2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/Observer.com स्तम्भकार चेन फेंग]
"रूसीक्षेत्रात् शत्रुं बहिः निष्कासनं, सीमायाः विश्वसनीयरूपेण रक्षणं च सर्वोच्चप्राथमिकता अस्ति।"
अगस्तमासस्य १२ दिनाङ्के आयोजिते कुर्स्क-प्रान्तस्य सुरक्षासम्मेलने पुटिन् स्वस्य नवीनतमं वक्तव्यं दत्तवान् । रूसस्य कुर्स्कक्षेत्रे रूस-युक्रेनयोः मध्ये गोलीकाण्डस्य आदान-प्रदानं षष्ठं दिवसं प्रविष्टम् अस्ति रूसीसेना अपि स्वीकृतवती यत् युक्रेन-सेना रूसी-क्षेत्रे ३० किलोमीटर्-दूरे प्रविष्टा अस्ति।
युक्रेनदेशः अद्यापि उत्साहे अस्ति, परन्तु विदेशीयमाध्यमेन टिप्पणी कृता यत् एषः आक्रमणः किञ्चित् द्वितीयविश्वयुद्धकाले आर्डेन्स्-युद्धस्य सदृशः अस्ति, स्वाभाविकतया च कुर्स्क्-नगरे युक्रेन-सेनायाः भाग्यं संशयितम् अस्ति .
ऐतिहासिकदृष्ट्या कुर्स्क्-आर्डेन्स्-देशयोः अनेकयुद्धस्थानानि आसन्, द्वितीयविश्वयुद्धे कुर्स्क्-आर्डेन्स्-देशयोः महत्त्वपूर्णं युद्धक्षेत्रम् आसीत् । अधुना आर्डेन्स्-वने शान्तिः पुनः आगता, परन्तु कुर्स्क्-नगरे पुनः धूमः प्रज्वलितः अस्ति ।
द्वितीयविश्वयुद्धे जर्मनसेना "अभेद्य आर्डेन्स् वने" अन्धस्थानस्य लाभं गृहीतवती बख्रिष्टसैनिकाः प्रथमं साहसेन आर्डेन्स्-वनं प्रविश्य फ्रांसीसीसेनायाः सावधानीपूर्वकं निर्मितं मैगिनोट् रेखां त्यक्त्वा फ्रांसीसीसेनायाः रक्षा तत्क्षणमेव पतितवती गर्वेण तस्य माध्यमेन मार्गं कृतवान् The Arc de Triomphe इति आङ्ग्लसैनिकाः डङ्कर्कतः लज्जिताः भूत्वा पुनः द्वीपं प्रति पलायितवन्तः ।
चतुर्वर्षेभ्यः अनन्तरं जर्मनसेना पूर्वपश्चिमयोः मोर्चयोः निरन्तरं पश्चात्तापं कुर्वती आसीत्, परन्तु आर्डेन्स्-नगरे पुनः मित्रराष्ट्रसैनिकानाम् अन्धस्थानानां लाभं गृहीत्वा निर्णायकरूपेण प्रतिआक्रमणं कृत्वा सीधा एण्टवर्प्-नगरं प्रविष्टुं प्रयतन्ते स्म, मित्रराष्ट्रानां आपूर्तिं च्छिन्दन्ति स्म रेखाः, जर्मनीदेशे भग्नाः अमेरिकन-ब्रिटिश-मित्र-सैनिकाः परितः नेदरलैण्ड्-देशे आङ्ग्लसेनायाः फ्रान्स्-देशस्य अमेरिकन-सेनायाः च पृथक्करणं कुर्वन्ति । जर्मनसेना सामरिकविस्मयम् अवाप्तवती, तेषां निराशाजनकप्रयासेन प्रायः सफला अभवत् परन्तु तेषां इन्धनं, गोलाबारूदं च समाप्तं जातम् ।
परन्तु जर्मनसेनायाः पर्याप्तं इन्धनस्य, गोलाबारूदस्य च आपूर्तिः प्राप्ता अपि आर्डेन्स्-प्रतिक्रमणं केवलं मित्रराष्ट्रान् आघातं कर्तुं शक्नोति स्म, अभियानस्य उद्देश्यं प्राप्तुं च असम्भाव्यम् आसीत् यूरोपीयमहाद्वीपे अवतरितानि मित्रराष्ट्रसैनिकाः पर्याप्तबलवन्तः आसन्, परन्तु जर्मनीदेशिनः स्वक्रीडायाः अन्ते आसन्, ततः परं तेषां कृते वायुप्रहारस्य, भूकवचस्य च अधः केवलं सुडौलानि आपूर्तिरेखाः आसन् अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः आक्रमणानि, तेषां स्वस्य पृष्ठभागः प्रथमं च्छिन्नः भविष्यति इति अतीव सम्भाव्यते स्म, अपि च निराकृतम् ।
