूर्ण-सुविधाः, उत्पादन-प्रमाणपत्राणां अनुपालनं च सन्ति
तृतीयम् अस्ति यत् संगृहीतस्य आवासस्य भण्डारस्य उपयोगः लक्षितपुनर्वासगृहरूपेण करणीयः।
गुआंगझौ-नगरस्य ज़ेंग्चेङ्ग-मण्डलेन पूर्वं “गुआंगझौ (झिन्टाङ्ग) तः शानवेई-रेलवे-परियोजना (क्सिन्टाङ्ग-खण्डः) यावत् योग्यव्यापारिकपुनर्वासगृहाणां पञ्जीकरणसङ्ग्रहस्य घोषणा” जारीकृता आसीत् घोषणायाः अनुसारं रेलपरियोजनायाः योजना अस्ति यत् परियोजनायाः पुनर्वास आवासरूपेण विपण्य-उन्मुखं वाणिज्यिक-आवासं क्रेतुं, समाजात् योग्य-आवासीय-आवासं (आवास-कम्पनयः) संग्रहीतुं, ततः प्रासंगिक-प्रक्रियानुसारं पुनर्वास-आवास-समुदायस्य (आवास-कम्पनी) चयनं करिष्यति .
राज्यस्वामित्वस्य सम्पत्तिस्य “पुनर्क्रयणस्य” कार्यान्वयनम् त्वरितम् अस्ति, परन्तु तस्य समक्षं बहवः आव्हानाः अपि सन्ति ।
चीनसूचकाङ्कसंशोधनसंस्थायाः कार्यकारी उपाध्यक्षः हुआङ्ग यू इत्यनेन दर्शितं यत् अचलसम्पत्बाजारे "माङ्गं + डिस्टॉकिंग् इत्यस्य प्रवर्धनस्य" वर्तमाननीतिदिशा स्पष्टा अभवत् "डिस्टॉकिंग्" सम्बद्धाः नीतयः निगमवित्तीयदबावानां निवारणाय अनुकूलाः सन्ति, तथा च विपण्यभावनायाः पुनरुत्थानाय, वृद्ध्यर्थं च अनुकूलाः सन्ति।
परन्तु कार्यान्वयनप्रक्रियायाः कालखण्डे हुआङ्ग यू इत्यनेन स्मरणं कृतं यत् क्रयणस्य भण्डारणस्य च विषयस्य चयनं क्रयणस्य भण्डारणस्य च मूल्यस्य निर्धारणं क्रयणस्य भण्डारणस्य च समाप्तेः प्रमुखः विषयः अस्ति too low, the enthusiasm of real estate companys to participate will decrease will यदि मूल्यम् अत्यधिकं भवति, , तर्हि सर्वकारेण खातेः निपटनं कठिनं भविष्यति।
तस्मिन् एव काले क्रयणं भण्डारणं च आपूर्ति-माङ्ग-असङ्गति-समस्यानां सामना कर्तुं शक्नोति । नगरीयवितरणस्य दृष्ट्या केषुचित् नगरेषु यत्र अचलसम्पत्कम्पनीनां उच्चसूचीदबावः, विक्रयणस्य प्रबलइच्छा च भवति, तत्र आवंटनप्रकारस्य किफायती आवासस्य माङ्गल्यं तुल्यकालिकरूपेण सीमितं भवति, तथा च राज्यस्वामित्वयुक्तानां उद्यमानाम् अधिग्रहणस्य भण्डारणस्य च परिमाणं भवितुम् अर्हति लघु यदा केषुचित् नगरेषु यत्र आवंटन-प्रकारस्य किफायती-आवासस्य माङ्गल्यं तुल्यकालिकरूपेण प्रबलं भवति ( प्रथम-स्तरीयं तथा कोर-द्वितीय-स्तरीयं नगरम्), तदा विपण्य-सूची-स्तरः उच्चः न भवितुम् अर्हति, तथा च अचल-सम्पत्-कम्पनयः विद्यमानं विक्रेतुं तुल्यकालिकरूपेण न्यूनाः भवन्ति आवासं रियायतेन।
तदतिरिक्तं पूंजीव्ययः व्यावसायिकस्य स्थायित्वं प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । वर्तमान समये राज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं केन्द्रीयबैङ्कात् किफायती आवासपुनर्ऋणेषु ३०० अरब युआनद्वारा भवति, परन्तु पुनःऋणस्य वार्षिकव्याजदरः १.७५% भवति यदि वाणिज्यिकबैङ्कऋणव्याजदरेषु वृद्धिः गृह्यते , राज्यस्वामित्वयुक्तानां उद्यमानाम् अधिग्रहणस्य भण्डारणस्य च पूंजीव्ययः प्रायः ३% भवति ।
हुआङ्ग यू इत्यनेन दर्शितं यत् यदि नवीनीकरणं, संचालनम् इत्यादीनां व्ययस्य अपि विचारः क्रियते तर्हि वास्तविकव्ययः अधिकः भवितुम् अर्हति । अतः अतिरिक्तगृहाणां संग्रहणं कृत्वा किफायतीभाडागृहेषु परिवर्तनस्य प्रक्रियायां सन्तुलितं आयं प्राप्तुं राजकोषीयव्याजस्य छूटः अन्ये च सहकार्यस्य आवश्यकता वर्तते
स्रोतः गुओशी एक्स्प्रेस्
सम्पादकः झुगे रुइक्सिन्
सम्पादकः वी शी