2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १३ दिनाङ्के समाचारः एजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं १२ अगस्तदिनाङ्के पोलैण्ड्-देशेन पोलैण्ड्-देशस्य सैन्यक्षमतासु सुधारं कर्तुं ४८ "देशभक्त"-वायुरक्षा-प्रणाली-प्रक्षेपकानाम् निर्माणार्थं १२ दिनाङ्के अनुबन्धः कृतः
समाचारानुसारं २०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं पूर्वीय-यूरोपीय-देशः पोलैण्ड्-देशेन स्वसशस्त्रसैनिकानाम् आधुनिकीकरणं त्वरितम् अभवत्
समाचारानुसारं १२ दिनाङ्के हस्ताक्षरितस्य अनुबन्धानुसारं एतानि प्रक्षेपकाणि पोलैण्ड्देशस्य कारखानेषु निर्मीयन्ते, तेषां उत्पादनं २०२७ तः २०२९ पर्यन्तं पोलिशसेनायाः कृते भविष्यति इति अपेक्षा अस्ति
१.२३ अरब डॉलरस्य अनुबन्धे हस्ताक्षरं कृत्वा पोलिश-देशस्य उपप्रधानमन्त्री रक्षामन्त्री च व्लादिस्लाव कोसिनियाक्-कामिश् इत्यनेन पत्रकारैः उक्तं यत्, एषः अनुबन्धः पोलैण्ड्-देशस्य सुरक्षां सुदृढं करोति
प्रतिवेदने दर्शितं यत् पोलैण्ड्-देशः पूर्वं घोषितवान् यत् अस्मिन् वर्षे स्वस्य सकलघरेलूत्पादस्य (GDP) ४% अधिकं भागं राष्ट्ररक्षायां व्यययिष्यति इतिनाटो२% लक्ष्यं द्विगुणं भवति । ९ दिनाङ्के पोलैण्ड्देशेन अमेरिकादेशेन सह शतशः एआइएम-१२०सी उन्नतमध्यमदूरपर्यन्तं क्षेपणानि क्रेतुं सम्झौता अपि कृता ।वायुतः वायुपर्यन्तं क्षेपणास्त्रम्सहमति।
पोलिश-माध्यमानां समाचारानुसारं वार्सा-वाशिङ्गटन-देशयोः आगामिषु कतिपयेषु दिनेषु अन्यस्मिन् रक्षासम्झौते हस्ताक्षरं कृत्वा अमेरिका-निर्मितानि ९६ एएच-६४ई "अपाचे"-युद्ध-हेलिकॉप्टर्-इत्येतत् क्रयणं भविष्यति, यस्य कुलमूल्यं ९ अरब-अमेरिकीय-डॉलर्-अधिकं भवति
वाशिङ्गटनेन गतवर्षे अस्य सौदास्य हरितप्रकाशः दत्तः इति समाचाराः। अस्मिन् सौदान्तरे पोलैण्ड्देशः सोवियतयुगस्य Mi-24 हेलिकॉप्टरस्य वृद्धावस्थां प्रतिस्थापयितुं शक्नोति। (संकलित/लॉन्ग्जुन्) २.