कुर्स्क्-नगरे जर्मन-सेना स्तालिन्ग्राड्-युद्धस्य अनन्तरं निरन्तरं पश्चात्तापं कृतवती, ते कुर्स्क्-नगरे सोवियत-लालसेनायाः प्रति-आक्रमणस्य गतिं भङ्गयितुं पूर्वीय-मोर्चायां पुनः उपक्रमं प्राप्तुं च शक्तिशालिनः प्रति-आक्रमणस्य उपयोगं कर्तुं प्रयत्नं कृतवन्तः, परन्तु अन्ततः असफलाः अभवन् कुर्स्क-युद्धम् अद्यापि इतिहासस्य बृहत्तमं टङ्कयुद्धम् अस्ति, भविष्ये सहस्राणि टङ्कनिवेशं कृत्वा उभयपक्षस्य एतादृशं पराक्रमं पुनरावृत्तिः भविष्यति इति असम्भाव्यम्
सम्प्रति युक्रेन-सेना कुर्स्क-दिशि अप्रत्याशित-प्रति-आक्रमणं कृतवती, येन रूसी-सेना निश्चितरूपेण आहतवती, एतत् कुर्स्क-२.० इति गणयितुं शक्यते यदि आर्डेन्स् प्रतिहत्या आर्डेन्स् २.० इति उच्यते तर्हि कुर्स्क् २.० आश्चर्यजनकरूपेण आर्डेन्स् २.० इत्यस्य सदृशं भवति, परन्तु महत्त्वपूर्णाः भेदाः अपि सन्ति ।
आर्डेन्स् २.० जर्मनीदेशस्य "विनाशात् पूर्वं वन्यः कूर्दनम्" अस्ति, युक्रेनदेशस्य कृते अतीव कठिनसमये कुर्स्क् २.० अपि प्रक्षेपितम् । एतत् कारणं न भवति यत् कुर्स्क् २.० इत्यस्य भाग्यं आर्डेन्स् २.० इत्यस्य समानं भविष्यति, परन्तु कुर्स्क् २.० इत्यस्य आर्डेन्स् २.० इति भवितुं क्षमता अस्ति एव ।
अधुना रूसदेशे आक्रमणं कृतवन्तः युक्रेनदेशस्य सैन्यसैनिकानाम् बलस्य विषये भिन्नाः सूचनाः सन्ति । रूसीसैन्यस्य दावानुसारं केवलं १,००० तः अधिकाः सैनिकाः सन्ति, युक्रेनदेशे तु न्यूनातिन्यूनं ५ ब्रिगेड् सन्ति इति दावान् करोति, ये प्रायः १०,००० जनाः यावत् भवितुं शक्नुवन्ति
बृहत्तमं रहस्यं युक्रेन-सेनायाः अभियानस्य उद्देश्यम् अस्ति ।
डोन्बास्-नगरे अग्रपङ्क्तौ युक्रेन-सेना यथा यथा युद्धं करोति स्म तथा तथा अधिकाधिकं निष्क्रियतां प्राप्नोति स्म । २०१४ तमे वर्षे २०२२ तमे वर्षे च सावधानीपूर्वकं निर्मितः रक्षारेखा युद्धस्य आरम्भे रूसीसेनायाः (डोन्बास्-नगरस्य च स्थानीयसशस्त्रसेनायाः) आक्रमणं सहितवान्, परन्तु वर्षद्वयाधिकं युद्धस्य अनन्तरं सा बहु "जीर्णा" अभवत् . रक्षारेखा कियत् अपि प्रबलं भवतु, प्रतिदिनं दशसहस्राणां तोपगोलानां भयंकरं बमप्रहारं सहितुं न शक्नोति रेखां पूरयितुं युक्रेनदेशस्य पदातिसेना अधिकाधिकं दुर्लभा भवति, विशेषतः अनुभविनो अभिजातपदातिसैनिकाः।
बहमुतस्य अनन्तरं अवदिव्का अपि नष्टः अभवत्, अधिकानि सामरिकस्थानानि च दावपेक्षया आसन् । न केवलं डोन्बास्-रक्षारेखायाः पतनम् एव आसन्, अपितु युद्धस्य आरम्भे यत् आसीत् तस्मात् न्यूनं स्थिरं अपि अस्ति । महत्त्वपूर्णं यत् अमेरिका-युरोप-देशयोः समर्थनं क्षीणं भवति । विजयस्य सम्भावना न दृष्टा अस्ति, अतः अमेरिका-युरोप-देशयोः हानिः कटयित्वा हानिः स्थगयितुं शक्यते ।
युक्रेनदेशः मूलतः अमेरिका-यूरोपयोः बाहुः नासीत्, परन्तु यदा ते दृष्टवन्तः यत् ते युक्रेन-युद्धेन रूस-देशस्य रक्तस्रावं कर्तुं शक्नुवन्ति, तदा अमेरिका-युरोप-देशयोः उत्साहेन एकेन हस्तेन युक्रेन-देशाय सैन्यसहायता, अपरेण हस्तेन च रूस-देशस्य उपरि आर्थिक-प्रतिबन्धाः कृताः पुनः गतिं प्राप्तवान् रूसः पुनः पराजितः भविष्यति द्वितीयवारं तस्य विघटनं श्रेयस्करम्, येन सः एशिया-प्रशांतदेशं प्रति प्रत्यागत्य चीनदेशेन सह व्यवहारे एकाग्रतां स्थापयितुं शक्नोति।
