2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के प्यालेस्टिनीदेशस्य सशस्त्रसमूहाः गाजापट्टिकायां इजरायलस्य सैन्यलक्ष्येषु आक्रमणं कुर्वन्ति स्म । तस्मिन् दिने इजरायल्-देशः अवदत् यत् गाजा-नगरस्य एकस्मिन् विद्यालये आक्रमणेन ३१ प्यालेस्टिनी-सशस्त्र-कर्मचारिणः मृताः इति पुष्टिः कृता ।
प्यालेस्टिनीसशस्त्रसमूहाः १२ दिनाङ्के गाजापट्टिकायां इजरायलसैन्यलक्ष्येषु आक्रमणं कुर्वन्ति स्म । तस्मिन् दिने प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) एकं भिडियो प्रकाशितम्, यस्मिन् इजरायल-सैन्य-लक्ष्येषु सशस्त्र-कर्मचारिणः आक्रमणं कुर्वन्ति इति दृश्यते । केचन सशस्त्राः जनाः स्नाइपर-बन्दूकानां उपयोगेन दूरतः इजरायल-सैनिकानाम् उपरि गोलीं मारयन्ति स्म ।
प्यालेस्टिनीसमाचारसंस्थायाः अनुसारं इजरायलसेना १२ दिनाङ्के गाजापट्टिकायां वायुप्रहारं निरन्तरं कृत्वा खान यूनिस् इत्यस्य पूर्वक्षेत्रे आक्रमणं कृतवती।न्यूनातिन्यूनं १० जनानां मृत्युः अभवत्。
१२ दिनाङ्के इजरायल्-रक्षासेनाभिः एकं वक्तव्यं प्रकाशितम् यत् एतावता गाजा-नगरस्य गाजा-पट्टिकायां विद्यालये इजरायल-सेनायाः आक्रमणे १० दिनाङ्के १९८६ तमे वर्षे ।३१ प्यालेस्टिनी आतङ्कवादिनः वधस्य पुष्टिः अभवत्。
प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) मीडियाकार्यालयेन १० दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायलसेना तस्मिन् प्रातःकाले गाजानगरे एकस्मिन् विद्यालये बमप्रहारं कृतवती यत्र बहुसंख्याकाः विस्थापिताः जनाः निवसन्ति स्म।शताधिकाः जनाः मृताः, दशकशः जनाः अपि घातिताः. अन्तर्राष्ट्रीयसमुदायस्य अनेकैः पक्षैः एतस्य कार्यस्य निन्दा कृता अस्ति । घटनायाः अनन्तरं इजरायल-रक्षासेनायाः वक्तव्यं प्रकाशितम् यत्,वायुसेना "गुप्तचर्याधारितं" हमास-कमाण्ड-केन्द्रं समीचीनतया प्रहारं कृतवती ।。हमास-सङ्घः एतत् अङ्गीकृत्य इजरायलसेनायाः मारिताः सर्वे प्यालेस्टिनी-नागरिकाः इति अवदत् ।。
©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।