समाचारं

पुटिन् - रूसीक्षेत्रात् युक्रेनदेशस्य सैनिकानाम् बहिः निष्कासनं सर्वोच्चप्राथमिकता अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य कुर्स्क्-प्रान्तस्य स्थितिविषये सभां कृतवान् । पुटिन् इत्यनेन बोधितं यत् “अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूस-क्षेत्रात् तत्क्षणमेव बहिः निष्कासनं भवति” इति ।

पुटिन् अवदत् यत्, "युक्रेनदेशः कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते" इति । सः अपि अवदत् यत्, “यद्यपि युक्रेन-सेना कुर्स्क-ओब्लास्ट्-मध्ये उत्तेजक-क्रियाः आरब्धा, तथापि रूसी-सेना सम्पूर्णे युद्ध-संपर्क-रेखायाः क्रमेण अग्रे गच्छति स्म सेना तत्र यथायोग्यं प्रतिक्रिया भविष्यति, रूसीसेना च स्वस्य सर्वाणि लक्ष्याणि साधयिष्यति।"

कुर्स्क-प्रदेशस्य कार्यवाहकः राज्यपालः स्मिर्नोवः सभायां अवदत् यत् युक्रेन-सेनायाः राज्ये आक्रमणे १२ जनाः मृताः, १० बालकाः सहितं १२१ जनाः घातिताः च। युक्रेन-सेना सम्प्रति राज्यस्य २८ आवासीयक्षेत्राणि नियन्त्रयति, एतेषु आवासीयक्षेत्रेषु निवसतां प्रायः २००० जनानां स्थितिः अज्ञाता अस्ति राज्ये सम्प्रति प्रायः १२१,००० जनाः निष्कासिताः सन्ति ।

रूसस्य रक्षामन्त्रालयेन १२ तमे दिनाङ्के ज्ञापितं यत् गतदिनारात्रौ रूसीसेना युक्रेनसेनायाः सप्तपरिक्रमाणाम् आक्रमणानि कुर्स्क्-दिशि प्रतिहत्य शत्रुस्य चलसमूहस्य रूसीक्षेत्रे भित्त्वा प्रविष्टुं प्रयत्नः विफलः अभवत् युक्रेन-सेनायाः कुर्स्क-दिशि २६० जनाः, ३१ बखरी-वाहनानि च हारितानि ।

१२ दिनाङ्के TASS इति समाचारसंस्थायाः रूसी आपत्कालीनस्थितिमन्त्रालयस्य उद्धृत्य उक्तं यत् कुर्स्क-प्रदेशे १८० टन-अधिकं मानवीय-राहत-सामग्री आगता अस्ति रूसीसङ्घस्य ५४ क्षेत्रेषु ३७० तः अधिकाः अस्थायीनिवासस्थानानि कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रेषु निवासिनः प्राप्तुं सज्जाः सन्ति । १२ दिनाङ्के प्रातः यावत् ७ प्रदेशेषु १०० अस्थायी पुनर्वासस्थानेषु २००० तः अधिकाः बालकाः सह ७,००० जनाः निवसन्ति स्म

(यांगचेंग शाम समाचार·यांग्चेंग पाई व्यापक सीसीटीवी समाचार, सिन्हुआ समाचार एजेन्सी, आदि)