परन्तु रूसदेशः पराजयः न अभवत्, अतः अमेरिका-युरोप-देशयोः सैन्यसहायताम् अधुना क्रमेण उन्नयनं कर्तव्यम् आसीत्च-16खेरसोन् दिशि अपि प्रादुर्भूत इति कथ्यते । युक्रेनदेशे युद्धेन अमेरिका-युरोपयोः शस्त्रागाराः रिक्ताः अभवन् न केवलं पुनः पूरणवेगः न स्थातुं शक्नोति, अपितु सामान्यसैन्य-उद्योगस्य उत्पादनक्षमतां आवंटनं च गम्भीररूपेण निपीडितवान्
राजनैतिकदृष्ट्या युक्रेनदेशे युद्धं अमेरिकादेशस्य कृते स्वसहयोगिनां एकीकरणस्य अवसरः जातः ।नाटोपुनरुत्थानस्य कुञ्जी। परन्तु युक्रेनदेशः विजयात् अधिकं दूरं गच्छति, अमेरिका-देशः च एशिया-प्रशान्त-देशे स्वस्य सामरिक-सम्पदां केन्द्रीकरणार्थं स्वस्य भारं पातुं अधिकाधिकं उत्सुकः अस्ति यूरोपः अपि "युक्रेन-पश्चात्" इति विषये अधिकाधिकं चिन्तितः भवति, स्वस्य कृते बहिः गन्तुं च प्रयतते, सर्वथा रूसदेशः एकः प्रतिवेशी अस्ति यः दूरं गन्तुं न शक्यते।
एवं प्रकारेण युक्रेनदेशः पदे पदे अमेरिका-युरोपयोः बाहुः अभवत्, पदे पदे च सः बाहुः अभवत् यस्य हानिः निवारयितुं अवश्यमेव छिन्नः कर्तव्यः
अतः युक्रेन-सेनायाः एकं तेजस्वीं सामरिकं विजयं निर्मातव्यं, स्टॉप-लॉस्-बाहुः भवितुं च परिहारः करणीयः । जापोरिजिया-प्रतिआक्रमणस्य असफलतायाः अनन्तरं युक्रेन-सेना न्यूनतया पतिता । डोन्बास् सर्वत्र संकटग्रस्तः अस्ति, युक्रेन-सेनायाः मनोबलं च न्यूनम् अस्ति । कुर्स्क-प्रतिआक्रमणे विजयः युक्रेन-देशस्य कृते आवश्यकः यत् सः अमेरिका-युरोपयोः समर्थनं बाह्यरूपेण स्थिरीकर्तुं शक्नोति, सैन्यस्य जनानां च मनोबलं आन्तरिकरूपेण स्थिरं कर्तुं च शक्नोति
अतः संभावना अस्ति यत् युक्रेन-सेना आर्डेन्स्-प्रतिआक्रमण-सदृशैः गुरुसैनिकैः रूसीसेनायाः अन्तःभूमिं प्रविष्टुं, अग्रपङ्क्तौ रूसीसेनायाः आपूर्तिरेखां च्छिन्दितुं, रूसीसेनायाः आक्रमणं अस्थिरं कर्तुं, अपि च परिवेष्ट्य विनाशं कर्तुं च अभिलषति इदम्।
परन्तु एतत् अतीव असम्भाव्यम् । आर्डेन्स्-प्रतिआक्रमणं भौगोलिकवास्तविकतायाः आधारेण आसीत् यत् मित्रराष्ट्रसैनिकाः समुद्रस्य पारं आगच्छन्ति, तेषां अधिकांशः आपूर्तिः एण्टवर्प्-नगरात् गच्छति स्म युक्रेनदेशस्य युद्धक्षेत्रे रूसीसेनायाः एण्टवर्प् इव अटङ्कस्य समस्या नास्ति युद्धरेखाः, आपूर्तिमार्गाः च शतशः सहस्राणि वा किलोमीटर्विस्ताराः सन्ति । युक्रेन-सेनायाः अन्तः यत् बलं भग्नम् आसीत् तत् अतीव दुर्बलम् आसीत्, सहस्रं जनाः वा दशसहस्राणि जनाः वा, एतादृशं विशालं क्षेत्रं छित्त्वा नियन्त्रणं कर्तुं च एतादृशं मुखं तेषां कृते असम्भवम् आसीत्
अन्यत् संभावना अस्ति यत् ज़ेलेन्स्की पश्यति यत् वार्ताकारितनिपटनं अपरिहार्यम् अस्ति, अनुकूलवार्तालापस्थितयः प्राप्तुं उत्तोलनस्य निर्माणं कर्तव्यम्।
वार्तायां त्रयः विकल्पाः सन्ति- १.
