समाचारं

अमेरिकीमाध्यमाः : अमेरिकी-चीन-युद्धपोताः पश्चिमप्रशान्तसागरे मिलितवन्तः, पक्षद्वयस्य अन्तरक्रिया च "सुरक्षितः व्यावसायिकः च" आसीत् ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] अमेरिकी "न्यूजवीक्" इति पत्रिकायां १२ दिनाङ्के ज्ञापितं यत् मीडिया ज्ञातवती यत् अमेरिकी नौसेना...विनाशकःगतमासे पश्चिमप्रशान्तसागरे क्रूजिंग् कुर्वन् चीनदेशस्य अनेकानाम् नौसैनिकयुद्धपोतानां सम्मुखीभवति स्म । मीडिया मन्यते यत् एतत् "चीनसैन्यं स्वतटतः दूरतरेषु जले नियमितरूपेण कार्याणि करोति" इति संकेतः । अमेरिकी नौसेनायाः सप्तमबेडायाः प्रवक्त्री लेफ्टिनेंट कर्नल मेगन ग्रीन इत्यनेन ईमेलद्वारा प्रतिक्रिया दत्ता यत् अमेरिकी आर्ले बर्क-वर्गस्य विध्वंसकं यूएसएस राफेल् पेराल्टा इत्यनेन स्वस्य परिनियोजनमिशनस्य समये चीनीययुद्धपोतैः सह अन्तरक्रिया कृता तथा च अन्तरक्रिया "सुरक्षितः व्यावसायिकः च" आसीत्

समाचारानुसारं एतत् विध्वंसकं जापानदेशे नियोजितस्य १५ तमे विध्वंसकदलस्य नवसु "आर्ले बर्क" वर्गस्य विध्वंसकेषु अन्यतमम् अस्ति । अयं स्क्वाड्रनः अमेरिकी-नौसेनायाः बृहत्तमः विध्वंसक-दलः अस्ति तथा च पश्चिम-प्रशान्त-हिन्द-महासागरेषु अमेरिकी-सप्तम-बेडानां प्राथमिक-पृष्ठ-बलम् अस्ति अस्मिन् मासे प्रारम्भे अमेरिकीसैन्यस्य फेसबुक्-पोष्ट्-मध्ये युद्धपोतं ग्रीष्मकालीन-यात्रायाः अनन्तरं जापानदेशस्य योकोसुका-नौसेनास्थानकं प्रति प्रत्यागच्छति इति दृश्यते । युद्धपोतस्य आधिकारिकजालस्थले उक्तं यत् "जले चीनदेशस्य रूसीदेशस्य (युद्धपोतानां) नियोजनसमये गुआम-देशस्य रक्षणं कृतवान्" परन्तु पश्चात् सन्देशः विलोपितः "अग्रे नियोजितस्य अस्माकं नौसैनिकाः समुद्रे विदेशीयसैन्यसैनिकैः सह बहुधा संवादं कुर्वन्ति" इति ग्रीनः न्यूजवीक् इत्यस्मै अवदत्, परन्तु सा न निर्दिष्टवती यत् एषः सङ्घर्षः गुआम-नगरस्य समीपे अभवत् वा, रूसी-युद्धपोतानां उल्लेखः अपि कृतः वा इति

प्रतिवेदने उल्लेखितम् अस्ति यत् चीन-रूसी-नौसेना-बेडाः गतमासे चतुर्थं संयुक्तं समुद्रीयगस्त्यं समाप्तवन्तः, परन्तु संयुक्त-क्रूजस्य विशिष्टमार्गं न प्रकटितवन्तः ते केवलं उक्तवन्तः यत् एषः मार्गः पश्चिम-उत्तर-प्रशान्त-सागरयोः प्रासंगिकं जलं आच्छादयति |. दूरतः न्याय्यं चेत् चीन-रूसी-बेडाः अमेरिका-देशस्य पश्चिमतम-प्रदेशस्य समीपे जलं प्राप्तवन्तः इति सम्भावना वर्तते इति समाचाराः मन्यन्ते

चीन-रूसी-नौसैनिक-जहाज-निर्माणैः जुलै-मासे पश्चिम-उत्तर-प्रशान्त-महासागरयोः प्रासंगिकजलयोः चतुर्थं संयुक्तं समुद्रीयगस्तं कृतम् ("जन नौसेना" WeChat public account)

ग्रीनः अवदत् यत् चीन-रूस-देशयोः "प्रथागत-अन्तर्राष्ट्रीय-कानूनानुसारं अन्तर्राष्ट्रीय-वायुक्षेत्रे अन्तर्राष्ट्रीय-जलक्षेत्रेषु च कार्यं कर्तुं अधिकारः अस्ति तथा च कदापि एतादृशं कार्यं (सह-गस्त्य-काले) न कृतं यत् अमेरिका-देशाय वा अस्माकं भागिनानां वा कृते खतरा इति गण्यते allies." चीनदेशे चीनदेशस्य दूतावासस्य अमेरिकीदूतावासस्य प्रवक्ता लियू पेङ्ग्युः न्यूजवीक् इत्यस्मै ईमेलद्वारा प्रतिक्रियाम् अददात् यत्, "एशिया-प्रशांतक्षेत्रं शान्तिपूर्णविकासाय उच्चभूमिः अस्ति, न तु भूराजनीतिकक्रीडाणां क्षेत्रं चीनदेशः सर्वेषां देशानाम् भागीदारः अस्ति तथा च करोति न तु कस्यापि देशस्य कृते आव्हानं जनयति ।