1. युक्रेनदेशः डोन्बास्-क्रीमिया-देशयोः उपरि रूसस्य सार्वभौमत्वं स्वीकुर्वति, पूर्वीय-युक्रेन-राज्यानां चतुर्णां प्रशासनिकसीमानां च सीमारूपेण उपयोगं करोति, एषा रूसस्य स्थितिः अस्ति, परन्तु वर्तमानस्य वास्तविकनियन्त्रणरेखां स्वीकुर्वितुं अपि समर्थः भवितुम् अर्हति
2. रूसदेशः डोन्बास्-क्रीमिया-देशयोः उपरि युक्रेनस्य सार्वभौमत्वं स्वीकृत्य १९९२ तमे वर्षे सीमां पुनः स्थापयति
3. डोन्बास्-क्रीमिया-देशयोः सार्वभौमत्वं स्थगितम्, युक्रेन-युद्धस्य आरम्भात् पूर्वं रूसीसेना २०१४ तमे वर्षे रेखां प्रति प्रत्यागतवती
युक्रेनदेशः विकल्पं १ स्वीकुर्वितुं न शक्नोति, रूसदेशः विकल्पं २ स्वीकुर्वितुं न शक्नोति, पश्चिमदेशः विकल्पं ३ स्वीकुर्वति इति च कथ्यते । एतत् किमपि आसीत् यत् युक्रेनदेशः विचारं कर्तुं न अस्वीकृतवान् आसीत् यदि अमेरिकादेशः यूरोपश्च साहाय्यं निवृत्तं कर्तुं धमकी ददाति तर्हि युक्रेनदेशः तत् स्वीकुर्वितुं बाध्यः भवितुम् अर्हति । परन्तु एतदर्थं युक्रेनदेशस्य वार्ताराजधानी आवश्यकी अस्ति, तत् च रिक्तहस्तेन कार्यं न करिष्यति। २०१४ तमस्य वर्षस्य रेखायां पुनः आगत्य अपि तस्य अर्थः अस्ति यत् रूसीसैन्यं वर्षद्वयाधिकं यावत् व्यर्थं युद्धं कृतवती, रूसदेशः च आर्थिकनाकाबन्दी व्यर्थं दुःखं प्राप्नोत् अतः अपि महत्त्वपूर्णं यत् क्रीमिया-देशः पुनः रूस-देशं प्रति स्वस्य भू-सम्बद्धतां, ताजा-जल-स्रोतान् च नष्टं करिष्यति ।
यदि युक्रेन-सेना रूसी-मुख्यभूमिं प्रविश्य कुर्स्क-नगरस्य भागं गृहीत्वा धारयितुं शक्नोति, तस्य विनिमयरूपेण च वार्तायां "२०१४ रेखायाः कृते कुर्स्क्" इत्यस्य निश्चिता व्यवहार्यता भवितुम् अर्हति
रूसः तत् स्वीकुर्यात् वा इति न वक्तव्यं, युक्रेन-सेना प्रथमं नव-अधिगतं कुर्स्क-क्षेत्रं सैन्यदृष्ट्या धारयितुं समर्था भवितुमर्हति अन्यथा सौदामिकी-चिपः भग्नः भविष्यति, युक्रेन-देशस्य वार्ता-स्थितिः अपि कठिना भविष्यति |.
अवश्यं वक्तव्यं यत् युक्रेन-सेना सामरिक-आश्चर्यं प्राप्तवती सीमायां स्थिता रूसी-सेना युक्रेन-सेनायाः आश्चर्यजनक-आक्रमणं सहितुं असमर्था आसीत् इति कथ्यते यत् ४० तः अधिकाः बन्दिनः गृहीताः। पृष्ठीयदलस्य सुदृढीकरणं प्रतिहत्याः च द्रुताः, शक्तिशालिनः वा न आसन् - रूसीसेना पुनः शत्रुं न्यूनानुमानस्य त्रुटिं कृतवती
खार्किव्-नगरे युक्रेन-सेनायाः प्रमुख-प्रतिआक्रमणस्य अनन्तरं डोन्बास्-नगरस्य बहिः रूस-युक्रेन-सम्पर्करेखा मूलतः २०१४ तमे वर्षे रेखायाः स्थाने पुनः आगता युक्रेन-सेना घर्षणस्य समये "सीमापारं" आक्रमणं निरन्तरं कुर्वती अस्ति, तोपगोलानां, क्षेपणास्त्राणां च उल्लेखं न कुर्वन्तु, रूसविरोधिसशस्त्रसेनानां लघुसमूहाः अपि समये समये घुसपैठं कुर्वन्ति अस्य कृते रूसीसेना सावधानतां कृतवती, परन्तु लघुसमूहस्य प्रवेशस्य रक्षणं, विशालसेनायाः भङ्गस्य च रक्षणं द्वौ भिन्नौ विषयौ स्तः इजरायलसैन्येन एतत् प्रथमहस्तेन ज्ञातम् अस्ति।
१९६७ तमे वर्षे तृतीयमध्यपूर्वयुद्धस्य अनन्तरं नास्सेर् स्वेजनहरस्य "न युद्धं, न शान्तिः" इति स्थितिं निर्वाहितवान्, प्रायः स्वेजनहरस्य पारं कमाण्डो-समूहानां लघुसमूहान् प्रेषयित्वा चोरी-आक्रमणानि प्रारब्धवान् अस्य कृते इजरायलसेना स्वेजनहरस्य पार्श्वे "बार्लेव् रक्षारेखा" निर्मितवती, परस्परं समर्थनार्थं नहरस्य तटबन्धे एकदर्जनाधिकानि कम्पनी, पलटनस्तरीयाः च चौकीः निर्मितवती
परन्तु "बरेव-रक्षारेखा" सर्वदा ठोकरः एव अभवत्, न तु शत्रुं बहिः स्थापयितुं वास्तविक-रक्षा-रेखा । नहरस्तम्भस्य अग्निशक्तिः केवलं सुदृढीकरणदलस्य अधः मिस्रदेशस्य कमण्डो-समूहस्य उन्मूलनार्थं पर्याप्तम् आसीत् पृष्ठभागः शीघ्रं नहरस्य तटबन्धं प्रति वाहितवान् Reinforce and destroy.
इजरायलस्य बार-लेव्-रक्षारेखायाः विच्छेदनार्थं मिस्र-सेना केवलं उच्च-दाब-जल-तोपानाम् उपयोगं कृतवती, परन्तु इजरायल्-देशस्य मतं यत् एतदर्थं प्रौद्योगिकी आवश्यकी यत् मिस्र-देशस्य नास्ति
तृतीयस्य मध्यपूर्वयुद्धस्य अनन्तरं सम्पूर्णा "बरेव् रक्षारेखा" प्रतिप्रवेशार्थं निर्मितवती आसीत्, ततः परं सम्पूर्णा इजरायलसेना न विश्वसिति स्म यत् मिस्रस्य सेनायाः अद्यापि इजरायल्-देशे वास्तविकरूपेण आक्रमणं कर्तुं साहसं वर्तते इति फलतः यदा १९७३ तमे वर्षे चतुर्थः मध्यपूर्वयुद्धः प्रारब्धः तदा मिस्रस्य सेना नदीपारं प्रबलं आक्रमणं कृतवती एतानि आडम्बरपूर्णानि युक्तयः पर्याप्ताः न आसन् "बरेव्-रक्षारेखा" शीघ्रमेव पतिता, नदीपारं च मिस्र-सेना नहरक्षेत्रस्य नियन्त्रणं कृतवान् ।
कुर्स्क-प्रतिआक्रमणे सीमायां स्थिता रूसीसेना "बरेव्-रक्षारेखा"-इत्यत्र इजरायल-सेना इव एव त्रुटिं कृतवती, यत् युक्रेन-सेना न केवलं दुर्बलम् अस्ति, अपितु राजनैतिकदृष्ट्या अपि आक्रमणार्थं सीमां लङ्घयितुं न साहसं करोति इति चिन्तयन् रूसदेशः । फलतः प्रतिप्रवेशार्थं निर्मिताः सीमारक्षाः युक्रेन-सेनायाः सारभूत-आक्रमणं निवारयितुं न शक्नुवन्ति ।
मिस्रस्य सेना "बार-लेव् रक्षारेखा" सफलतया भग्नवती ततः परं तत्क्षणमेव स्थले एव स्थातुं प्रवृत्ता यदा इजरायलसेनायाः पृष्ठरक्षा शून्या आसीत् तदा सा सिनाई-नगरं गभीरं भित्त्वा गन्तुं न प्रयत्नं कृतवती, यत् अन्ततः तस्य कारणम् अभवत् युद्धस्य असफलता । अस्मिन् समये युक्रेन-सेनायाः अपि एतादृशी एव त्रुटिः कर्तुं सामर्थ्यम् अस्ति ।
स्वेज-नहरस्य पूर्वतटे आरुह्य मिस्र-सेना नहरात् दूरं गत्वा सिनाई-नगरं गभीरं न प्रविशति स्म अतः पश्चिमतटे स्थितस्य मिस्र-सेनायाः प्रत्यक्ष-अप्रत्यक्ष-तोप-अग्नि-प्रहारेन प्रबलं समर्थनं प्राप्तवती युद्धात् पूर्वं पश्चिमतटे नहरस्य तटबन्धं उन्नतं कृत्वा नहरक्षेत्रे तदनन्तरं युद्धेषु पूर्वतटे मिस्रस्य सेनायाः प्रभावीरूपेण समर्थनं कृतवान् पश्चिमतटे मिस्रदेशस्य सैनिकाःविमानविरोधी क्षेपणास्त्रम्पूर्वतटे मिस्रस्य सेनायाः कृते वायुरक्षाछत्रं अपि प्रदत्तम्, येन वायुश्रेष्ठतायाः गर्वस्य इजरायलसेनायाः महती दुःखं जातम्
बलात् आक्रमणस्य असफलतायाः अनन्तरं नहरक्षेत्रं प्रति त्वरितरूपेण गतवन्तः इजरायलस्य सुदृढदलाः अन्ततः विपरीतदिशि नदीं लङ्घ्य दा कुहु इत्यत्र आक्रमणं कृतवन्तः, दक्षिणे मिस्रस्य तृतीयसेनायाः निवृत्तिम् अतिक्रान्तवन्तः, येन मिस्रदेशः प्रतिकूलरूपेण युद्धविरामसम्झौते हस्ताक्षरं कर्तुं बाध्यः अभवत् दशावस्था।
युक्रेन-सेना कुर्स्क-नगरं भग्नवती, यत् स्पष्टतया रूसीसेनायाः अपेक्षां अतिक्रान्तवती, सामरिकदृष्ट्या च सफला अभवत् । परन्तु सक्रियः वा निष्क्रियः वा, कुर्स्क-नगरे युक्रेन-सेना अपर्याप्तं भवति, ते केवलं प्रादेशिकलाभानां तालान् स्थापयितुं प्रयत्नरूपेण यथाशीघ्रं स्थले एव रक्षणं प्रति स्विच् कर्तुं शक्नुवन्ति।
युक्रेनदेशे युद्धं किञ्चित् खातयुद्धं जातम्, परन्तु परिस्थितिभिः सह। डोन्बास् इत्यस्य दिशि युद्धात् पूर्वं द्वयोः पक्षयोः गभीराणि छिद्राणि खनितानि, अन्नं च सञ्चितवन्तः ।
ज़ापोरोझ्ये, खर्सोन् च दिशि रूसीसेना नगरं गृहीत्वा प्रारम्भिकसफलतायाः अनन्तरं क्षेत्रं गृहीतवती । युक्रेन-सेनायाः प्रति-आक्रमणं प्रथमं खार्कोव-नगरस्य दिशि, खर्सोन्-नगरस्य दक्षिणतटं च केन्द्रीकृत्य महतीं सफलतां प्राप्तवान् । परन्तु तया खर्सोन्-नगरस्य वामतटतः जापोरोझ्ये-पर्यन्तं रूसीसेनायाः प्रभावी रक्षारेखायाः निर्माणार्थं समयः अपि दत्तः, येन जापोरोझ्ये-नगरस्य युक्रेन-सेना पराजितः पुनः आगन्तुं शक्नोति स्म
कुर्स्क-नगरे युक्रेन-सेनायाः बलस्य अभावः अस्ति, आवश्यकानि आपूर्ति-रेखाः निर्वाहयितुम् असमर्था अस्ति, "मास्को-नगरं गत्वा पुटिन्-नगरं जीवितं गृहीतुं" अथवा डोन्बास्-नगरे रूसी-सेनायाः पृष्ठभागं त्यक्तुं असम्भवम् दृढतया स्थातुं प्रथमं रूसीप्रतिआक्रमणं सहितुं अर्हति।
अवश्यं वक्तव्यं यत् रूसीप्रतिआक्रमणं अद्यापि प्रभावी नास्ति, परन्तु आक्रमणकारी युक्रेनसेना रूसस्य कृते महत् जालं समाधातवती अस्ति। रूसी-नियमेन निर्धारितं यत् सैनिकानाम् युद्धाय विदेशं गन्तुं न शक्यते । युक्रेनयुद्धे रूसीसेनायाः विविधाः युक्तयः आसन्, परन्तु सर्वथा रूसीसेनायाः सैन्यलाभः अद्यापि अस्मिन् नियमे प्रतिबन्धितः आसीत्, तस्य प्रयोगः कर्तुं न शक्यते स्म इदानीं यदा युक्रेन-सेना कुर्स्क्-नगरे प्रविष्टा अस्ति तदा एषः कानूनी-प्रतिबन्धः नास्ति । न केवलं कुर्स्क-नगरे प्रतिआक्रमणे मुख्यतया सैनिकैः निर्मितस्य रूसीसेनायाः उपयोगः कर्तुं शक्यते, अपितु अनुसरणार्थं युक्रेनदेशे प्रवेशे किमपि दोषः नास्ति
अन्येषु शब्देषु, कुर्स्क्-नगरस्य युक्रेन-सेनायाः खर्सोन्-जापोरोझ्य्-इत्येतयोः वामतटे रूसी-सेना इव कठिन-रक्षा-रेखां निर्मातुं समयः न भविष्यति |.
कुर्स्क्-क्षेत्रं समतलं विस्तृतं च अस्ति, रक्षणार्थं अल्पानि खतराणि सन्ति । यदि युद्धं गम्भीरं भवति तर्हि एकमात्रं विकल्पं आक्रमणं करणीयम्, यस्याः बलं अग्निशक्तिः च श्रेष्ठा भविष्यति।
युक्रेन-सेना अवश्यमेव धारयतु, भवेत् सा १,००० वा १०,००० सैनिकाः पर्याप्ताः न सन्ति, परन्तु सैनिकाः सम्प्रति युक्रेन-देशस्य दुर्लभतमः संसाधनः अस्ति । कुर्स्क्-नगरं प्रति सैनिकानाम् महती वृद्धिः डोन्बास्-जापोरोझ्य-खिर्सोन्-योः स्थिरतां कदापि न प्रभावितं करिष्यति । रूसीसेनायाः कृते सुमी-खार्कोव-देशयोः भित्त्वा कुर्स्क्-नगरे युक्रेन-सेनायाः विरुद्धं पिन्सर-आक्रमणं कर्तुं असम्भवं नास्ति
अग्निशक्तेः दृष्ट्या युक्रेन-सेनायाः अपि दुःखं जातम् । डोन्बास्-नगरे तोप-युद्धस्य समये युक्रेन-सेना दमनं कृतवती अस्ति कुर्स्क् युक्रेन-सेना आनयत्"देशभक्त" विमानविरोधी क्षेपणास्त्रम्. कुर्स्क-युक्रेन-सेनायाः युद्धबम्बं, क्रूज-क्षेपणास्त्रं, क्रूज-क्षेपणास्त्रं,मार्गदर्शित बम्बविविधानि वायुधमकीनि।
परन्तु पश्चिमे क्षेत्रवायुरक्षाक्षेपणानि उपयुक्तानि सर्वथा नास्ति, कुर्स्कनगरे युक्रेनसेनायाः कृते तानि भवितुं असम्भवम्” इति ।दंशकः"स्कन्धेन प्रक्षेपिताः विमानविरोधी क्षेपणास्त्राः एतस्य घातकस्य "वायुरक्षा-आकाशप्रकाशस्य" निरोधाय पर्याप्ताः न सन्ति ।
एफ-१६ युद्धविमानानि युक्रेनदेशे आगतानि सन्ति । अपर्याप्तसङ्ख्या, वायुरक्षा-आज्ञा, वायु-भू-समन्वयः च एकस्मिन् दिने न सिद्ध्यति इति न वक्तव्यम् । कुर्स्क्-नगरस्य दिशा पोलिश-सीमायाः कृष्णसागरात्, नाटो-नगरात् च अतिदूरे अस्तिपूर्वसूचना विमानम्वायुस्थितेः प्रभावीरूपेण निरीक्षणं कर्तुं असमर्थः। रूसीसेनायाः पूर्वसूचनाविमानानि अपि अप्रभाविणः सन्ति, परन्तु सु-३०एसएम तथा...सु-३५अन्ततः, अस्य मूलभूत-एफ-१६ इत्यस्य अपेक्षया ३०-४० वर्षाणां विकाससमयलाभः अस्ति, तथा च वायुस्थितेः जागरूकतायां तथा च दृश्यपरिधिवायुयुद्धे परं लाभाः सन्ति युक्रेनदेशाय दत्तं F-16 इत्येतत् प्रारम्भिकं मॉडलं म्रियमाणम् अस्ति यत् मूलतः श्मशानद्वारात् पुनः आनयितम् आसीत् रडारः स्थितिजागरूकता च दृश्यपरिधिमध्ये युद्धाय निर्मितम् अस्ति be used for over-the-horizon air combat with boots and hats. एकान्ते गभीरं गन्तुं समर्थः, दुर्भाग्यं दुर्भाग्यं च भविष्यति।
युक्रेन-सेनायाः अपि कुर्स्क्-नगरे रूसी-सेनायाः सम्मुखीकरणाय आवश्यकानां टङ्कानां, बखरी-वाहनानां च अभावः अस्ति । ब्रेक-इन-कार्यक्रमस्य समये, असज्जितानां, अत्यन्तं सुसज्जितानां च रूसीसीमारक्षकाणां सम्मुखे, "स्ट्राइकरः" प्रचण्डरूपेण धावितवान्, "तेदुः १" सर्वान् चूकितवान् परन्तु रूसीसेनायाः मुख्यबलस्य समागमानन्तरं एतानि उपकरणानि पर्याप्ताः न आसन् । " " .तेन्दुः २”、“अब्राम्स्" तथा "चैलेन्जर् २" इत्येतयोः मध्ये जापोरिजिया-डोन्बास्-नगरयोः दुर्गतिः अभवत्, अतः अग्रे साहाय्यस्य आशा नास्ति इति दृश्यते ।
रूसीसेना अप्रत्याशितरूपेण गृहीता आसीत् अधुना आक्रमणकारीं युक्रेन-सेनायाः निरोधः करणीयः, युक्रेन-सेनायाः स्थिर-रक्षा-रेखायाः निर्माणं च निवारयितुं आवश्यकता वर्तते, परन्तु युक्रेन-सेनायाः बहिः युद्धं कर्तुं त्वरितम् आवश्यकं नास्ति |. एषः वस्तुतः रूसीसेनायाः कृते नूतनः अवसरः अस्ति ।
कुर्स्क्-नगरे युक्रेन-सैन्यस्य सामरिकविजयेन अमेरिका-युरोप-देशयोः आनन्दः न अभवत्, पाश्चात्य-सर्वकारस्य प्रतिक्रियाः, मीडिया-रिपोर्ट् च अप्रत्याशितरूपेण न्यून-स्तरीयाः आसन् प्रथमं यत् ते युक्रेनदेशे युद्धं विस्तारं कर्तुं, अव्यवस्थितं कर्तुं, विस्तारं कर्तुं, स्थायित्वं च कर्तुं न इच्छन्ति; परन्तु एकः अपरिहार्यः लज्जा अस्ति : "स्ट्राइकरः" "लेपर्ड् १" च अमेरिकन-यूरोपीय-उपकरणौ स्तः । अमेरिका-युरोप-देशयोः नियमाः सन्ति येषु रूसदेशे सैन्यसाहाय्यस्य उपयोगः न भवति । तोपगोलानि तान् आहतवन्तः अपि टङ्काः, कवचयुक्ताः वाहनाः च पूर्वमेव गच्छन्ति स्म, अतः तेषां मूर्खीकरणं किञ्चित् कठिनम् आसीत् । यावत् तुल्यकालिकं निश्चितं विजयं न प्राप्नुयात् तावत् अमेरिका-युरोपयोः रूस-देशेन सह संघर्षान् अधिकं तीव्रं कर्तुं कोऽपि उत्साहः नास्ति ।
सैनिकानाम् अभावेन, अपर्याप्तविदेशीयसाहाय्येन च कुर्स्क्-नगरस्य युक्रेन-सेनायाः आत्मविश्वासस्य अभावः आसीत् । परन्तु युक्रेन-सेना ज़ापोरोझ्ये-नगरे युद्धे प्रवेशं कर्तुं असफलतां प्राप्तवती ततः परं एतत् सर्वाधिकं मुख्यविषयम् अस्ति रूसीसेनायाः सहजतया ताडितः भवितुं अस्वीकार्यम्, स्वेच्छया त्यक्तुं च व्यर्थं प्रदर्शनकला अभवत् कुर्स्क्-नगरे युक्रेन-सेना केवलं दृढतया स्थित्वा शिरः कठिनं कृत्वा घोरं युद्धस्य सज्जतां कर्तुं शक्नोति स्म ।
प्रत्युत रूसीसेनायाः कृते स्वस्य सैनिकसम्पदां मुक्तिं कर्तुं एषः उत्तमः अवसरः अभवत् । एकस्मिन् एव समये तान् निवारयितुं वा, मांसपिष्टकं निर्माय युक्रेन-सेनायाः कतिपयानां अभिजात-सैनिकानाम् उपभोगं कर्तुं वा, तत् युक्रेन-सेनायाः बलं बहु दुर्बलं करिष्यति, अन्ते च युक्रेन-राजनैतिक-स्थितौ परिवर्तनं अपि जनयितुं शक्नोति
भविष्ये यदा इतिहासः प्रकाशितः भविष्यति तदा एव जनाः ज्ञास्यन्ति यत् कुर्स्क् २.० सेर्स्की अथवा जेलेन्स्की इत्यस्य सनकी अस्ति वा इति । सैन्यदृष्ट्या कुर्स्कस्य सामरिकविजयेन बृहत्तरं सामरिकपरिवर्तनं कर्तुं कठिनम् अस्ति । परन्तु राजनैतिकदृष्ट्या एषः आवश्यकः द्यूतः भवितुम् अर्हति ।
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। Observer.com WeChat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।